Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CXVIII

sahacarasahacaryaḥ krameṇocuḥ |
nirguṇasya bakasyāsya guṇa eko'sti dṛśyatām |
yatprāvṛṣaṃ smārayati prāvṛṭ prāvṛḍiti bruvan || 1 ||
[Analyze grammar]

baka haṃsa ivābhāsi saraḥstho madgusauhṛdam |
nṛśaṃsatvaṃ ca vāṇīṃ ca tyaktvā haṃso bhava sphuṭam || 2 ||
[Analyze grammar]

गम्भीरं वारिगर्भं प्रसृतजलचरं ये प्रविश्य प्रविश्य प्राङ्मतत्स्यान्प्रोतचञ्चवश्चतुरतर परं जग्धवन्तो विदग्धाः ते केनाप्यद्य दिष्ट्या मृततिमिगमिताः कालयुक्ते महिम्ना नाक्रामन्ति क्रमस्थाः सुहरमपि पुरः पङ्गवो मद्गवोऽमी ॥ ३ ॥ gambhīraṃ vārigarbhaṃ prasṛtajalacaraṃ ye praviśya praviśya prāṅmatatsyānprotacañcavaścaturatara paraṃ jagdhavanto vidagdhāḥ te kenāpyadya diṣṭyā mṛtatimigamitāḥ kālayukte mahimnā nākrāmanti kramasthāḥ suharamapi puraḥ paṅgavo madgavo'mī || 3 ||
[Analyze grammar]

evaṃ vihanyate lokaḥ svārtheneti pradarśayan |
madgurmadgurutāṃ yāta ityevaṃ stauti durjanaḥ || 4 ||
[Analyze grammar]

utkandharo vitatanirmalacārupakṣo haṃso'yamatra nabhasīti janaiḥ pratītaḥ |
gṛhṇāti palvalajalācchapharīṃ yadāsau jñātastadā khalu bako'yamitīha lokaiḥ || 5 ||
[Analyze grammar]

atibahukālavilolānavalokya bakāṃstapodambhān |
atraivātimirasthāṃstaṭavanitā vismitā dhūrtān || 6 ||
[Analyze grammar]

atra jale himahelāḥ paśyaitā apaharanti sitapadmān |
icchasi tā anugantuṃ nāhaṃ te vallabhā vrajāmīti || 7 ||
[Analyze grammar]

kupitāṃ tāmanunetuṃ yatnaparaḥ pāntha eṣa pathi kāntām |
avalokaya naranāyaka kusumalatākuharakelitīravane || 8 ||
[Analyze grammar]

iti hāvabhāvavilasitavivalanakopārdhadṛṣṭihasitāni |
kurvāṇā varavanitā kathayati te dṛśyatāṃ rājan || 9 ||
[Analyze grammar]

bakamadguśarārūṇāṃ nityamekaukasāmapi |
saṃkaro'sti mitho buddherna mūrkhaviduṣāmiva || 10 ||
[Analyze grammar]

cañcavagre khañjarīṭasya kīṭaḥ kiṭikiṭāyate |
daurbhāgyasya purāṇasya patākevocchritonnate || 11 ||
[Analyze grammar]

tāraṃ tīratarau sa rauti taralo yāvadbakaḥ prollasaṃstāvatpalvalagoṣpade'mbukalile yāvadbalāddehakam |
majjantyā priyavakṣasīva nipuṇaṃ trātaṃ śapharyā bhayāddhṛdbhaṅgenamahāpadīha hi mṛtenānyadbhavetsaukhyadam || 12 ||
[Analyze grammar]

bakājagaramadgūnāṃ hṛdi yā prāṇināṃ dhṛtiḥ |
acarvitanigīrṇānāṃ manye nidropamaiva sā || 13 ||
[Analyze grammar]

āsannamadgubakagṛdhrabiḍālasarpadṛṣṭyā bhayaṃ bhavati yatsalilāśayānām |
tasyāgratastṛṇamivāśanipātabhaṅgo jātismareṇa viduṣoktamadaḥ purā me || 14 ||
[Analyze grammar]

iha sarovaratīratarostale kusumaśālini mugdhamṛgānpuraḥ |
samavalokaya lokamalau balātsamavakīrṇanavotpalaketakān || 15 ||
[Analyze grammar]

barhī pronnatacittatvāttoyamindraṃ prayācate |
sa pūrayati tenāsya mahātmā nikhilāṃ mahīm || 16 ||
[Analyze grammar]

meghānanusarantyete mayūrāstanapā iva |
malino malinasyaiva putra ityanumīyate || 17 ||
[Analyze grammar]

mṛgānālokya pathikaścintayandayitekṣaṇe |
puraḥstheṣu padārtheṣu yantraputrikatāṃ gataḥ || 18 ||
[Analyze grammar]

śikhī vāryapi nādatte bhūmerbhuṅkte balādahim |
daurātmyaṃ tanna jāne kiṃ sarpasya śikhino'thavā || 19 ||
[Analyze grammar]

sajjanāśayanīkāśaṃ tyaktvā barhī mahatsaraḥ |
pibatyambvabhraniṣṭhyūtaṃ manye tannatibhītitaḥ || 20 ||
[Analyze grammar]

lasatkalāpajaladāḥ paśya nṛtyanti barhiṇaḥ |
dhunvānāḥ picchakāntīnduṃ prāvṛṣaḥ potakā iva || 21 ||
[Analyze grammar]

varavane vanavātavisāriṇāṃ capalacandrakacārutaraṅgiṇām |
iha payonidhireva kalāpināṃ visṛtamuktatayeva vilāsanaḥ || 22 ||
[Analyze grammar]

cara tṛṇāni pibāmbu vanāvanau kalaya viśramaṇaṃ kadalīvane |
cakitacātaka pāvakadūṣitā na hi sukhāya bhavatyatimānitā || 23 ||
[Analyze grammar]

nāyaṃ mayūra makarālayavāripūrapūrṇodaro jaladharo'mbaramārurukṣuḥ |
dāvāgnidagdhavanapādapakoṭarāgra dhūmāvalīvalaya utthita eṣa śailāt || 24 ||
[Analyze grammar]

yenābdena śaradvidhāvapi śikhī saṃtarpito vāribhirno varṣāsvapi pūrayedyadi sarastadvālalokocitam |
ārabdhaṃ samavekṣya sajjanajano hāsena duḥstho bhavedbarhītyātmatṛṣaiva netumakhilaṃ kālaṃ samabhyudyataḥ || 25 ||
[Analyze grammar]

sphaṭikavimalaṃ pītvā toyaṃ ghanodaranirgataṃ pibati na punarmārge kṣubhyaṃstṛṣāpi śikhī jalam |
sphurati ca ghanaṃ smṛtvā smṛtvā na cāpi vipadyate guṇavati jane baddhāśānāṃ śramo'pi sukhāvahaḥ || 26 ||
[Analyze grammar]

ihātivāhayantyete mārgadausthyaṃ ghanāgame |
kathābhiḥ pathikāḥ prāyo vimūḍhā jīvitaṃ yathā || 27 ||
[Analyze grammar]

paśyātra nātha sarasaḥ kamalotpalakumudabisamṛṇālānām |
kahlārapatrapayasā bhārānādāya bālikāścalitāḥ || 28 ||
[Analyze grammar]

kimidaṃ nayatheti tataḥ pṛṣṭābhistābhiruktametasya |
vyasanajvarataptāyāḥ pathika vayaṃ bālasakhya iti || 29 ||
[Analyze grammar]

atha rāgaraktahṛdayāḥ stanabharavitatā vilāsalalitāṅgyaḥ |
pathikānāṃ smaraṇapathaṃ bhūyo'pyanayanpriyāḥ svagehasthāḥ || 30 ||
[Analyze grammar]

sā nūnaṃ mama kāntā dṛṣṭvā susnigdhaghanatamaḥśyāmam |
gagana ca śūnyagahanaṃ pralapati bhuvi patati viskhalati || 31 ||
[Analyze grammar]

bhṛṅgāvalīkuvalayāvalitābjapātrasaṃpreryamāṇanalinīmadhupānamattaḥ |
hā vāti tīratarupallavalāsyalabdhasaṃmugdhaśabdagaṇagītaguṇo nabhasvān || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CXVIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: