Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.39

yathāyaṃ bhagavān sarvābhibhū etarahesi // evaṃ ca anuttaraṃ dharmacakraṃ pravarteyaṃ apravartitaṃ śramaṇena brāhmaṇena devena māreṇa brahmaṇā kenacid punar loke saha dharmeṇa evaṃ ca samagraṃ śrāvakasaṃghaṃ parihareyaṃ yathā ayaṃ bhagavāṃ sarvābhibhū etarahesi // evaṃ ca devamanuṣyā śrotavyaṃ śraddhātavyaṃ manyensuḥ yathā devaṃ bhagavato sarvābhibhūsya etarahi // evaṃ tīrṇo tāreyaṃ mukto mocayeyaṃ āśvasto āśvāseyaṃ parinirvṛto parinirvāpayeyaṃ taṃ bhaveyaṃ bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya devānāṃ ca manuṣyāṇāṃ ca // atha khalu mahāmaudgalyāyana bhagavāṃ sarvābhibhū abhiyasya bhikṣo idam evarūpaṃ praṇidhānaṃ viditvā etad avocat* // bhaviṣyasi tvaṃ abhiya anāgate'dhvani śatasahasrakalpe śākyamuni nāma tathāgato'rhan samyaksaṃbuddho vidyācaraṇasaṃpanno sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca yathāpy aham etarhi dvātriṃśatīhi mahāpuruṣalakṣaṇehi samanvāgato aśītihi anuvyaṃjanehi virājitaśarīro aṣṭādaśehi āveṇikehi buddhadharmehi samanvāgato daśatathāgatabalehi balavāṃ caturhi vaiśāradyehi suviśārado yathāpi ahaṃ etarahi // evaṃ ca anuttaraṃ dharmacakraṃ pravartayiṣyasi apravartitaṃ śramaṇena devena māreṇa kenacid punar loke saha dharmeṇa // evaṃ ca samagraṃ śrāvakasaṃghaṃ parihariṣyasi

Like what you read? Consider supporting this website: