Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXII

śrīrāma uvāca |
aparyāptaṃ hi bālatvaṃ balātpibati yauvanam |
yauvanaṃ ca jarā paścātpaśya karkaśatāṃ mithaḥ || 1 ||
[Analyze grammar]

himāśanirivāmbhojaṃ vātyeva śaradambukam |
dehaṃ jarā nāśayati nadī tīrataruṃ yathā || 2 ||
[Analyze grammar]

jarjarīkṛtasarvāṅgī jarā jaraṭharūpiṇī |
virūpatāṃ nayatyāśu dehaṃ viṣalavo yathā || 3 ||
[Analyze grammar]

śithilādīrṇasarvāṅgaṃ jarājīrṇakalevaram |
samaṃ paśyanti kāminyaḥ puruṣaṃ karabhaṃ yathā || 4 ||
[Analyze grammar]

anāyāsakadarthinyā gṛhīte jarasā jane |
palāyya gacchati prajñā sapatnyevāhatāṅganā || 5 ||
[Analyze grammar]

dāsāḥ putrāḥ striyaścaiva bāndhavāḥ suhṛdastathā |
hasantyunmattakamiva naraṃ vārdhakakampitam || 6 ||
[Analyze grammar]

duṣprekṣyaṃ jaraṭhaṃ dīnaṃ hīnaṃ guṇaparākramaiḥ |
gṛdhro vṛkṣamivādīrghaṃ gardho hyabhyeti vṛddhakam || 7 ||
[Analyze grammar]

dainyadoṣamayī dīrghā hṛdi dāhapradāyinī |
sarvāpadāmekasakhī vārdhake vardhate spṛhā || 8 ||
[Analyze grammar]

kartavyaṃ kiṃ mayā kaṣṭaṃ paratretyatidāruṇam |
apratīkārayogyaṃ hi vardhate vārdhake bhayam || 9 ||
[Analyze grammar]

ko'haṃ varākaḥ kimiva karomi kathameva ca |
tiṣṭhāmi maunameveti dīnatodeti vārdhake || 10 ||
[Analyze grammar]

kathaṃ kadā me kimiva svādu syādbhojanaṃ janāt |
ityajasraṃ jarā caiṣā ceto dahati vārdhake || 11 ||
[Analyze grammar]

gardho'bhyudeti sollāsamupabhoktuṃ na śakyate |
hṛdayaṃ dahyate nūnaṃ śaktidausthyena vārdhake || 12 ||
[Analyze grammar]

jarājīrṇabakī yāvatkāyakleśāpakāriṇī |
rauti rogoragākīrṇā kāyadrumaśiraḥsthitā || 13 ||
[Analyze grammar]

tāvadāgata evāśu kuto'pi paridṛśyate |
ghanāndhyatimirākāṅkṣī mune maraṇakauśikaḥ || 14 ||
[Analyze grammar]

sāyaṃsaṃdhyāṃ prajātāṃ vai tamaḥ samanudhāvati |
jarāṃ vapuṣi dṛṣṭvaiva mṛtiḥ samanudhāvati || 15 ||
[Analyze grammar]

jarākusumitaṃ dehadrumaṃ dṛṣṭvaiva dūrataḥ |
adhyāpatati vegena mune maraṇamarkaṭaḥ || 16 ||
[Analyze grammar]

śūnyaṃ nagaramābhāti bhāti cchinnalato drumaḥ |
bhātyanāvṛṣṭimāndeśo na jarājarjaraṃ vapuḥ || 17 ||
[Analyze grammar]

kṣaṇānnigaraṇāyaiva kāsakvaṇitakāriṇī |
gṛdhrīvāmiṣamādatte tarasaiva naraṃ jarā || 18 ||
[Analyze grammar]

dṛṣṭvaiva sotsukevāśu pragṛhya śirasi kṣaṇam |
pralunāti jarā dehaṃ kumārī kairavaṃ yathā || 19 ||
[Analyze grammar]

sītkārakāriṇī pāṃsuparuṣā parijarjaram |
śarīraṃ śātayatyeṣā vātyeva tarupallavam || 20 ||
[Analyze grammar]

jarasopahato deho dhatte jarjaratāṃ gataḥ |
tuṣāranikarākīrṇaparimlānāmbujaśriyam || 21 ||
[Analyze grammar]

jarā jyotsnoditaiveyaṃ śiraḥśikharipṛṣṭhataḥ |
vikāsayati saṃrabdhaṃ vātakāsakumudvatī || 22 ||
[Analyze grammar]

paripakvaṃ samālokya jarākṣāravidhūsaram |
śiraḥkūṣmāṇḍakaṃ bhuṅkte puṃsāṃ kālaḥ kileśvaraḥ || 23 ||
[Analyze grammar]

jarājahnusutodyuktā mūlānyasya nikṛntati |
śarīratīravṛkṣasya calatyāyuṣi satvaram || 24 ||
[Analyze grammar]

jarāmārjārikā bhuṅkte yauvanākhuṃ tathoddhatā |
paramullāsamāyāti śarīrāmiṣagardhinī || 25 ||
[Analyze grammar]

kācidasti jagatyasminnāmaṅgalakarī tathā |
yathā jarākrośakarī dehajaṅgalajambukī || 26 ||
[Analyze grammar]

kāsaśvāsasasītkārā duḥkhadhūmatamomayī |
jarājvālā jvalatyeṣā yasyāsau dagdha eva hi || 27 ||
[Analyze grammar]

jarasā vakratāmeti śuklāvayavapallavā |
tāta tanvī tanurnṛṇāṃ latā puṣpānatā yathā || 28 ||
[Analyze grammar]

jarākarpūradhavalaṃ dehakarpūrapādapam |
mune maraṇamātaṅgo nūnamuddharati kṣaṇāt || 29 ||
[Analyze grammar]

maraṇasya mune rājño jarādhavalacāmarā |
āgacchato'gre niryāti svādhivyādhipatākinī || 30 ||
[Analyze grammar]

na jitāḥ śatrubhiḥ saṃkhye praviṣṭā ye'drikoṭare |
te jarājīrṇarākṣasyā paśyāśu vijitā mune || 31 ||
[Analyze grammar]

jarātuṣāravalite śarīrasadanāntare |
śaknuvantyakṣaśiśavaḥ spandituṃ na manāgapi || 32 ||
[Analyze grammar]

daṇḍatṛtīyapādena praskhalantī muhurmuhuḥ |
kāsādhovāyumurajā jarā yoṣitpranṛtyati || 33 ||
[Analyze grammar]

saṃsārasaṃsṛterasyā gandhakuṭyāṃ śirogatā |
dehayaṣṭyāṃ jarānāmnī cāmaraśrīrvirājate || 34 ||
[Analyze grammar]

jarācandrodayasite śarīranagare sthite |
kṣaṇādvikāsamāyāti mune maraṇakairavam || 35 ||
[Analyze grammar]

jarāsudhālepasite śarīrāntaḥpurāntare |
aśaktirārtirāpacca tiṣṭhanti sukhamaṅganāḥ || 36 ||
[Analyze grammar]

abhāvo'gresarī yatra jarā jayati jantuṣu |
kastatreha samāśvāso mama mandamatermune || 37 ||
[Analyze grammar]

kiṃ tena durjīvitadurgraheṇa jarāgatenāpi hi jīvyate yat |
jarājagatyāmajitā janānāṃ sarvaiṣaṇāstāta tiraskaroti || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: