Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXVII

śrīvasiṣṭha uvāca |
tasmin giritaṭe grāme tasya maṇḍapakoṭare |
antardhimāśvāyayatustatrasthe eva te striyau || 1 ||
[Analyze grammar]

asmākaṃ vanadevībhyāṃ prasādaḥ kṛta ityatha |
śāntaduḥkhe gṛhajane svavyāpārapare sthite || 2 ||
[Analyze grammar]

maṇḍapākāśasaṃlīnāṃ līlāmāha sarasvatī |
vyomarūpā vyomarūpāṃ smayāttūṣṇīmiva sthitām || 3 ||
[Analyze grammar]

saṃkalpasvapnayoryeṣāṃ yatra saṃkathanaṃ mithaḥ |
yathehārthakriyāṃ dhatte tayoḥ sā saṃkathā tathā || 4 ||
[Analyze grammar]

pṛthvyādināḍīprāṇādiṛte'pyabhyuditā tayoḥ |
sā saṃkathanasaṃvittiḥ svapnasaṃkalpayoriva || 5 ||
[Analyze grammar]

śrīsarasvatyuvāca |
jñeyaṃ jñātamaśeṣeṇa dṛṣṭādṛṣṭārthasaṃvidaḥ |
īdṛśīyaṃ brahmasattā kimanyadvada pṛcchasi || 6 ||
[Analyze grammar]

līlovāca |
mṛtasya bharturjovo'sau yatra rājyaṃ karoti me |
tatrāhaṃ kiṃ na taddṛṣṭā dṛṣṭāsmīha sutena kim || 7 ||
[Analyze grammar]

śrīsarasvatyuvāca |
abhyāsena vinā vatse tadā te dvaitaniścayaḥ |
nūnamastaṃgato nābhūnniḥśeṣaṃ varavarṇini || 8 ||
[Analyze grammar]

advaitaṃ yo na yāto'sau kathamadvaitakarmabhiḥ |
yujyate tāpasaṃsthasya cchāyāṅgānubhavaḥ kutaḥ || 9 ||
[Analyze grammar]

līlāsmīti vinābhyāsaṃ tava nāstagato'bhavat |
yadā bhāvastadā satyasaṃkalpatvamabhūnna te || 10 ||
[Analyze grammar]

adyāsi satyasaṃkalpā saṃpannā tena māṃ sutaḥ |
sapaśyatvityabhimataṃ phalitaṃ tava sundari || 11 ||
[Analyze grammar]

idānīṃ tasya bhartustvaṃ samīpaṃ yadi gacchasi |
tattena vyavahāraste pūrvavatsaṃpravartate || 12 ||
[Analyze grammar]

līlovāca |
ihaiva mandirākāśe patirvipro mamābhavat |
ihaiva sa mṛto bhūtvā saṃpanno vasudhādhipaḥ || 13 ||
[Analyze grammar]

ihaiva tasya saṃsāre tasminbhūmaṇḍalāntare |
rājadhānīpure tasminpurandhryasmi vyavasthitā || 14 ||
[Analyze grammar]

ihaivāntaḥpure tasminsa mṛto mama bhūpatiḥ |
ihaivāntaḥpurākāśe tasminneva pure nṛpaḥ || 15 ||
[Analyze grammar]

saṃpanno vasudhāpīṭhe nānājanapadeśvaraḥ |
sarvārjavajavībhāva ihaivaivaṃ vyavasthitaḥ || 16 ||
[Analyze grammar]

asminneva gṛhākāśe sarvā brahmāṇḍabhūmayaḥ |
sthitāḥ samudgake manye yathāntaḥ sarṣapotkarāḥ || 17 ||
[Analyze grammar]

sadā'dūramahaṃ manye tadbharturmama maṇḍalam |
kvacitpārśve sthitamiha yathā paśyāmi tatkuru || 18 ||
[Analyze grammar]

śrīdevyuvāca |
bhūtalārundhatisute bhartārastava saṃprati |
trayo nāmāthavābhūvanbahavaḥ śatasaṃmatāḥ || 19 ||
[Analyze grammar]

nedīyasāṃ trayāṇāṃ tu dvijaste bhasmatāṃ gataḥ |
rājā mālyāntaragataḥ saṃsthito'ntaḥpure śavaḥ || 20 ||
[Analyze grammar]

saṃsāramaṇḍale hyasmiṃstṛtīyo vasudhādhipaḥ |
mahāsaṃsārajaladhiṃ patito bhramamāgataḥ || 21 ||
[Analyze grammar]

bhogakallolakalanāvikalo malacetanaḥ |
jāḍyajarjaracidvṛttiḥ saṃsārāmbhodhikacchapaḥ || 22 ||
[Analyze grammar]

citrāṇi rājakāryāṇi kurvannapyākulānyapi |
suptaḥ sthito jaḍatayā na jāgarti bhavabhrame || 23 ||
[Analyze grammar]

īśvaro'hamahaṃ bhogī siddho'haṃ balavānsukhī |
ityanarthamahārajvā valito vaśatāṃ gataḥ || 24 ||
[Analyze grammar]

tatkasya vada bhartustvāṃ samīpaṃ varavarṇini |
vātyā vanāntaraṃ gandhalekhāmiva vanānnaye || 25 ||
[Analyze grammar]

anya eva hi saṃsāraḥ so'nyo brahmāṇḍamaṇḍapaḥ |
anyā eva tatā vatse vyavahāraparamparāḥ || 26 ||
[Analyze grammar]

saṃsāramaṇḍalānīha tāni pārśve sthitānyapi |
dūraṃ yojanakoṭīnāṃ koṭayasteṣvihāntaram || 27 ||
[Analyze grammar]

ākāśamātrameteṣāmidaṃ paśya vapuḥ punaḥ |
merumandarakoṭīnāṃ koṭayasteṣvavasthitāḥ || 28 ||
[Analyze grammar]

paramāṇau paramāṇau sarvavargānirargalam |
mahāciteḥ sphurantyarkarucīva trasareṇavaḥ || 29 ||
[Analyze grammar]

mahārambhagurūṇyevamapi brahmāṇḍakāni hi |
tulayā dhānakāmātramapi tāni bhavanti no || 30 ||
[Analyze grammar]

nānāratnāmaloddyoto vanavadbhāti khe yathā |
pṛthvyādibhūtarahitā jagaccidbhāti cintayā || 31 ||
[Analyze grammar]

kacati jñaptirevedaṃ jagadityādi nātmani |
natu pṛthvyādi saṃpannaṃ sargādāveva kiṃcana || 32 ||
[Analyze grammar]

yathā taraṅgaḥ sarasi bhūtvā bhūtvā punarbhavet |
vicitrākārakālāṅgadeśājñaptāvalaṃ tathā || 33 ||
[Analyze grammar]

līlovāca |
evametajjaganmātarmayā smṛtamihādhunā |
mamedaṃ rājasaṃ janma na tamo na ca sāttvikam || 34 ||
[Analyze grammar]

brahmaṇastvavatīrṇāyā aṣṭau janmaśatāni me |
nānāyonīnyatītāni paśyāmīvādhunā punaḥ || 35 ||
[Analyze grammar]

saṃsāramaṇḍale devi kasmiṃścidabhavaṃ purā |
lokāntarābjabhramarī vidyādharavarāṅganā || 36 ||
[Analyze grammar]

durvāsanākaluṣitā tato'haṃ mānuṣī sthitā |
saṃsāramaṇḍale'nyasminpannageśvarakāminī || 37 ||
[Analyze grammar]

kadambakundajambīrakarañjavanavāsinī |
patrāmbaradharā śyāmā śabaryahamathābhavam || 38 ||
[Analyze grammar]

vanavāsanayā mugdhā saṃpannāhamathoddhatā |
gulucchanayanā patrahastā vanavilāsinī || 39 ||
[Analyze grammar]

puṇyāśramalatā sāhaṃ munisaṅgapavitritā |
vanāgnidagdhā tasyaiva kanyābhūvaṃ mahāmuneḥ || 40 ||
[Analyze grammar]

astrītvaphaladātṝṇāṃ karmaṇāṃ pariṇāmataḥ |
rājāhamabhavaṃ śrīmānsurāṣṭreṣu samāḥ śatam || 41 ||
[Analyze grammar]

tālīnāṃ talakaccheṣu rājaduṣkṛtadoṣataḥ |
nakulī navavarṣāṇi kuṣṭhanaṣṭāṅgikābhavam || 42 ||
[Analyze grammar]

varṣāṇyaṣṭau surāṣṭreṣu devi gotvaṃ kṛtaṃ mayā |
mohāddurjanaduṣṭājñabālagopālalīlayā || 43 ||
[Analyze grammar]

vihaṃgyā vairavinyastā vāgurā vipināvanau |
kleśena mahatā cchinnā adhamā vāsanā iva || 44 ||
[Analyze grammar]

karṇikākroḍaśayyāsu viśrāntamalinā saha |
padmakuḍmalakośeṣu bhuktakiṃjalkayā rahaḥ || 45 ||
[Analyze grammar]

bhrāntamuttuṅgaśṛṅgāsu hariṇyā hārinetrayā |
vanasthalīṣu ramyāsu kirātāhatamarmayā || 46 ||
[Analyze grammar]

dṛṣṭaṃ naṣṭāsu dikṣvabdhikallolairuhyamānayā |
matsyāmbukacchapācchoḍe moghamānanatāḍanam || 47 ||
[Analyze grammar]

pītaṃ carmaṇvatītīre gāyantyā madhurasvaram |
pulindyā suratānteṣu nālikerarasāsavam || 48 ||
[Analyze grammar]

sārasīsarasālinyā sītkāramadhurasvaram |
sārasaḥ surataiḥ svairaṃ sāmantaścārurañjitaḥ || 49 ||
[Analyze grammar]

tālītamālakuñjeṣu taralānananetrayā |
kṣībaprekṣaṇavikṣobhaiḥ kṛtaṃ kāntāvalokanam || 50 ||
[Analyze grammar]

kanakasyandasaṃdohasundarairaṅgapañjaraiḥ |
svarge'psarombujinyāśu toṣitāḥ suraṣaṭpadāḥ || 51 ||
[Analyze grammar]

maṇikāñcanamāṇikyamuktānikarabhūtale |
kalpadrumavane merau yūnā saha rataṃ kṛtam || 52 ||
[Analyze grammar]

kallolākulakacchāsu lasadgucchalatāsu ca |
velāvanaguhāsvabdheściraṃ kūrmatayā sthitam || 53 ||
[Analyze grammar]

tarattārataraṅgāsu dolanaṃ sarasālinām |
calacchadapaṭālīṣu rājahaṃsyaṃ mayā kṛtam || 54 ||
[Analyze grammar]

śālmalīdalalolānāmāndolanadaridratām |
maśakasya mayālokya dīnaṃ maśakayā smitam || 55 ||
[Analyze grammar]

tarattārataraṅgāsu cañcadvīcyagracumbanaiḥ |
bhrāntaṃ śailasravantīṣu jalavañjulalīlayā || 56 ||
[Analyze grammar]

gandhamādanamandāramandire madanāturā |
pātitāḥ pādayoḥ pūrvaṃ vidyādharakumārakāḥ || 57 ||
[Analyze grammar]

karṇikarpūrapūreṣu talpeṣu vyasanāturā |
ciraṃ vilulitāsmīndubimbeṣviva śaśiprabhā || 58 ||
[Analyze grammar]

yoniṣvanekavidhaduḥkhaśatānvitāsu bhrāntaṃ mayonnamanasannamanākulātmā |
saṃsāradīrghasaritaścalayā laharyā durvāravātahariṇīsaraṇakrameṇa || 59 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXVII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: