Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXVI

śrīvasiṣṭha uvāca |
iti te varavarṇinyau tato brahmāṇḍamaṇḍalāt |
nirgatyānyadanuprāpte yatra tadbrāhmaṇāspadam || 1 ||
[Analyze grammar]

tato dadṛśatuḥ sadma svamevaṃ siddhayoṣitau |
adṛśye eva lokasya maṇḍapaṃ brāhmaṇāspadam || 2 ||
[Analyze grammar]

cintāvidhuradāsīkaṃ bāṣpaklinnāṅganāmukham |
vidhvastaprāyavadanaṃ śīrṇaparṇāmbujopamam || 3 ||
[Analyze grammar]

naṣṭotsavapuraprāyamagastyāttamivārṇavam |
grīṣmadagdhamivodyānaṃ vidyuddagdhamiva drumam || 4 ||
[Analyze grammar]

vātacchinnamivāmbhodaṃ himadagdhamivāmbujam |
alpasnehadaśaṃ dīpamivālokanabhedanam || 5 ||
[Analyze grammar]

āsannamṛtyukaruṇākulavaktrakāntisaṃśīrṇajīrṇataruparṇavanopamānam |
vṛṣṭivyapāyaparidhūsaradeśarūkṣaṃ jātaṃ gṛheśvaraviyogahataṃ gṛhaṃ tat || 6 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
atha sā nirmalajñānacirābhyāsena sundarī |
saṃpannā satyasaṃkalpā satyakāmā ca devavat || 7 ||
[Analyze grammar]

cintayāmāsa māmete devīṃ cemāṃ svabandhavaḥ |
paśyantu tāvatsāmānyalalanārūpadhāraṇīm || 8 ||
[Analyze grammar]

tato gṛhajanastatra sa dadarśāṅganādvayam |
lakṣmīgauryoryugamiva samudbhāsitamandiram || 9 ||
[Analyze grammar]

āpādavividhāmlānamālāvasanasundaram |
vasantalakṣmyoryugalamivāmoditakānanam || 10 ||
[Analyze grammar]

sarvauṣadhivanagrāmaṃ pūrayantyau rasāyanaiḥ |
śītalāhlādasukhadaṃ candradvayamivoditam || 11 ||
[Analyze grammar]

lambālakalatālolalocanālivilokanaiḥ |
kiratkuvalayonmiśramālatīkusumotkarān || 12 ||
[Analyze grammar]

drutahemarasāpūrasaritsaraṇahāriṇā |
dehaprabhāpravāheṇa kanakīkṛtakānanam || 13 ||
[Analyze grammar]

sahajāyā vapurlakṣmyā līlādolāvilāsinaḥ |
ta ete ca taraṅgāḍhyā nijalāvaṇyavāridheḥ || 14 ||
[Analyze grammar]

vilolabāhulatikāyugenāruṇapāṇinā |
kirannavanavaṃ haimaṃ kalpavṛkṣalatāvanam || 15 ||
[Analyze grammar]

pādairamṛditāmlānapuṣpakomalapallavaiḥ |
sthalābjadalamālābhairaspṛśadbhūtalaṃ punaḥ || 16 ||
[Analyze grammar]

tālītamālakhaṇḍānāṃ śuṣkāṇāṃ śuciśociṣām |
ālokanāmṛtāsekairjanayadbālapallavān || 17 ||
[Analyze grammar]

namo'stu vanadevībhyāmityuktvā kusumāñjalim |
tatyāja jyeṣṭhaśarmātha sārdhaṃ gṛhajanena saḥ || 18 ||
[Analyze grammar]

papāta pādayorgehe tayorvai kusumāñjaliḥ |
prāleyasīkarāsāraḥ padminyā iva padmayoḥ || 19 ||
[Analyze grammar]

jyeṣṭhaśarmādaya ūcuḥ |
jayataṃ vanadevyau no duḥkhanāśārthamāgate |
prāyaḥ paraparitrāṇameva karma nijaṃ satām || 20 ||
[Analyze grammar]

iti tadvacanānte te devyāvūcaturādarāt |
ākhyāta duḥkhaṃ yenāyaṃ lakṣyate duḥkhito janaḥ || 21 ||
[Analyze grammar]

jyeṣṭhaśarmādayaste te devyau prati yathākramam |
nijaṃ tadduḥkhamācakhyurdampativyasanātmakam || 22 ||
[Analyze grammar]

jyeṣṭhaśarmādaya ūcuḥ |
devyāvabhavatāṃ snigdhāviha brāhmaṇadampatī |
sarvātithī kulakarau stambhābhūtau dvijasthiteḥ || 23 ||
[Analyze grammar]

tāvadya gṛhamutsṛjya saputrapaśubāndhavam |
svargaṃ gatau naḥ pitarau tena śūnyaṃ jagattrayam || 24 ||
[Analyze grammar]

pakṣiṇo gṛhamāruhya vikṣipantaḥ pratikṣaṇam |
dehaṃ śūnye mṛtaṃ bhaktyā śocanti madhuraiḥ svaraiḥ || 25 ||
[Analyze grammar]

guhāgurugurārāvapralāpalapanākulaḥ |
saritsthūlāśrudhārābhiḥ pariroditi parvataḥ || 26 ||
[Analyze grammar]

nirjarākrandakāriṇyo muktāmbarapayodharāḥ |
taptaniḥśvāsavidhvastāḥ paraṃ kārśyamitā diśaḥ || 27 ||
[Analyze grammar]

kṣatavikṣatasarvāṅgaḥ karuṇākrandakarkaśaḥ |
upavāsarato grāmo dīno mṛtiparaḥ sthitaḥ || 28 ||
[Analyze grammar]

divasaṃ prati vṛkṣāṇāmavaśyāyāśrubindavaḥ |
gucchalocanakośebhyastāpoṣṇāni patantyadhaḥ || 29 ||
[Analyze grammar]

praśāntajanasaṃcārā rathyā kṣāravidhūsarā |
vidhavāvigatānandā saṃśūnyahṛdayā sthitā || 30 ||
[Analyze grammar]

kokilālipralāpinyo vṛṣṭibāṣpahatā latāḥ |
uṣṇoṣṇaśvasanā dehaṃ ghanti pallavapāṇibhiḥ || 31 ||
[Analyze grammar]

ātmānaṃ śatadhā kartuṃ bṛhacchvabhraśilātale |
nirjharāḥ prapatantyete tāpataptaśarīrakāḥ || 32 ||
[Analyze grammar]

niḥśaṅkayā gataśrīkā mūkā vilulitāśayāḥ |
andhena tamasā pūrṇā gṛhā gahanatāṃ gatāḥ || 33 ||
[Analyze grammar]

udyānapuṣpakhaṇḍebhyo rudadbhyo bhramarāravaiḥ |
pūtigandho viniryāti svāmodāparanāmakaḥ || 34 ||
[Analyze grammar]

caitradrumavilāsinyo virasāḥ prativāsaram |
latāḥ kṛśā vilīyante sakucadgucchalocanāḥ || 35 ||
[Analyze grammar]

prakṣeptumambudhau dehaṃ pravṛttā gantumākulāḥ |
kulyāḥ kalakalālolaṃ dolayantyastanuṃ bhuvi || 36 ||
[Analyze grammar]

aśaṅkamaśakāpātaspandamapyaticāpalam |
kalayantyaḥ sthitā vāpyo nispandānandamātmani || 37 ||
[Analyze grammar]

gāyatkinnaragandharvavidyādharasurāṅganam |
nūnamadya nabho jātamasmattātābhyalaṃkṛtam || 38 ||
[Analyze grammar]

taddevyau kriyatāṃ tāvadasmākaṃ śokanāśanam |
mahatāṃ darśanaṃ nāma na kadācana niṣphalam || 39 ||
[Analyze grammar]

ityuktavantaṃ sā putraṃ mūrdhni pasparśa pāṇinā |
pallavenānatā namraṃ mūlagranthimivābjinī || 40 ||
[Analyze grammar]

tasyāḥ sparśena tenāsau duḥkhadaurbhāgyasaṃkaṭam |
jahau prāvṛḍghanāsaṅgādgrīṣmatāpamivācalaḥ || 41 ||
[Analyze grammar]

sarvo gṛhajanaḥ so'tha tayordevyorvilokanāt |
lakṣmīvānduḥkhanirmukto babhūvāmṛtapo yathā || 42 ||
[Analyze grammar]

śrīrāma uvāca |
tayāsya līlayā mātrā putrasya jyeṣṭhaśarmaṇaḥ |
kasmānna darśanaṃ dattaṃ mohaṃ tāvannirākuru || 43 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
buddhaḥ pṛthvyādibodhena yena pṛthvyādisaṅghakaḥ |
tasya piṇḍātmatāṃ dhatte vyomaivānyasya kevalam || 44 ||
[Analyze grammar]

asadevāṅga sadiva bhāti pṛthvyādivedanāt |
yathā bālasya vetālo nābhāti tadavedanāt || 45 ||
[Analyze grammar]

yathā pṛthvyādinā bhātamapṛthvyādi bhavetkṣaṇāt |
svapne svapnaparijñānāttathā jāgratyapi sphuṭam || 46 ||
[Analyze grammar]

pṛthvyādi khatayā buddhaṃ khamityevānubhūyate |
tathāhi kṣubdhadhātūnāṃ kuḍyeṣu kha ivodyamaḥ || 47 ||
[Analyze grammar]

svapne nagaramurvīṃ vā śūnyaṃ khātaṃ ca budhyate |
svaprāṅganā ca kurute śūnyāpyarthakriyāṃ nṛṇām || 48 ||
[Analyze grammar]

khaṃ pṛthvyāditayā buddhaṃ pṛthvyādi bhavati kṣaṇāt |
mūrcchāyāṃ paraloko'pi pratyakṣamanubhūyate || 49 ||
[Analyze grammar]

bālo vyomaiva vetālaṃ mriyamāṇo'mbare vanam |
keśoṇḍrakaṃ khamanyastu khamanyo vetti mauktikam || 50 ||
[Analyze grammar]

trastakṣībārdhanidrāśca nauyānāśca sadaiva sye |
vetālavanavṛkṣādi paśyantyanubhavanti ca || 51 ||
[Analyze grammar]

yathābhāvitameteṣāṃ padārthānāmato vapuḥ |
abhyāsajanitaṃ bhāti nāstyekaṃ paramārthataḥ || 52 ||
[Analyze grammar]

līlayā tu yathāvastu buddhvā pṛthvyādināstitā |
ākāśameva saṃvittyā bhāti bhrāntitayoditam || 53 ||
[Analyze grammar]

brahmātmaikacidākāśamātrabodhavato muneḥ |
putramitrakalatrāṇi kathaṃ kāni kadā kutaḥ || 54 ||
[Analyze grammar]

dṛśyamādāvanutpannaṃ yacca bhātyajameva tat |
samyagjñānavatāmeva rāgadveṣadṛśo kṛtaḥ || 55 ||
[Analyze grammar]

hastaḥ śirasi yaddatto līlayā jyeṣṭhaśarmaṇaḥ |
tatprabhāvasthitārambhasaṃbodhāyāściteḥ phalam || 56 ||
[Analyze grammar]

bodho hi cetati yathaiva tathā śubhāni sūkṣmastu khādapi tathātitarāṃ viśuddhaḥ |
sarvatra rāghava sa eva padārthajālaṃ svapneṣu kalpitapureṣvanubhūtametat || 57 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXVI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: