Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXVIII

śrīrāma uvāca |
vajrāṅgasārādbrahmāṇḍakuḍyānnibiḍamaṇḍalāt |
koṭiyojanasaṃpuṣṭātkathaṃ te nirgate'bale || 1 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
kva brahmāṇḍaṃ kva tadbhittiḥ kvātrāsau vajrasāratā |
kilāvaśyaṃ sthite devyāvantaḥpuravarāmbare || 2 ||
[Analyze grammar]

tasminneva girigrāme tasminnevālayāmbare |
brāhmaṇaḥ sa vasiṣṭhākhya āsvādayati rājatām || 3 ||
[Analyze grammar]

tameva maṇḍapākāśakoṇakaṃ śūnyamātrakam |
catuḥsamudraparyantaṃ bhūtalaṃ so'nubhūtavān || 4 ||
[Analyze grammar]

ākāśātmani bhūpīṭhaṃ tasmiṃstadrājapattanam |
rājasadmānubhavati sa ca sā cāpyarundhatī || 5 ||
[Analyze grammar]

līlābhidhānā sā jātā tayā ca jñaptirarcitā |
jñaptyā saha samullaṅghya khamāścaryamanoharam || 6 ||
[Analyze grammar]

prādeśamātre nabhasi sā tatraivagṛhodare |
brahmāṇḍāntaramāsādya girigrāmakamandire || 7 ||
[Analyze grammar]

brahmāṇḍātparinirgatya svagṛhe sthitimāyayau |
svapnātsvapnāntaraṃ prāpya yathā talpagataḥ pumān || 8 ||
[Analyze grammar]

pratibhāmātramevaitatsarvamākāśamātrakam |
na brahmāṇḍaṃ na saṃsāro na kuḍyādi na dūratā || 9 ||
[Analyze grammar]

svacittameva kacati tayostādṛṅmanoharam |
vāsanāmātrasollekhaṃ kva brahmāṇḍaṃ kva saṃsṛtiḥ || 10 ||
[Analyze grammar]

nirāvaraṇamevedaṃ jñaptyākāśamanantakam |
kiṃcitsvacittenonnītaṃ spandayuktyeva mārutaḥ || 11 ||
[Analyze grammar]

cidākāśamajaṃ śāntaṃ sarvatraiva hi sarvadā |
cittvājjagadivābhāti svayamevātmanātmani || 12 ||
[Analyze grammar]

yena buddhaṃ tu tasyaitadākāśādapa śūnyakam |
na buddhaṃ yena tasyaitadvajrasārācalopamam || 13 ||
[Analyze grammar]

gṛha eva yathā svapne nagaraṃ bhāti bhāsuram |
tathaitadasadevāntaściddhātau bhāti bhāsvaram || 14 ||
[Analyze grammar]

yathā marau jalaṃ buddhaṃ kaṭakatvaṃ ca hemani |
asatsadiva bhātīdaṃ tathā dṛśyatvamātmani || 15 ||
[Analyze grammar]

evamākathayantyau te lalane lalitākṛtī |
gṛhānniryayaturbāhyaṃ cārucakramaṇakramaiḥ || 16 ||
[Analyze grammar]

ādṛśye grāmalokena prekṣamāṇe purogirim |
cumbitākāśakuharaṃ saṃspṛṣṭādityamaṇḍalam || 17 ||
[Analyze grammar]

nānāvarṇākhilotphullavicitravananirmalam |
nānānirjharanirhrādakūjadvanavihaṃgamam || 18 ||
[Analyze grammar]

vicitramañjarīpuñjapiñjarāmbudamaṇḍalam |
svabhramacchagulucchāgraviśrāntakhagasārasam || 19 ||
[Analyze grammar]

sāravañjulavistāraguptākhilasarittaṭam |
asamāptaśilāśvabhralatāvartanamārutam || 20 ||
[Analyze grammar]

puṣpāgrapihitākāśakośakuḍyakavāridam |
pataddīrghasaritsrotaḥ sphuranmuktākalāpakam || 21 ||
[Analyze grammar]

caladvṛkṣavanavyūhavātavellisarittaṭam |
nānāvanākulopāntacchāyāsatataśītalam || 22 ||
[Analyze grammar]

atha te lalane tatra tadā dadṛśatuḥ svayam |
taṃ girigrāmakaṃ vyomnaḥ svargakhaṇḍamiva cyutam || 23 ||
[Analyze grammar]

raṭatpraṇālīpaṭalaṃ pūrṇapuṣkariṇīgaṇam |
dvijaiḥ kucakucaiḥ kūjatsvalīlāśvabhrakacchakam || 24 ||
[Analyze grammar]

gacchadgovṛndahuṃkārakarālākhilakuñjakam |
kuñjagulmakakhaṇḍāḍhyaṃ sacchāyaghanaśādvalam || 25 ||
[Analyze grammar]

duṣpraveśārkakiraṇaṃ dṛśannīhāradhūsaram |
udagramañjarīpuñjajaṭālaṃ viśikhāntaram || 26 ||
[Analyze grammar]

śilākuharavāḥsphālaproccalanmuktanirjharaiḥ |
smāritācalanirdhūtkṣīrodakajalaśriyam || 27 ||
[Analyze grammar]

phalamālyamahābhārabhāsurairajiradrumaiḥ |
ānīya puṣpasaṃbhāraṃ tiṣṭhadbhiriva saṃkulam || 28 ||
[Analyze grammar]

tarattaraṅgajhāṃkārakārimārutakampitaiḥ |
kīrṇapuṣpasamāvṛṣṭaṃ drumairapi rasākulaiḥ || 29 ||
[Analyze grammar]

aśaṅkitaśilākūṭasravadabbinduṭaṃkṛtaiḥ |
kiṃcitkṛtaravaṃ guptairaśaṅkaiḥ śaṅkitaiḥ khagaiḥ || 30 ||
[Analyze grammar]

utphālalaharīśrāntasīkarāsvādanākulaiḥ |
nadyāmuḍuparāvartavṛttibhirvihagairvṛtam || 31 ||
[Analyze grammar]

uttālatālaviśrāntakākālokanaśaṅkitaiḥ |
bālaiḥ pragopitāmikṣākhaṇḍaṃ jīrṇasvabhuktakaiḥ || 32 ||
[Analyze grammar]

puṣpaśekharasaṃbhāravasanagrāmabālakam |
kharjūranimbajambīragahanopāntaśītalam || 33 ||
[Analyze grammar]

kṣaumāgrahastāmbarayā mañjarīpūrṇakarṇayā |
kṣutkṣīṇayākrāntarathyaṃ grāmakīṭakakāntayā || 34 ||
[Analyze grammar]

sarittaraṅgasaṃghaṭṭasaṃrāvāśrutasaṃkatham |
karmajāḍyaghanatrāsavāñchitaikāntasaṃsthitam || 35 ||
[Analyze grammar]

dadhiliptāsyahastāṃsaiḥ snigdhapuṣpalatādharaiḥ |
nagnairgomayapaṅkāṅkairbālairākulacatvaram || 36 ||
[Analyze grammar]

tīraśādvalavallīnāṃ dolāndolanakāribhiḥ |
taraṅgairvāhyamānasya lekhikāṅkitasaikatam || 37 ||
[Analyze grammar]

dadhikṣīraghanāmodamattamantharamakṣikam |
kāmabhuktārthatodvāṣpajarjarābalabālakam || 38 ||
[Analyze grammar]

gomayāsiktavalayakaranārīkṛtakrudham |
dhammillavalanāvyagratrastastrīvihasajjanam || 39 ||
[Analyze grammar]

dāntapuṣpacchadotsannapatatkakudavāyasam |
gṛharathyāgaṇadvārakīrṇakrūrakuraṇṭakam || 40 ||
[Analyze grammar]

gṛhapārśvasthitaśvabhrakuñjaiḥ kusumitaprabhaiḥ |
pratyahaṃ prātarāgulphamākīrṇakusumājiram || 41 ||
[Analyze grammar]

caraccamarasāraṅgajālajaṅgalakhaṇḍakam |
guñjānikuñjasaṃjātaśaṣpasuptamṛgārbhakam || 42 ||
[Analyze grammar]

ekāntasuptavatsaikakarṇaspandāstamakṣikam |
gopocchiṣṭīkṛtadadhikhasṛkkispandimakṣikam || 43 ||
[Analyze grammar]

samastasadmasaṃkṣīṇamakṣikākṣiptamākṣikam |
phullāśokadrumodyānakṛtalākṣikamandiram || 44 ||
[Analyze grammar]

sīkarāsāramarutā nityārdravikacadrumam |
kadambamukulaprotasamastacchādanatṛṇam || 45 ||
[Analyze grammar]

pratikṛttalatāphullaketakotkarapāṇḍuram |
vahatprāṇālapaṭalīraṇadgurugurāravam || 46 ||
[Analyze grammar]

vātāyanaguhāniryatsodhaviśrāntavāridam |
pūrṇapuṣkariṇīpaṅktipūrṇarājapṛthūttaram || 47 ||
[Analyze grammar]

nīrandhraviṭapicchāyāśītalāmalaśādvalam |
sarvaśaṣpāgravārbindupratibimbitatārakam || 48 ||
[Analyze grammar]

anāratapatatphullahimavarṣasitālayam |
vicitramañjarīpuṣpapatrasatphalapādapam || 49 ||
[Analyze grammar]

gṛhakakṣāntarālīnameghasuptaciraṇṭikam |
saudhasthameghavidyudbhiranādeyapradīpakam || 50 ||
[Analyze grammar]

kandarānilabhāṃkāraghanaghuṃghumamaṇḍapam |
caraccakorahārītahariṇīhārimandiram || 51 ||
[Analyze grammar]

unnidrakandalodvāntamāṃsalāmodamantharaiḥ |
marudbhirmandamāyātumārabdhairlolapallavam || 52 ||
[Analyze grammar]

lāvakālāpalīlāyāmālīnalalanāgaṇam |
kokakokilakākolakolāhalasamākulam || 53 ||
[Analyze grammar]

śālatālatamālābjanīlatatphalamālinam |
vallīvalayavinyāsavilāsavalitadrumam || 54 ||
[Analyze grammar]

ālolapallavalatāvalitāyanānāmutphullakandalaśilīndhrasugandhitānām |
tālītamāladalatāṇḍavamaṇḍapānāmārāmaphullakusumadrumaśītalānām || 55 ||
[Analyze grammar]

sārāvavāricalanākulagokulānāmānīlasasyakusumasthalaśobhitānām |
tīradrumaprakaraguptasaridrayāṇāṃ nīrandhrapuṣpitalatāgravitānakānām || 56 ||
[Analyze grammar]

udyānakundamakarandasugandhitānāṃ gandhāndhaṣaṭpadakulāntaritāmbujānām |
saundaryatarjitapurandaramandirāṇāṃ rājīvarājirajasāruṇitāmbarāṇām || 57 ||
[Analyze grammar]

raṃhovahadgirinadīravaghargharāṇāṃ kundāvadātajaladadyutibhāsurāṇām |
saudhasthitollasitaphullalatālayānāṃ līlāvalolakalakaṇṭhavihaṅgamānām || 58 ||
[Analyze grammar]

ullāsikausumadalāstaraṇasthayūnāmāpādamāvalitamālyavilāsinīnām |
sarvatra sundaranavāṅkuradanturāṇāṃ śobhollasadvaralatākulamārgaṇānām || 59 ||
[Analyze grammar]

saṃjātakomalalatotpalasaṃkulānāṃ |
tiṣṭhatpayodapaṭasaṃvalitālayānām |
nīhārahāraharitasthalaviśrutānāṃ saudhasthameghataḍidākulitāṅganānām || 60 ||
[Analyze grammar]

nīlotpalollasitasaurabhasundarāṇāṃ huṃkārahārihīratonmukhagokulānām |
viśrabdhamugdhamṛgasāragṛhājirāṇāmunnṛtyabarhighanasīkaranirjharāṇām || 61 ||
[Analyze grammar]

saugandhyamattapavanāhataviklavānāṃ vaprauṣadhijvalanavismṛtadīpakānām |
kolāhalākulakulāyakulākulānāṃ kulyākulākalakalāśrutasaṃkathānām || 62 ||
[Analyze grammar]

muktāphalaprakarasundarabindupātaśītākhiladrumalatātṛṇapallavānām |
lakṣmīmanastamitapuṣpavikāsabhājāṃ śaknoti kaḥ kalayituṃ girimandirāṇām || 63 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXVIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: