Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter VI

śrīvasiṣṭha uvāca |
bhūya eva mahābāho śrṛṇu me paramaṃ vacaḥ |
yatte'haṃ prīyamāṇāya vakṣyāmi hitakāmyayā || 1 ||
[Analyze grammar]

bhedamabhyupagamyāpi śrṛṇu buddhivivṛddhaye |
bhavedalpaprabuddhānāmapi no duḥkhitā yathā || 2 ||
[Analyze grammar]

yasyājñānātmano'jñasya deha evātmabhāvanā |
uditeti ruṣaivākṣaripavo'bhibhavanti tam || 3 ||
[Analyze grammar]

yasya jñānātmano jñasya satyevātmani saṃsthitiḥ |
saṃtuṣṭyaivākṣasuhṛdo na ghnanti tamaninditam || 4 ||
[Analyze grammar]

padārthe sphurato yasya na stutirnindanādṛte |
sa dehaṃ dehaduḥkhārthamādatte kena hetunā || 5 ||
[Analyze grammar]

nātmā śarīrasaṃbandhī śarīramapi nātmani |
mitho vilakṣaṇāvetau prakāśatamasī yathā || 6 ||
[Analyze grammar]

sarvairbhāvavikāraistu nityonmuktastvalepakaḥ |
nātmāstameti bhagavānna codeti sadoditaḥ || 7 ||
[Analyze grammar]

jaḍasyājñasya tucchasya kṛtaghnasya vināśinaḥ |
śarīrakopalasyāsya yadbhavatyastu tattathā || 8 ||
[Analyze grammar]

ādatte tatkathaṃ nityaṃ cinmayatvaṃ sadoditam |
yayorekaparijñāne jaḍataivā'parasthitā || 9 ||
[Analyze grammar]

tayoḥ kīdṛgvidhā bhūtā samānasukhaduḥkhatā |
yau samau samadharmāṇau na kadācana tau katham || 10 ||
[Analyze grammar]

yāvapyasaktāvanyonyaṃ mithaḥ saṃnamitau katham |
kathaṃ sthūlo'ṇurūpaḥ syādaṇuḥ sthūlaḥ kathaṃ bhavet || 11 ||
[Analyze grammar]

ekodaye dvitīyasya na sattā dinarātrayoḥ |
jñānaṃ nājñānatāmeti cchāyā nāyāti tāpatām || 12 ||
[Analyze grammar]

sadbrahma nāsadbhavati vicitrāsvapi dṛṣṭiṣu |
manāgapi na saṃśleṣaḥ sarvagasyāpi dehinaḥ || 13 ||
[Analyze grammar]

dehena dehagasyāpi kamalasyeva vāriṇā |
manāgapi na saṃśleṣo brahmaṇo dehasattayā || 14 ||
[Analyze grammar]

tadgatasyāpyatadvṛtterambarasyeva vāyutaḥ |
jarā maraṇamāpacca sukhaduḥkhe bhavābhavau || 15 ||
[Analyze grammar]

manāgapi na santīha tasmāttvaṃ nirvṛto bhava |
sthito dehatayāpyuccaiḥ pātotpātamayo bhramaḥ || 16 ||
[Analyze grammar]

dṛśyate kevalaṃ brahmaṇyapsu vīcicayo yathā |
ātmasattopajīvitvādātmānubhavatīha hi || 17 ||
[Analyze grammar]

dehayantraṃ payaḥsattāmātrādūrmimiva sthitam |
ādhāraspandanenāṅga yathā kṣobho na vā bhavaḥ || 18 ||
[Analyze grammar]

sūryādeḥ pratibimbasya tathā dehena dehinaḥ |
samyagdṛṣṭe yathābhūte vastunyevābhijāyate || 19 ||
[Analyze grammar]

sthitirdehamayo jñānavibhramo layameti ca |
dehadehavatorjñānādyathābhūtārthayoḥ sthitiḥ || 20 ||
[Analyze grammar]

sattāsattātmikodeti dīpāddīpapadārthayoḥ |
asamyagdarśino dehasyāvartaparivartanaiḥ || 21 ||
[Analyze grammar]

antaḥśūnyāḥ sphurantīha te mohārjunapādapāḥ |
aparyālocitātmārthā aparāmṛṣṭasaṃvidaḥ || 22 ||
[Analyze grammar]

spandante cetitonmuktāstṛṇavanmūḍhabuddhayaḥ |
anāsthāditacittatvājjaḍāḥ sarve khavāyubhiḥ || 23 ||
[Analyze grammar]

yatra tatroditākrāntā raṭanti prasphuranti ca |
tṛṇakāṣṭhādikaṃ sarvamāharanti tyajanti ca || 24 ||
[Analyze grammar]

saśabdasparśarūpāḍhyāstaraṅgataralāṅgakāḥ |
jaḍāḥ santaḥ sphuradrūpā bhṛśaṃ sphārarasāsavāḥ || 25 ||
[Analyze grammar]

savihārāgamāpāyā mahaughā iva durdhiyaḥ |
sarveṣāmeva caiteṣāṃ sthitaivaiṣā cidavyayā || 26 ||
[Analyze grammar]

kiṃtvabodhavaśādasyāḥ parāṃ kṛpaṇatāṃ gatā |
śvāsasaṃtatayo hyajñāllohakāradṛteryathā || 27 ||
[Analyze grammar]

spandamātrārthamevāśu dṛśyante nārthakāriṇaḥ |
tarjanaṃ garjanaṃ mūḍhāddhanurdaṇḍaguṇādiva || 28 ||
[Analyze grammar]

śrūyate maraṇāyaiva cidbodhaparivarjitam |
phalabhogo'pi yo mūḍhāttadaraṇyataroriva || 29 ||
[Analyze grammar]

tasminviśramaṇaṃ yattacchilāphalahake yathā |
tena yatsaṃgamaḥ sa syātsthāṇunā bhuvi jaṅgale || 30 ||
[Analyze grammar]

tadarthaṃ yatkṛtaṃ kiṃcittadvyoma lakuṭairhatam |
tasminyadadhame dattaṃ tattyaktaṃ kiṃ na kardame || 31 ||
[Analyze grammar]

tena sārdhaṃ kathā yattatkauleyāhvānamambare |
ajñānamāpadāṃ niṣṭhā kā hi nāpadajānataḥ || 32 ||
[Analyze grammar]

iyaṃ saṃsārasaraṇirvahatyajñapramādataḥ |
ajñasyogrāṇi duḥkhāni sukhānyapi dṛḍhāni ca || 33 ||
[Analyze grammar]

punaḥpunarnivartante yugaṃ pratyacalā iva |
śarīradhanadārādāvāsthāṃ samanubadhnataḥ || 34 ||
[Analyze grammar]

idaṃ durduḥkhamajñasya na kadācana śāmyati |
anātmani śaṭhe dehe ātmabhāvamupeyuṣi || 35 ||
[Analyze grammar]

asadbodhamayī māyā kathaṃ nāmāpi naśyati |
durbhāvasvañcitadhiyo vastunyandhasya durmateḥ || 36 ||
[Analyze grammar]

avastuni sanetrasya luṭhataśca pade pade |
viṣamutpadyate candrādāmodaḥ kusumādiva || 37 ||
[Analyze grammar]

kaṇṭakaścaiti payaso dūrvāṅkura iva sthalāt |
dehaśālmalibhoginyo manomātaṅgaśrṛṃkhalāḥ || 38 ||
[Analyze grammar]

ajñasyāśāḥ prasūyante sukṛṣṭādiva śālayaḥ |
narakaśrīrihājñānaṃ duṣkṛtavyālaveṣṭitam || 39 ||
[Analyze grammar]

paripālayati prītā mayūrī vāridaṃ yathā |
netralolālinīlolā sphuritādharapallavā || 40 ||
[Analyze grammar]

mūrkhārthameva vikasatyaṅganā viṣavallarī |
ajñasya hṛdi sadbhūmāveva pelavapallavā || 41 ||
[Analyze grammar]

vidyate patagacchāyo rāgavidrumadurdrumaḥ |
tarucchadalasaddhūmaḥ śastrajālaradolmukaḥ || 42 ||
[Analyze grammar]

jvalati dveṣadāvāgnirhṛnmarau kāyatāpadaḥ |
ajñamātsaryamanasi parāpavadanacchadā || 43 ||
[Analyze grammar]

īrṣyākamalinī cintāṣaṭpadā vilasatyalam |
pratijanmapramṛṣṭograduḥkhakallolavibhramam || 44 ||
[Analyze grammar]

jaḍameva samabhyeti punarmaraṇavāḍavaḥ |
janma bālyaṃ vrajatyetadyauvanaṃ yuvatā jarām || 45 ||
[Analyze grammar]

jarā maraṇamabhyeti mūḍhasyaiva punaḥpunaḥ |
jagajjīrṇāraghaṭṭe'sminrajjvā saṃsṛtirūpayā || 46 ||
[Analyze grammar]

majjanonmajjanairajño yantre kalaśatāṃ gataḥ |
yadeva goṣpadāpūraṃ jñadhiyaḥ pelavaṃ jagat || 47 ||
[Analyze grammar]

tadevāpāraparyantamagādhamamahātmanaḥ |
dhiyo'dṛśa ivājñasya dīrghaṃ jaṭharakoṭarāt || 48 ||
[Analyze grammar]

na prayāntyaparaṃ pāraṃ vihaṅgyaḥ pañjarādiva |
bhāvamātraparāvṛttavāsanābhāranābhayaḥ || 49 ||
[Analyze grammar]

spaṣṭīkartuṃ na śakyante janmacakrasya nemayaḥ |
ajñenendriyagṛdhrārthaṃ rāgānmṛgayuṇā tanuḥ || 50 ||
[Analyze grammar]

saṃsārāraṇya āstīrṇā dūrādāmiṣapiṇḍavat |
bhūtaśailamayī dṛṣṭirmṛnmāṃsalavamātrikā || 51 ||
[Analyze grammar]

mohātsaṃlakṣyate citrapadārthānantarañjanaḥ |
jayatyanalpasaṃkalpakalpanākalpapādapaḥ || 52 ||
[Analyze grammar]

ajñānātprasṛtā yasmājjagatparṇaparamparāḥ |
yasmiṃstiṣṭhanti rājante viśanti vilasanti ca || 53 ||
[Analyze grammar]

vicitraracanopetā bhūribhogivihaṅgamāḥ |
yatra janmāni parṇāni karmajālaṃ ca korakam || 54 ||
[Analyze grammar]

phalāni puṇyapāpāni mañjaryo vibhavaśriyaḥ |
ajñānendūdaye naitā yoṣidoṣadhayaḥ sphuṭam || 55 ||
[Analyze grammar]

saṃsāravanakhaṇḍe'sminparāṃ śobhāmupāgatāḥ |
janmajālakalāpūrṇastamaḥkālakṛtodayaḥ || 56 ||
[Analyze grammar]

śūnyoditātmā doṣeśo jayatyajñānacandramāḥ |
ajñānendoḥ prasādena vāsanāmṛtaśālinā || 57 ||
[Analyze grammar]

tarpitāśācakoreṇa cittaratnarasaiṣiṇā |
rājahaṃsavilāsinyaḥ prāleyaśiśirāṅgikāḥ || 58 ||
[Analyze grammar]

bhānti kāntākumudvatyo lolalocanaṣaṭpadāḥ |
dhammillatimirollāsā lasatpāṇḍupayodharāḥ || 59 ||
[Analyze grammar]

rāmārajanyo rājante tanmaurkhyeṇa vijṛmbhitam || 60 ||
[Analyze grammar]

āpātamātramadhuratvamanarthasattvamādyantavattvamakhilasthitibhaṅguratvam |
ajñānaśākhina iti prasṛtāni rāma nānākṛtīni vipulāni phalāni tāni || 61 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter VI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: