Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter VIII

śrīvasiṣṭha uvāca |
saṃsāravanakhaṇḍe'smiṃścitparvatataṭe sthitā |
kīdṛśī sṛṣṭyavidyākhyā latā vikasitā kadā || 1 ||
[Analyze grammar]

bṛhatparvataparvāḍhyā brahmāṇḍatvaksamāvṛtā |
dehayaṣṭiriyaṃ yasyāstrilokī lokakāsinī || 2 ||
[Analyze grammar]

sukhaṃ duḥkhaṃ bhavo bhāvo jñānamajñānameva ca |
atraitānyuruvṛttāni mūlāni ca phalāni ca || 3 ||
[Analyze grammar]

sukhādavidyodetyuccaistadevānte prayacchati |
duḥkhādavidyodetyuccaistadevaiṣā phalatyalam || 4 ||
[Analyze grammar]

bhavādavidyodetyeṣā tameva phalati sphuṭam |
bhāvātsattāmavāpnoti tameva phalati kṣaṇam || 5 ||
[Analyze grammar]

ajñānādvṛddhimāyāti tadeva syātphalaṃ sphuṭam |
jñānenāyāti saṃvittistāmevānte prayacchati || 6 ||
[Analyze grammar]

nānāvidhollāsavatī vāsanā modaśālinī |
ghanapravālataralā tanurasyā vijṛmbhate || 7 ||
[Analyze grammar]

divasavyūhakusumā yāminīlolaṣaṭpadā |
ajasraṃ spandamānaiṣā prapatadbhūtapallavā || 8 ||
[Analyze grammar]

āgatyāgatya patati vivekakariṇīṃ kvacit |
vidhūyate dhūtarajāḥ prasaktiṃ punareti ca || 9 ||
[Analyze grammar]

jāyamānapravālāḍhyā saṃjātāṅkuradanturā |
sarvartukusumopetā samagrarasaśālinī || 10 ||
[Analyze grammar]

janmaparvāhinīrandhrā vināśacchidracañcurā |
bhogābhogarasāpūrṇā vicāraikaghuṇakṣatā || 11 ||
[Analyze grammar]

vikasantyaḥ pratidinaṃ candrārkāvalayo'bhitaḥ |
vyomni vātavilolāni puṣpāṇyasyāḥ kila grahāḥ || 12 ||
[Analyze grammar]

asyāḥ prasphuritākārāḥ korakatvamupāgatāḥ |
pūritākāśakośāyāstārakā raghunandana || 13 ||
[Analyze grammar]

candrārkadahanālokā yasyāstatkausumaṃ rajaḥ |
aneneyaṃ hi gaurāṅgī strīva cetāṃsi karṣati || 14 ||
[Analyze grammar]

manomātaṅgavidhutā saṃkalpakalakokilā |
indriyavyālasaṃbādhā tṛṣṇātvaguparañjitā || 15 ||
[Analyze grammar]

nīlākāśatamālāṅgasaṃśrayeṇonnatiṃ gatā |
rodasījānusustambhā bhuvanodyānabhūṣitā || 16 ||
[Analyze grammar]

adhobrahmāṇḍakhaṇḍeṣu svālavālena jālitā |
vidhṛtāśeṣajaladhijalakṣīrādisecanā || 17 ||
[Analyze grammar]

trayīvilolabhramarā ramaṇīpuṣpapuñjikā |
citspandavātacalitā kriyāvipulaputtikā || 18 ||
[Analyze grammar]

kukarmājagaravyāptā svargaśrīpuṣpamaṇḍapā |
jīvajīvananīrandhrā nānāmodamadapradā || 19 ||
[Analyze grammar]

nānopaśamavaicitryanānākusumabhāsinī |
nānāphalāvalīvyāptā nānāvarṣavikāsinī || 20 ||
[Analyze grammar]

nānālavālavalayā nānāvihagadhāriṇī |
nānāparāgaparuṣā nānābhūdharajālikā || 21 ||
[Analyze grammar]

nānākalākuḍmalinī nānāvanagaṇotthitā |
nānāgiritaṭārūḍhā nānādalanirantarā || 22 ||
[Analyze grammar]

jātā ca jāyamānā ca mriyamāṇā tathā mṛtā |
ardhacchinnā tathā'cchinnā nityamacchedinī tathā || 23 ||
[Analyze grammar]

atītā vartamānā ca satyevāsatyavatsadā |
nityamatyantataruṇī nityaṃ śoṣamupeyuṣī || 24 ||
[Analyze grammar]

mahāviṣalataiṣā hi saṃsāraviṣamūrcchanām |
dadāti rabhasāśliṣṭā parāmṛṣṭā vinaśyati || 25 ||
[Analyze grammar]

sphīte'ntargalitā tasya ajñe'ntaḥ saṃsthitānvitā |
ito jalamitaḥ śailā ito nāgāḥ surā itaḥ || 26 ||
[Analyze grammar]

itaḥ pṛthvītvamāyātā tatheto dyutayā sthitā |
itaścandrārkatāṃ prāptā tathetastārakākṛtiḥ || 27 ||
[Analyze grammar]

itastama itasteja itaḥ khamita urvarā |
itaḥ śāstramito vedā ito dvayavivarjitā || 28 ||
[Analyze grammar]

kvacitkhagatayoḍḍīnā kvaciddevatayotthitā |
kvacitsthāṇutayā rūḍhā kvacitpavanatāṃ gatā || 29 ||
[Analyze grammar]

kvacinnarakasaṃlīnā kvacitsvargavilāsinī |
kvacitsurapadaṃ prāptā kvacitkṛmitayā sthitā || 30 ||
[Analyze grammar]

kvacidviṣṇuḥ kvacidbrahmā kvacidrudraḥ kvacidraviḥ |
kvacidagniḥ kvacidvāyuḥ kvaciccandraḥ kvacidyamaḥ || 31 ||
[Analyze grammar]

yatkiṃcanāṅga bhuvaneṣu mahāmahimnāvyāptaṃ jarattṛṇalavatvamupāgataṃ vā |
dṛśyaṃ sphurannanu harādyapi tāmavidyāṃ viddhi kṣayāya tadatītatayātmalābhaḥ || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter VIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: