Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter VII

śrīvasiṣṭha uvāca |
yanmuktāvalitā ratnabhūṣitā bhānti yoṣitaḥ |
madendāvudite kṣubdhakāmakṣīrārṇavormayaḥ || 1 ||
[Analyze grammar]

sauvarṇāmbhojakośasthalolālipaṭalaśriyam |
dhārayanti dṛśaḥ strīṇāṃ kapolataladolitāḥ || 2 ||
[Analyze grammar]

udyānavanakhaṇḍeṣu bhūmau kṛtamadā madhau |
hṛdyāḥ sumanaso bhānti dāsā iva manobhuvaḥ || 3 ||
[Analyze grammar]

kravyādagṛdhragomāyukauleyakavalāṅgikāḥ |
striyaḥ samupamīyante candracandanapaṅkajaiḥ || 4 ||
[Analyze grammar]

sauvarṇakalaśāmbhojakalikāmātuluṅgavat |
dṛśyate strīstanaśreṇī raktapūtisugandhikā || 5 ||
[Analyze grammar]

rasāyanendunisyandamadhubimbāsavadravaiḥ |
oṣṭhābhidho māṃsalavo lālākta upamīyate || 5 ||
[Analyze grammar]

alpālpāṣṭhīvadākārā bhujākrūrāsthiśaṅkavaḥ |
mahābāhulatāśabdairvarṇyante kavibhiḥ śubhaiḥ || 7 ||
[Analyze grammar]

kadalīstambhasambhārasundarībhistathā bhṛtā |
kucaśobhocitānandā toraṇālirvirājate || 8 ||
[Analyze grammar]

āpātamandamadhurā madhye dvandvānubandhinī |
śīghrāvasānaviralā lakṣmīrapyabhivāñchyate || 9 ||
[Analyze grammar]

samupaiti matirduḥkhaṃ sukhaṃ ca śataśākhatām |
duḥkhaśākhāstu jāyante nānākarmaphalāḥ śriyaḥ || 10 ||
[Analyze grammar]

baddhajālaghanākārāḥ kārārthamiva rajjavaḥ |
dacchadaḥsadṛśā vācaḥ pratānagahane sthitāḥ || 11 ||
[Analyze grammar]

saṃtatā mohamihikā kāryāsāravisāriṇī |
yamunā prāvṛṣīvaiti timiraśyāmalā ciram || 12 ||
[Analyze grammar]

kaṭūkṛtāntaḥkaraṇo nānāsukhaviśāradaḥ |
vardhate hi gatasnehaṃ janmaprativiṣārasaḥ || 13 ||
[Analyze grammar]

vyādhūtajarjarākīrṇajanatāparṇarājayaḥ |
svakarmapavanā vānti nānāvakarareṇavaḥ || 14 ||
[Analyze grammar]

kālaḥ kavalitānantajagatpakvaphalo'pyayam |
ghasmarācārajaṭharaḥ kalpairapi na tṛpyati || 15 ||
[Analyze grammar]

mohamārutamāpīya tvacā viṣamacāriṇaḥ |
sphurantīhāhayaścitrāḥ śītalācaladīptayaḥ || 16 ||
[Analyze grammar]

cintāpiśācopahatā vivekendūdayaṃ vinā |
tamaseva nirālokā yāti yauvanayāminī || 17 ||
[Analyze grammar]

jihvā jarjaratāmeti prākṛtānunayajvaraiḥ |
padmakoṭarakoṇasthamapi sūtraṃ himairiva || 18 ||
[Analyze grammar]

duḥkhaśokamahāṣṭhīlaḥ kaṣṭakaṇṭakasaṃkaṭaḥ |
sahasraśākhatāṃ yāti dāridryadṛḍhaśālmaliḥ || 19 ||
[Analyze grammar]

antaḥśūnyonnatidhvastacittacaityakṛtālayaḥ |
māyābahulayāminyāṃ lobholūko vivalgati || 20 ||
[Analyze grammar]

pūrvaṃ gṛhītvā karṇābhyāṃ sphurantī pariniścayam |
jarājarjaramārjārī yauvanākhuṃ nikṛntati || 21 ||
[Analyze grammar]

niḥsārā kramaśaḥ krāntadharādharasamunnatiḥ |
ḍiṇḍīrapiṇḍikeveyaṃ sṛṣṭirāyāti puṣṭatām || 22 ||
[Analyze grammar]

ābhāsapuṣpadhavalā jagatpallavaśālinī |
sattālatā vikasitā dharmārthaphaladhāriṇī || 23 ||
[Analyze grammar]

surācalamahāsthūṇaṃ candrasūryagavākṣakam |
gaganācchādanaṃ cāru dhriyate trijagadgṛham || 24 ||
[Analyze grammar]

saṃsārasarasi sphāre caranti ghrāṇaṣaṭpadāḥ |
śarīrapuṣkareṣvantaścidrūparasapāyinaḥ || 25 ||
[Analyze grammar]

nabhomārgamahānīlakuṭṭimaikāntaśālinī |
bhuvanaudararamyāntaḥ sphuratyādityadīpikā || 26 ||
[Analyze grammar]

āśātantunibaddhāṅgī jāgatī jīrṇapakṣiṇī |
svavāsanāśalāke'ntarnibaddhendriyapañjare || 27 ||
[Analyze grammar]

anāratapatajvālabhūtaparṇaparamparā |
spandate marutā''mṛṣṭā saṃsṛtivratatiściram || 28 ||
[Analyze grammar]

sṛṣṭeḥ katipayaṃ kālaṃ prahṛṣṭāḥ kulaśālinaḥ |
adhaḥkṛtogranarakapaṅkāḥ śaṅkojjhitāḥ kṣaṇam || 29 ||
[Analyze grammar]

bhuktendukhaṇḍakaṇikānīlanīradaśaivale |
svargamārgasarasyantaḥ sphuranti surasā rasāḥ || 30 ||
[Analyze grammar]

nānāphalālimalinā vāsanājālamālitā |
spandāmodamayī sphītā kriyāvikasitābjinī || 31 ||
[Analyze grammar]

varākī sṛṣṭiśapharī sphurantī bhavapalvale |
kṛtāntavṛddhagṛdhreṇa śaṭhena vinigṛhyate || 32 ||
[Analyze grammar]

taraṅgaphenamāleva saivānyeva ca bhaṅgurā |
śvaḥśvo'parendulekheva samudeti vicitratā || 33 ||
[Analyze grammar]

bhūribhūtaśarābāṇi kṣaṇabhaṅgāni kurvatā |
idaṃ kālakulālena cakraṃ saṃparivartyate || 34 ||
[Analyze grammar]

asaṃkhyātāni kalpāni saṃjātānyacale pade |
jagajjaṅgalajālāni dagdhāni yugavahninā || 35 ||
[Analyze grammar]

bhāvābhāvairaparyantaiḥ sukhaduḥkhadaśāśataiḥ |
vaiparītyaṃ prayātyevamajastraṃ jāgatī sthitiḥ || 36 ||
[Analyze grammar]

kṣubdhairyugaparāvartairvāsanāśrṛṃkhalombhitā |
mahāśaninipātaiśca na bhagnā'buddhadhīratā || 37 ||
[Analyze grammar]

śataśo vidrutāridhrairdanuputrairamiṣṭutām |
bhavabhagnatayāmaindrīṃ tanuṃ vahati vāsanā || 38 ||
[Analyze grammar]

viśatyavirataṃ bhūtasargapāṃsuparamparā |
nityaṃ niyativātyeyaṃ kālavyālagalāntaram || 39 ||
[Analyze grammar]

padārthāmbhasi sarvāṇi phalaphenāni sarvataḥ |
patantyaviratāpātamabhāvavaḍavāmukhe || 40 ||
[Analyze grammar]

sphurantyākasmikoddhūtā vicitradravyaśaktayaḥ |
svabhāvamātrasaṃpannāḥ spandaśriya ivāmbhasaḥ || 41 ||
[Analyze grammar]

bhūtamauktikasaṃpūrṇānbṛhataḥ subahūnapi |
jagatkalabhakānatti kṛtāntodriktakesarī || 42 ||
[Analyze grammar]

kulaśailaphalā meghapakṣapuñjāḥ phalāmṛjaḥ |
jāyante ca mriyante ca dhriyante ca jagatkhagāḥ || 43 ||
[Analyze grammar]

cidbhittau spandaśubhrāyāṃ raṅgaiḥ pañcabhirindriyaiḥ |
unmīlayati saṃsāracitrāṇi vidhicitrakṛt || 44 ||
[Analyze grammar]

ajasragatvarīṃ sarvaparivartavidhāyinīm |
nimeṣaśatabhāgāṅgīmasadduḥsādhitāṅkurām || 45 ||
[Analyze grammar]

sūkṣmāṃ kālasya kalanāṃ svasamutthānakāriṇīm |
dhyānenaivānvavekṣyaitāḥ sthitāḥ sthāvarajātayaḥ || 46 ||
[Analyze grammar]

rāgadveṣasamutthena bhāvābhāvamayena ca |
jarāmaraṇarogeṇa jīrṇā jaṅgamajātayaḥ || 47 ||
[Analyze grammar]

suduṣkṛtottamadhyānacāriṇyo dharaṇītale |
niyatyā niyataṃ kālaṃ pīḍyante kīṭapaṅktayaḥ || 48 ||
[Analyze grammar]

kṣaṇenādṛśya evedaṃ nigiratyakhilaṃ sukhī |
sudurlakṣyavilaḥ kālavyālo vipulabhogavān || 49 ||
[Analyze grammar]

kālena kiṃcidālakṣya svaśarīrākulīkṛtāḥ |
śītavātātapaprauḍhāḥ prollasatpuṣpadīptayaḥ || 50 ||
[Analyze grammar]

phalapradāścarantīha śīlinaḥ śvabhravigrahāḥ |
payaḥpaṭalaviśrāntatrailokyāmbhojakoṭare || 51 ||
[Analyze grammar]

karoti ghuṃghumaṃ bhūri bhūtabhramarapeṭikā |
brahmāṇḍabhaikṣyabhāṇḍeyaṃ kālī bhagavatī kriyā || 52 ||
[Analyze grammar]

svayaṃ datvaiva datvaiva bhūtabhikṣāṃ jighṛkṣati |
timirālīkakabarī indvarkacapalekṣaṇā || 53 ||
[Analyze grammar]

brahmopendramahendrādidharāgirivarādikā |
brahmatattvaikapiṭakā lambamānapayodharā || 54 ||
[Analyze grammar]

cicchaktimātṛkā sthūlā taralā ghanacāpalā |
tārakājāladaśanā saṃdhyāruṇatarā dharā || 55 ||
[Analyze grammar]

samastapadminīhastā śatakratupurānanā |
saptābdhimuktālatikā nīlāmbaraparīvṛtā || 56 ||
[Analyze grammar]

jambūdvīpamahānābhirvanaśrīromarājikā |
bhūtvā bhūtvā vinaśyantī trilokīvṛddhakāminī || 57 ||
[Analyze grammar]

asakṛjjāyate naṣṭā bhūrivibhramakāriṇī |
magnamanyairathonmagnaṃ bhīme kālamahārṇave || 58 ||
[Analyze grammar]

pratikalpakṣaṇaṃ kṣīṇairbrahmāṇḍasphuṭabudbudaiḥ |
kāle'gādharasasyande sthitvā sthitvā punaḥpunaḥ || 59 ||
[Analyze grammar]

kalpamātranimeṣeṇoḍḍīnāḥ kāraṇasārasāḥ |
utpattyotpattya nāśinyaḥ saṃtaptāḥ sṛṣṭividyutaḥ || 60 ||
[Analyze grammar]

kālameghe sphurantyetāścitprakāśavanodyamāḥ |
prapatadbhūtavihagāḥ patantyaviratabhramāḥ || 61 ||
[Analyze grammar]

kālatālātkilottālādbrahmāṇḍaphalapālayaḥ |
unmeṣakṛtavairiñcasṛṣṭayo devanāyakāḥ || 62 ||
[Analyze grammar]

nimeṣakṛtasaṃhārāḥ santi kecana kutracit |
nimeṣonmeṣasaṃkṣīṇakalpajālāḥ sahasraśaḥ || 63 ||
[Analyze grammar]

rudrāḥ kecana vidyante tasmiṃścitparame punaḥ |
te'pi yasya nimeṣeṇa bhavanti na bhavanti ca || 64 ||
[Analyze grammar]

tādṛśo'pyasti deveśo hyananteyaṃ kriyāsthitiḥ |
anantasaṃkalpamaye śūnye ca brahmaṇaḥ pade || 65 ||
[Analyze grammar]

na saṃbhavanti kā nāma śaktayaścitrapūrakāḥ |
evamakṣīṇasaṃkalpalabdhārthabharabhāsurā |
jāgatī kalpanā yeyaṃ tadajñānavijṛmbhitam || 65 ||
[Analyze grammar]

yāḥ saṃpado yaduta saṃtatamāpadaśca yadbālyayauvanajarāmaraṇopatāpāḥ |
yanmajjanaṃ ca sukhaduḥkhaparamparābhirajñānatīvratimirasya vibhūtayastāḥ || 67 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter VII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: