Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.40

yathāpy aham etarhi // evaṃ ca te devamanuṣyā śrotavyaṃ śraddhātavyaṃ manyensuḥ yathāpi mama etarahi / evaṃ tīrṇo tārayiṣyasi mukto mocayiṣyasi āśvasto āśvāsayiṣyasi parinirvṛto parinirvāpayiṣyasi yathāpi ahaṃ etarahiṃ / taṃ bhaviṣyasi bahujanahitāya bahujanasukhāya lokānukaṃpāya mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca // samanantaravyākṛto ca punaḥ mahāmaudgalyāyana abhiyo bhikṣuḥ sarvābhibhūnā samyaksaṃbuddhena anuttarāye samyaksaṃbuddhāya athāyaṃ trisāhasramahāsāhasro lokadhātuḥ kaṃpe prakaṃpe atīva ṣaḍvikāraṃ / purastimā diśā unnamati paścimā diśā onamati purastimā diśā onamati paścimā diśā unnamati dakṣiṇā diśā unnamati uttarā diśā onamati dakṣiṇā diśā onamati uttarā diśā unnamati madhyāto onamati anteṣu unnamati madhyāto unnamati anteṣu onamati // bhūmyā ca devā ghoṣam udīrayensuḥ śabdam anuśrāvayensuḥ // eṣo'bhiyo bhikṣuḥ bhagavatā sarvābhibhūnā samyaksaṃbuddhena anuttarāye samyaksaṃbodhaye vyākṛto taṃ bhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāya mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca // bhūmyāṇāṃ devānāṃ ghoṣaṃ śrutvā antarīkṣecarā devā caturmahārājikā devā trāyastriṃśā devā yāmā tuṣitā nirmāṇaratayo paranirmitavaśavartino devā yāva brahmakāyikā devā ghoṣam udīrayensuḥ śabdam anuśrāvayensuḥ //

Like what you read? Consider supporting this website: