Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CXX

sahacarā ūcuḥ |
evaṃprāyāḥ kathāḥ kurvatpaśyainanmithunaṃ mahat |
pānaṃ pravṛttavatsāraṃ pātuṃ padmanibhekṣaṇa || 1 ||
[Analyze grammar]

kadalīkandalīsvacchagucchācchoṭanapaṇḍitāḥ |
vividhā vāyavo vānti puṣpakesaramaṇḍitāḥ || 2 ||
[Analyze grammar]

vānti vātā vanodvāntavividhāmodamāṃsalāḥ |
pītagharmakaṇāḥ krāntalalanālakalālakāḥ || 3 ||
[Analyze grammar]

kulācalaguhāgehavalanodyanmṛgādhipāḥ |
sarantyasurasaṃrambhairlavaṇārṇavamārutāḥ || 4 ||
[Analyze grammar]

tamālatālataralalīlāndolanalālitāḥ |
anilājalakallolotkrāntakomalapallavāḥ || 5 ||
[Analyze grammar]

lalannavalatāvāntapuṣpadhūlividhūsarāḥ |
saranti maruto mandamudyāneṣu nṛpā iva || 6 ||
[Analyze grammar]

madhuraṃ vaṃśaviśrānto gātumeṣa vanānilaḥ |
pravṛttaḥ pāṇḍunagaranārībhiriva śikṣitaḥ || 7 ||
[Analyze grammar]

nikāraḥ karṇikāreṇa pavanasya yadā kṛtaḥ |
tadā pariharantyenaṃ bhramarā api dūrataḥ || 8 ||
[Analyze grammar]

na dadāti phalaṃ kiṃcidarthine na ca pallavam |
tālaḥ stambhatayā''rambhaṃ hyarūpaiva vinā''kṛtiḥ || 9 ||
[Analyze grammar]

rāga eva hi śobhāyai nirguṇānāṃ jaḍātmanām |
rājeva rājate rājanrāgeṇaivaiṣa kiṃśukaḥ || 10 ||
[Analyze grammar]

āgaccha karṇikāro'yaṃ vikārasyaiva bhājanam |
nirāmodaḥ kimetena nirguṇeneva jantunā || 11 ||
[Analyze grammar]

vilolamañjarījālataḍitsaṅgasthito'sitaḥ |
cātakasyāmbudabhrāntiṃ tamālaḥ kurute mudhā || 12 ||
[Analyze grammar]

patrālā ghanasaṃghātāḥ sacchāyāvṛtabhūbhṛtaḥ |
guṇānāṃ mahatāṃ yogyā vaṃśā vaṃśā ivonnatāḥ || 13 ||
[Analyze grammar]

hemasānvāsanastho'gryo vātavyādhitaṭo'mbudaḥ |
taḍitpītāmbaraṃ dhatte kṣubdhaṃ haririvodbhavaḥ || 14 ||
[Analyze grammar]

praveśanirgamavyagrataratkhagaśilīmukhaḥ |
praphullakiṃśuko bhāti vīro rakta ivāsṛjā || 15 ||
[Analyze grammar]

mandāramañjarīpuñjapiñjarāmbhodamandire |
mahendramastake mattāḥ suptā gandharvakāminaḥ || 16 ||
[Analyze grammar]

kalpadrumavanacchāyā viśrāntā vitatānvitāḥ |
paśya pārthiva gāyanti siddhavidyādharādhvagāḥ || 17 ||
[Analyze grammar]

paśya kalpadrumasyāsya pallave pallave vane |
viśrāntāḥ surasundaryo gāyanti ca hasanti ca || 18 ||
[Analyze grammar]

mandiraṃ mandapālasya mandare mṛdumandire |
muneridamudārasya bhāryā sā yasya pakṣiṇī || 19 ||
[Analyze grammar]

anyonyāmatasiṃhebhanakuloragakelikām |
paśya munyāśramaśreṇiṃ sarvartukusumadrumām || 20 ||
[Analyze grammar]

vidrumadrumamiśrāṇāmambhodhitaṭavīrudhām |
bimbitārkāḥ kacantyete pallaveṣūdabindavaḥ || 21 ||
[Analyze grammar]

vīcayo ratnamāṇikyapadeṣvāvartavṛttibhiḥ |
vilasanti vilāsinyo vakṣaḥsviva vilāsinām || 22 ||
[Analyze grammar]

nāgalokendralokastrīgamanāgamanodbhavaḥ |
divyo bhūṣaṇajhāṃkāraḥ śrūyate nabhasaḥ śrṛṇu || 23 ||
[Analyze grammar]

śravaṇopāntavibhraṣṭamadamattālinīsvaraiḥ |
airāvaṇasnānabhuvo gāyantīva guhā gireḥ || 24 ||
[Analyze grammar]

hrasato'nudinaṃ kṛṣṇapakṣe kṛṣṇāntalekhikāḥ |
dṛśyante kṛśagātrasya vāstukāvalayo'mbudheḥ || 25 ||
[Analyze grammar]

āmodagandhaśvasanā sacchāyā śītalāṅgikā |
ekāntadarśitākārā nānākusumapūritā || 26 ||
[Analyze grammar]

vanavinyāsavasanā nirjharāmalahāsinī |
āstīrṇapuṣpāstaraṇā dhanyā vanavilāsinī || 27 ||
[Analyze grammar]

ramante nandanodyāne na tathodārabuddhayaḥ |
yathopaśāntaśabdāsu śuddhāsu vanabhūmiṣu || 28 ||
[Analyze grammar]

suviraktaṃ muneśceto raktaṃ ca viṣayārthinaḥ |
ramayanti samaṃ ramyā vijanā vanabhūmayaḥ || 29 ||
[Analyze grammar]

salilādhautavaprāṇāmambhodhitaṭabhūbhṛtām |
nūpurairiva ratnaughaiḥ pādā bhānti dhvananti ca || 30 ||
[Analyze grammar]

puṃnāganagaviśrāntāḥ kāntakāñcanakāntayaḥ |
hemacūḍāḥ khagā bhānti divi devagaṇā iva || 31 ||
[Analyze grammar]

bhramarāmbhodadhūmāḍhyāḥ phullacampakakānanāḥ |
kampante paśya vātena jvalitā iva parvatāḥ || 32 ||
[Analyze grammar]

kurvantaṃ karavīrāgralatāndolāvadolakam |
kokilaṃ kokilāliṅgya lolālāpayati priyam || 33 ||
[Analyze grammar]

lasatkalakalārāvametā lāvaṇasaindhavīḥ |
pūrṇāstaṭabhuvo bhūpaiḥ paśyopāyanapāṇibhiḥ || 34 ||
[Analyze grammar]

आ पूर्वादाऽपरस्माल्लवणजलनिधेरोत्तराद्दक्षिणाद्वा देवोदग्राजिशिष्टा इह नरपतयः पादपीठीक्रियन्तां दीयन्तां मण्डलानां दिशि दिशि च यथाशास्त्रमस्त्राण्यवन्या रक्षायै क्षान्तिपूर्वं चिरमतुलबलं शान्तया शासनानि ॥ ३५ ॥ ā pūrvādā'parasmāllavaṇajalanidherottarāddakṣiṇādvā devodagrājiśiṣṭā iha narapatayaḥ pādapīṭhīkriyantāṃ dīyantāṃ maṇḍalānāṃ diśi diśi ca yathāśāstramastrāṇyavanyā rakṣāyai kṣāntipūrvaṃ ciramatulabalaṃ śāntayā śāsanāni || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CXX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: