Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CXVIII

sahacarasahacaryaḥ krameṇocuḥ |
nirguṇasya bakasyāsya guṇa eko'sti dṛśyatām |
yatprāvṛṣaṃ smārayati prāvṛṭ prāvṛḍiti bruvan || 1 ||
[Analyze grammar]

baka haṃsa ivābhāsi saraḥstho madgusauhṛdam |
nṛśaṃsatvaṃ ca vāṇīṃ ca tyaktvā haṃso bhava sphuṭam || 2 ||
[Analyze grammar]

गम्भीरं वारिगर्भं प्रसृतजलचरं ये प्रविश्य प्रविश्य प्राङ्मतत्स्यान्प्रोतचञ्चवश्चतुरतर परं जग्धवन्तो विदग्धाः ते केनाप्यद्य दिष्ट्या मृततिमिगमिताः कालयुक्ते महिम्ना नाक्रामन्ति क्रमस्थाः सुहरमपि पुरः पङ्गवो मद्गवोऽमी ॥ ३ ॥ gambhīraṃ vārigarbhaṃ prasṛtajalacaraṃ ye praviśya praviśya prāṅmatatsyānprotacañcavaścaturatara paraṃ jagdhavanto vidagdhāḥ te kenāpyadya diṣṭyā mṛtatimigamitāḥ kālayukte mahimnā nākrāmanti kramasthāḥ suharamapi puraḥ paṅgavo madgavo'mī || 3 ||
[Analyze grammar]

evaṃ vihanyate lokaḥ svārtheneti pradarśayan |
madgurmadgurutāṃ yāta ityevaṃ stauti durjanaḥ || 4 ||
[Analyze grammar]

utkandharo vitatanirmalacārupakṣo haṃso'yamatra nabhasīti janaiḥ pratītaḥ |
gṛhṇāti palvalajalācchapharīṃ yadāsau jñātastadā khalu bako'yamitīha lokaiḥ || 5 ||
[Analyze grammar]

atibahukālavilolānavalokya bakāṃstapodambhān |
atraivātimirasthāṃstaṭavanitā vismitā dhūrtān || 6 ||
[Analyze grammar]

atra jale himahelāḥ paśyaitā apaharanti sitapadmān |
icchasi tā anugantuṃ nāhaṃ te vallabhā vrajāmīti || 7 ||
[Analyze grammar]

kupitāṃ tāmanunetuṃ yatnaparaḥ pāntha eṣa pathi kāntām |
avalokaya naranāyaka kusumalatākuharakelitīravane || 8 ||
[Analyze grammar]

iti hāvabhāvavilasitavivalanakopārdhadṛṣṭihasitāni |
kurvāṇā varavanitā kathayati te dṛśyatāṃ rājan || 9 ||
[Analyze grammar]

bakamadguśarārūṇāṃ nityamekaukasāmapi |
saṃkaro'sti mitho buddherna mūrkhaviduṣāmiva || 10 ||
[Analyze grammar]

cañcavagre khañjarīṭasya kīṭaḥ kiṭikiṭāyate |
daurbhāgyasya purāṇasya patākevocchritonnate || 11 ||
[Analyze grammar]

tāraṃ tīratarau sa rauti taralo yāvadbakaḥ prollasaṃstāvatpalvalagoṣpade'mbukalile yāvadbalāddehakam |
majjantyā priyavakṣasīva nipuṇaṃ trātaṃ śapharyā bhayāddhṛdbhaṅgenamahāpadīha hi mṛtenānyadbhavetsaukhyadam || 12 ||
[Analyze grammar]

bakājagaramadgūnāṃ hṛdi yā prāṇināṃ dhṛtiḥ |
acarvitanigīrṇānāṃ manye nidropamaiva sā || 13 ||
[Analyze grammar]

āsannamadgubakagṛdhrabiḍālasarpadṛṣṭyā bhayaṃ bhavati yatsalilāśayānām |
tasyāgratastṛṇamivāśanipātabhaṅgo jātismareṇa viduṣoktamadaḥ purā me || 14 ||
[Analyze grammar]

iha sarovaratīratarostale kusumaśālini mugdhamṛgānpuraḥ |
samavalokaya lokamalau balātsamavakīrṇanavotpalaketakān || 15 ||
[Analyze grammar]

barhī pronnatacittatvāttoyamindraṃ prayācate |
sa pūrayati tenāsya mahātmā nikhilāṃ mahīm || 16 ||
[Analyze grammar]

meghānanusarantyete mayūrāstanapā iva |
malino malinasyaiva putra ityanumīyate || 17 ||
[Analyze grammar]

mṛgānālokya pathikaścintayandayitekṣaṇe |
puraḥstheṣu padārtheṣu yantraputrikatāṃ gataḥ || 18 ||
[Analyze grammar]

śikhī vāryapi nādatte bhūmerbhuṅkte balādahim |
daurātmyaṃ tanna jāne kiṃ sarpasya śikhino'thavā || 19 ||
[Analyze grammar]

sajjanāśayanīkāśaṃ tyaktvā barhī mahatsaraḥ |
pibatyambvabhraniṣṭhyūtaṃ manye tannatibhītitaḥ || 20 ||
[Analyze grammar]

lasatkalāpajaladāḥ paśya nṛtyanti barhiṇaḥ |
dhunvānāḥ picchakāntīnduṃ prāvṛṣaḥ potakā iva || 21 ||
[Analyze grammar]

varavane vanavātavisāriṇāṃ capalacandrakacārutaraṅgiṇām |
iha payonidhireva kalāpināṃ visṛtamuktatayeva vilāsanaḥ || 22 ||
[Analyze grammar]

cara tṛṇāni pibāmbu vanāvanau kalaya viśramaṇaṃ kadalīvane |
cakitacātaka pāvakadūṣitā na hi sukhāya bhavatyatimānitā || 23 ||
[Analyze grammar]

nāyaṃ mayūra makarālayavāripūrapūrṇodaro jaladharo'mbaramārurukṣuḥ |
dāvāgnidagdhavanapādapakoṭarāgra dhūmāvalīvalaya utthita eṣa śailāt || 24 ||
[Analyze grammar]

yenābdena śaradvidhāvapi śikhī saṃtarpito vāribhirno varṣāsvapi pūrayedyadi sarastadvālalokocitam |
ārabdhaṃ samavekṣya sajjanajano hāsena duḥstho bhavedbarhītyātmatṛṣaiva netumakhilaṃ kālaṃ samabhyudyataḥ || 25 ||
[Analyze grammar]

sphaṭikavimalaṃ pītvā toyaṃ ghanodaranirgataṃ pibati na punarmārge kṣubhyaṃstṛṣāpi śikhī jalam |
sphurati ca ghanaṃ smṛtvā smṛtvā na cāpi vipadyate guṇavati jane baddhāśānāṃ śramo'pi sukhāvahaḥ || 26 ||
[Analyze grammar]

ihātivāhayantyete mārgadausthyaṃ ghanāgame |
kathābhiḥ pathikāḥ prāyo vimūḍhā jīvitaṃ yathā || 27 ||
[Analyze grammar]

paśyātra nātha sarasaḥ kamalotpalakumudabisamṛṇālānām |
kahlārapatrapayasā bhārānādāya bālikāścalitāḥ || 28 ||
[Analyze grammar]

kimidaṃ nayatheti tataḥ pṛṣṭābhistābhiruktametasya |
vyasanajvarataptāyāḥ pathika vayaṃ bālasakhya iti || 29 ||
[Analyze grammar]

atha rāgaraktahṛdayāḥ stanabharavitatā vilāsalalitāṅgyaḥ |
pathikānāṃ smaraṇapathaṃ bhūyo'pyanayanpriyāḥ svagehasthāḥ || 30 ||
[Analyze grammar]

sā nūnaṃ mama kāntā dṛṣṭvā susnigdhaghanatamaḥśyāmam |
gagana ca śūnyagahanaṃ pralapati bhuvi patati viskhalati || 31 ||
[Analyze grammar]

bhṛṅgāvalīkuvalayāvalitābjapātrasaṃpreryamāṇanalinīmadhupānamattaḥ |
hā vāti tīratarupallavalāsyalabdhasaṃmugdhaśabdagaṇagītaguṇo nabhasvān || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CXVIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: