Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CXIX

sahacarā ūcuḥ |
kathayatyeṣa pathikaḥ paśya mandaragulmake |
priyāyāściralabdhāyā vṛttāṃ virahasaṃkathām || 1 ||
[Analyze grammar]

ekatra śrṛṇu kiṃvṛttamāścaryamidamuttamam |
dātuṃ tvannikaṭe dūtamahaṃ cintānvito'vadam || 2 ||
[Analyze grammar]

asminmahāpralayakālasame viyoge yo māṃ tayeha mama yāti gṛhaṃ sa kaḥ syāt |
naivāstyasau jagati yaḥ paraduḥkhaśāntyai prītyā nirantarataraṃ saralaṃ yateta || 3 ||
[Analyze grammar]

ā eṣa śikhare meghaḥ smarāśva iva saṃyutaḥ |
vidyullatāvilāsinyā valito rasikaḥ sthitaḥ || 4 ||
[Analyze grammar]

bhrātarmegha mahendracāpamucitaṃ vyālambya kaṇṭheguṇaṃ nīcairgarja muhūrtakaṃ kuru dayāṃ sā bāṣpapūrṇekṣaṇā |
bālā bālamṛṇālakomalatanustanvī na soḍhuṃ kṣamā tāṃ gatvā sugate galajjalalavairāśvāsayātmānilaiḥ || 5 ||
[Analyze grammar]

cittatūlikayā vyomni likhitvāliṅgitā satī |
na jāne kvādhunaivetaḥ payoda dayitā gatā || 6 ||
[Analyze grammar]

itthaṃ cintāparavaśamatestanvi sārdhaṃ tvayā'sāvantarlīnaprasaramanasaḥ kvāpi yātā smṛtirme |
saṃpanno'haṃ paravaśavapuḥ kāṣṭhakuḍyopamāṅgo bhaṅgaṃ soḍhuṃ ka iva virahakleśajaṃ nāma śaktaḥ || 7 ||
[Analyze grammar]

paścājjātaḥ kalakalaravaḥ saṃtate pānthasārthe dīnālāpairvyasanavidhurairālepante ca megham |
kaṣṭaṃ pāntho mṛta iti mahārambhasaṃpannahāhāśabdaḥ prodyatpathikavanitāvistṛtoraḥprahāraḥ || 8 ||
[Analyze grammar]

lokenāyaṃ mṛta iti tato bāṣpasaṃpūritākṣaṃ śāvīṃ pūjāṃ viracitavatā saṃcayīkṛtya dāru |
dagdhuṃ nīto'smyatibhayamahaṃ prajvalaccityanantaprodyatsphoṭasphuṭapaṭapaṭārāvaraudraṃ śmaśānam || 9 ||
[Analyze grammar]

tatrāhaṃ taiḥ kamalavadane bāṣpapūrṇākṣipakṣairnyastaḥ kaiściccitiśayanake baddhalokālilekhe |
dhūmodgārāviralajaṭile mastake mattamṛtyoścūḍāratnottama iva kalāmātradṛśye'gnihemni || 10 ||
[Analyze grammar]

asminkāle kuvalayalatākomalā dhūmalekhā nāsārandhraṃ mṛdugalabilaṃ me pravṛttā niyātum |
uṣṇā kṛṣṇā nakulakalitā satvaraṃ bālasarpī bhūme randhraṃ tanumiva darāddairghyasaṃkocakubjā || 11 ||
[Analyze grammar]

tvatsaṃkalpāmṛtakavacito nāpaviddhastayāhaṃ kuntaśreṇyā dṛḍhapatanayā vajrakāyo yathājaḥ |
tvāmāsannāṃ madanasaritaṃ hṛdgṛhe gāhamāno marmacchedeṣvapi vilasitā nāvidaṃ vedanāstāḥ || 12 ||
[Analyze grammar]

etāvantaṃ samayamucitaṃ tanvi sārdhaṃ tvayāntarlīlālolaṃ hṛdi cirataraṃ tanmayātrānubhūtam |
yasmindṛṣṭe'mṛtahrada ivonmajjanaughairyathāsau rājyābhogo viśasanamivālpālpameveti buddhiḥ || 13 ||
[Analyze grammar]

सा लीला ते विलासा वचनमपि च तत्सस्मितं ते कटाक्षाः सानन्दानन्तरस्य प्रसरसमुचिता दूरमण्येकभूषा ।
तानीहारावसारावहसनचलनावेगविक्षोभितानि ॥ १४ ॥ sā līlā te vilāsā vacanamapi ca tatsasmitaṃ te kaṭākṣāḥ sānandānantarasya prasarasamucitā dūramaṇyekabhūṣā |
tānīhārāvasārāvahasanacalanāvegavikṣobhitāni || 14 ||
[Analyze grammar]

kiṃvā tattanna yatsaṃsmṛtamamṛtarasāhlādamaṃtaḥ karoti |
tvatsaṃgame suratasaukhyarasāyanena bāle tato'hamatitṛptatayā śramārtaḥ |
tatra sthito mṛduni talpatale śaśāṅka bimbe śaracchiśiranirmalaśociṣīva || 15 ||
[Analyze grammar]

atrāntare jhaṭiti candanapaṅkaśītāddīrghādivenduśakalādaśaniḥ saśabdaḥ |
dṛṣṭo mayā cititalajvalito hutāśaḥ kṣīrābdhivāḍavanibhoṅgagataḥ svatalpāt || 16 ||
[Analyze grammar]

sahacarā ūcuḥ |
ityuktavati kānte'smin hā hatāsmīti vādinī |
mugdhā maugdhyādvarāvartaśaṅkayā mūrcchitā sthitā || 17 ||
[Analyze grammar]

tāmenāmeṣa nalinīdalavījena vāribhiḥ |
āśvāsayaṃstathāvasthāṃ kaṇṭhekṛtvātra saṃsthitaḥ || 18 ||
[Analyze grammar]

punaḥ pṛṣṭo'nayā vakti paśya tāmeva saṃkathām |
eṣa pārśvagatāmenāṃ gṛhītvā cibuke priyām || 19 ||
[Analyze grammar]

hā hā hutāśa iti kiṃcidivopajātakhedo vadāmi khalu yāvadahaṃ tvarāvān |
tāvaccitirjhaṭiti tairavaluṇṭhitā sā pānthaiḥ kṣaṇātkharakharākulitā lasadbhiḥ || 20 ||
[Analyze grammar]

pānthāstatastaralatālavilāsavādyamāliṅgya māmatanuśekharapūritāṅgam |
utthāpitasthitimalaṃ parivārya sarve nedurjagurjahasurānanṛturvavalguḥ || 21 ||
[Analyze grammar]

viṣamavināyakasukhadaṃ valitaṃ bhasmāhiśavaśiraḥprakaraiḥ |
śaśidhavalāsthikapālaṃ vapuriva raudraṃ śmaśānamatha dṛṣṭam || 22 ||
[Analyze grammar]

pārśvacchāyāṃ haranto vicalitavidalatklinnakaṅkālagandhāstanvanto bhūribhasmapravitatamihikāmādhunānāḥ śavānām |
keśānākāśakośe śaśigalitaśarākāriṇaḥ śāṃkarāṇāmasthīnāṃ ṭāṃkṛtenāracitakharagirastatra vātā vahanti || 23 ||
[Analyze grammar]

jvaladanalacitipravāhaniryatpavanahatoṣmaviśuṣkaparṇavṛkṣā |
jvalanapavanabhāskarātmajānāṃ ramaṇagṛhānukṛtiṃ bibharti sā bhūḥ || 24 ||
[Analyze grammar]

dṛṣṭaṃ śmaśānaṃ tadanantabhīmakaraṅkakaṃkālaghanāmagandhi |
mādyacchivāvāyasakaṅkagṛdhrapiśācavetālavirāvaraudram || 25 ||
[Analyze grammar]

ānītanānāśavabandhusārthasaṃrodanāhrādidigantakuñjam |
khagāvakṛṣṭārdraśirāntratantrīnibaddhadagdhadrumakhaṇḍajālam || 26 ||
[Analyze grammar]

kvaciccitikṣobhakṛtaprakāśaṃ kvacinmahākeśakṛtābdavṛndam |
kvacicca raktāktadharāvitānaṃ naktaṃ stanattvabhramivāstaśailam || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CXIX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: