Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXIII

śrīrāma uvāca |
vikalpakalpanānalpajalpitairalpabuddhibhiḥ |
bhedairuddhuratāṃ nītaḥ saṃsārakuhare bhramaḥ || 1 ||
[Analyze grammar]

satāṃ kathamivāstheha jāyate jālapañjare |
bālā evāttumicchanti phalaṃ mukurabimbitam || 2 ||
[Analyze grammar]

ihāpi vidyate yeṣāṃ pelavā sukhabhāvanā |
ākhustantumivāśeṣaṃ kālastāmapi kṛntati || 3 ||
[Analyze grammar]

na tadastīha yadayaṃ kālaḥ sakalaghasmaraḥ |
grasate tajjagajjātaṃ protthābdhimiva vāḍavaḥ || 4 ||
[Analyze grammar]

samastasāmānyatayā bhīmaḥ kālo maheśvaraḥ |
dṛśyasattāmimāṃ sarvāṃ kavalīkartumudyataḥ || 5 ||
[Analyze grammar]

mahatāmapi no devaḥ pratipālayati kṣaṇam |
kālaḥ kavalitānantaviśvo viśvātmatāṃ gataḥ || 6 ||
[Analyze grammar]

yugavatsarakalpākhyaiḥ kiṃcitprakaṭatāṃ gataḥ |
rūpairalakṣyarūpātmā sarvamākramya tiṣṭhati || 7 ||
[Analyze grammar]

ye ramyā ye śubhārambhāḥ sumeruguravo'pi ye |
kālena vinigīrṇāste garuḍeneva pannagāḥ || 8 ||
[Analyze grammar]

nirdayaḥ kaṭhinaḥ krūraḥ karkaśaḥ kṛpaṇo'dhamaḥ |
na tadasti yadadyāpi na kālo nigiratyayam || 9 ||
[Analyze grammar]

kālaḥ kavalanaikāntamatiratti girannapi |
anantairapi lokaughairnāyaṃ tṛpto mahāśanaḥ || 10 ||
[Analyze grammar]

haratyayaṃ nāśayati karotyatti nihanti ca |
kālaḥ saṃsāranṛttaṃ hi nānārūpaṃ yathā naṭaḥ || 11 ||
[Analyze grammar]

bhinatti pravibhāgasthabhūtabījānyanāratam |
jagatyasattayā bandhāddāḍimāni yathā śukaḥ || 12 ||
[Analyze grammar]

śubhāśubhaviṣāṇāgravilūnajanapallavaḥ |
sphūrjati sphītajanatājīvarājīvanīgajaḥ || 13 ||
[Analyze grammar]

viriñcimūlabrahmāṇḍabṛhaddevaphaladrumam |
brahmakānanamābhogi paramāvṛtya tiṣṭhati || 14 ||
[Analyze grammar]

yāminī bhramarāpūrṇā racayandinamañjarīḥ |
varṣakalpakalāvallīrna kadācana khidyate || 15 ||
[Analyze grammar]

bhidyate nāvabhagno'pi dagdho'pi hi na dahyate |
dṛśyate nāpi dṛśyo'pi dhūrtacūḍāmaṇirmune || 16 ||
[Analyze grammar]

ekenaiva nimeṣeṇa kiṃcidutthāpayatyalam |
kiṃcidvināśayatyuccairmanorājyavadātataḥ || 17 ||
[Analyze grammar]

durvilāsavilāsinyā ceṣṭayā kaṣṭaṣuṣṭayā |
dravyaikarūpakṛdrūpaṃ janamāvartayansthitaḥ || 18 ||
[Analyze grammar]

tṛṇaṃ pāṃsuṃ mahendraṃ ca sumeruṃ parṇamarṇavam |
ātmaṃbharitayā sarvamātmasātkartumudyataḥ || 19 ||
[Analyze grammar]

krauryamatraiva paryāptaṃ lubdhatātraiva saṃsthitā |
sarvadaurbhāgyamatraiva cāpalaṃ vāpi duḥsaham || 20 ||
[Analyze grammar]

prerayaṃllīlayārkendū krīḍatīva nabhastale |
nikṣiptalīlāyugalo nije bāla ivāṅgaṇe || 21 ||
[Analyze grammar]

sarvabhūtāsthimālābhirāpādavalitākṛtiḥ |
vilasatyeva kalpānte kālaḥ kalitakalpanaḥ || 22 ||
[Analyze grammar]

asyoḍḍāmaravṛttasya kalpānte'ṅgavinirgataiḥ |
prasphuratyambare merurbhūrjatvagiva vāyubhiḥ || 23 ||
[Analyze grammar]

rudro bhūtvā bhavatyeṣa mahendro'tha pitāmahaḥ |
śakro vaiśravaṇaścāpi punareva na kiṃcana || 24 ||
[Analyze grammar]

dhatte'jasrotthitoddhvastānsargānamitabhāsvarān |
anyāndadhaddivānaktaṃ vīcīrabdhirivātmani || 25 ||
[Analyze grammar]

mahākalpābhidhānebhyo vṛkṣebhyaḥ pariśātayan |
devāsuragaṇānpakvānphalabhārāniva sthitaḥ || 26 ||
[Analyze grammar]

kālo'yaṃ bhūtamaśakaghuṃghumānāṃ prapātinām |
brahmāṇḍodumbaraughānāṃ bṛhatpādapatāṃ gataḥ || 27 ||
[Analyze grammar]

sattāmātrakumudvatyā cijjyotsnāpariphullayā |
vapurvinodayatyekaṃ kriyāpriyatamānvitaḥ || 28 ||
[Analyze grammar]

anantāpāraparyantabaddhapīṭhaṃ nijaṃ vapuḥ |
mahāśailavaduttuṅgamavalambya vyavasthitaḥ || 29 ||
[Analyze grammar]

kvacicchayāmatamaḥśyāmaṃ kvacitkāntiyutaṃ tatam |
dvayenāpi kvacidriktaṃ svabhāvaṃ bhāvayan sthitaḥ || 30 ||
[Analyze grammar]

saṃlīnāsaṃkhyasaṃsārasārayā svātmasattayā |
urvyeva bhāraghanayā nibaddhapadatāṃ gataḥ || 31 ||
[Analyze grammar]

na khidyate nādriyate nāyāti na ca gacchati |
nāstameti na codeti mahākalpaśatairapi || 32 ||
[Analyze grammar]

kevalaṃ jagadārambhalīlayā ghanahelayā |
pālayatyātmanātmānamanahaṃkāramātatam || 33 ||
[Analyze grammar]

yāminīpaṅkakalitāṃ dinakokanadāvalīm |
meghabhramarikāmātmasarasyāropayansthitaḥ || 34 ||
[Analyze grammar]

gṛhītvā kṛpaṇaḥ kṛṣṇāṃ rajanīṃ jīrṇamārjanīm |
ālokakanakakṣodānāharatyabhito girim || 35 ||
[Analyze grammar]

saṃcārayankriyāṅgulyā koṇakeṣvarkadīpikām |
jagatsadmani kārpaṇyātkva kimastīti vīkṣate || 36 ||
[Analyze grammar]

prekṣyāharvinimeṣeṇa sūryākṣṇā pākavantyalam |
lokapālaphalānyatti jagajjīrṇavanādayam || 37 ||
[Analyze grammar]

jagajjīrṇakuṭīkīrṇānarpayatyugrakoṭare |
krameṇa guṇavallokamaṇīnmṛtyusamudgake || 38 ||
[Analyze grammar]

guṇairāpūryate yaiva lokaratnāvalī bhṛśam |
bhūṣārthamiva tāmaṅge kṛtvā bhūyo nikṛntati || 39 ||
[Analyze grammar]

dinahaṃsānusṛtayā niśendīvaramālayā |
tārakesarayājasraṃ capalo valayatyalam || 40 ||
[Analyze grammar]

śailārṇadyudharāśṛṅgajagadūrṇāyusaunikaḥ |
pratyahaṃ pibate prekṣya tārāraktakaṇānapi || 41 ||
[Analyze grammar]

tāruṇyanalinīsoma āyurmātaṅgakesarī |
na tadasti na yasyāyaṃ tucchātucchasya taskaraḥ || 42 ||
[Analyze grammar]

kalpakelivilāsena piṣṭapātitajantunā |
abhāvo bhāvabhāsena ramate svātmanātmani || 43 ||
[Analyze grammar]

kartā bhoktātha saṃhartā smartā sarvapadaṃ gataḥ || 44 ||
[Analyze grammar]

sakalamapyakalākalitāntaraṃ subhagadurbhagarūpadharaṃ vapuḥ |
prakaṭayansahasaiva ca gopayan vilasatīha hi kālabalaṃ nṛṣu || 45 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: