Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīgaṇeśāya namaḥ ||||
śrīgurubhyo namaḥ |
atha brahmottarakhaṃḍamāraṃbhaḥ |
oṃ namaḥ śivāya |
jyotirmātrasvarūpāya nirmalajñānacakṣuṣe |
namaḥ śivāya śāṃtāya brahmaṇe liṃgamūrttaye || 1 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
ākhyātaṃ bhavatā sūta viṣṇormāhātmyamuttamam |
samastāghaharaṃ puṇyaṃ samasena śrutaṃ ca naḥ || 2 ||
[Analyze grammar]

idānīṃ śrotumicchāmo māhātmyaṃ tripuradviṣaḥ |
tadbhaktānāṃ ca māhātmyamaśeṣāghaharaṃ param || 3 ||
[Analyze grammar]

tanmaṃtrāṇāṃ ca māhātmyaṃ tathaiva dvijasattama |
tatkathāyāśca tadbhakteḥ prabhāvamanuvarṇaya || 4 ||
[Analyze grammar]

sūta uvāca |
etāvadeva martyānāṃ paraṃ śreyaḥ sanātanam |
yadīśvarakathāyāṃ vai jātā bhaktirahaitukī || 5 ||
[Analyze grammar]

atastadbhaktileśasya māhātmyaṃ varṇyate mayā |
api kalpāyuṣā nālaṃ vaktuṃ vistarataḥ kvacit || 6 ||
[Analyze grammar]

sarveṣāmapi puṇyānāṃ sarveṣāṃ śreyasāmapi |
sarveṣāmapi yajñānāṃ japayajñaḥ paraḥ smṛtaḥ || 7 ||
[Analyze grammar]

tatrādau japayajñasya phalaṃ svastyayanaṃ mahat |
śaivaṃ ṣaḍakṣaraṃ divyaṃ maṃtramāhurmaharṣayaḥ || 8 ||
[Analyze grammar]

devānāṃ paramo devo yathā vai tripurāṃtakaḥ |
maṃtrāṇāṃ paramo maṃtrastathā śaivaḥ ṣaḍakṣaraḥ || 9 ||
[Analyze grammar]

eṣa paṃcākṣaro maṃtro japtṝṇāṃ muktidāyakaḥ |
saṃsevyate muniśreṣṭhairaśeṣaiḥ siddhikāṃkṣibhiḥ || 10 ||
[Analyze grammar]

asyaivākṣaramāhātmyaṃ nālaṃ vaktuṃ caturmukhaḥ |
śrutayo yatra siddhāṃtaṃ gatāḥ paramanirvṛtāḥ || 11 ||
[Analyze grammar]

sarvajñaḥ paripūrṇaśca saccidānaṃdalakṣaṇaḥ |
sa śivo yatra ramate śaive paṃcākṣare śubhe || 12 ||
[Analyze grammar]

etena maṃtrarājena sarvopaniṣadātmanā |
lebhire munayaḥ sarve paraṃ brahma nirāmayam || 13 ||
[Analyze grammar]

namaskāreṇa jīvatvaṃ śive'tra paramātmani |
aikyaṃ gatamato maṃtraḥ parabrahmamayo hyasau || 14 ||
[Analyze grammar]

bhavapāśanibaddhānāṃ dehināṃ hitakāmyayā |
āhoṃnamaḥ śivāyeti maṃtramādyaṃ śivaḥ svayam || 15 ||
[Analyze grammar]

kiṃ tasya bahubhirmaṃtraiḥ kiṃ tīrthaiḥ kiṃ tapo'dhvaraiḥ |
yasyoṃnamaḥ śivāyeti maṃtro hṛdayagocaraḥ || 16 ||
[Analyze grammar]

tāvadbhramaṃti saṃsāre dāruṇe duḥkhasaṃkule |
yāvannoccārayaṃtīmaṃ maṃtraṃ dehabhṛtaḥ sakṛt || 17 ||
[Analyze grammar]

maṃtrādhirājarājo'yaṃ sarvavedāṃtaśekharaḥ |
sarvajñānanidhānaṃ ca so'yaṃ caiva ṣaḍakṣaraḥ || 18 ||
[Analyze grammar]

kaivalyamārgadīpo'yamavidyāsiṃdhuvāḍavaḥ |
mahāpātakadāvāgniḥ so'yaṃ maṃtraḥ ṣaḍakṣaraḥ || 19 ||
[Analyze grammar]

tasmātsarvaprado maṃtraḥ so'yaṃ pañcākṣaraḥ smṛtaḥ |
strībhiḥ śūdraiśca saṃkīrṇairdhāryate muktikāṃkṣibhiḥ || 120 ||
[Analyze grammar]

nāsya dīkṣā na homaśca na saṃskāro na tarpaṇam |
na kālo nopadeśaśca sadā śucirayaṃ manuḥ || 21 ||
[Analyze grammar]

mahāpātakavicchittyai śiva ityakṣaradvayam |
alaṃ namaskiyāyukto muktaye parikalpate || 22 ||
[Analyze grammar]

upadiṣṭaḥ sadguruṇā japtaḥ kṣetre ca pāvane |
sadyo yathepsitāṃ siddhiṃ dadātīti kimadbhutam || 23 ||
[Analyze grammar]

ataḥ sadgurumāśritya grāhyo'yaṃ maṃtranāyakaḥ |
puṇyakṣetreṣu japtavyaḥ sadyaḥ siddhiṃ prayacchati || 24 ||
[Analyze grammar]

guravo nirmalāḥ śāṃtāḥ sādhavo mitabhāṣiṇaḥ |
kāmakrodhavinirmuktāḥ sadācārā jiteṃdriyāḥ || 25 ||
[Analyze grammar]

etaiḥ kāruṇyato datto maṃtraḥ kṣipraṃ prasiddhyati |
kṣetrāṇi japayogyāni samāsātkathayāmyaham || 26 ||
[Analyze grammar]

prayāgaṃ puṣkaraṃ ramyaṃ kedāraṃ setubaṃdhanam |
gokarṇaṃ naimiṣāraṇyaṃ sadyaḥ siddhikaraṃ nṛṇām || 27 ||
[Analyze grammar]

atrānuvarṇyate sadbhiritihāsaḥ purātanaḥ |
asakṛdvā sakṛdvāpi śṛṇvatāṃ maṃgalapradaḥ || 28 ||
[Analyze grammar]

mathurāyāṃ yaduśreṣṭho dāśārha iti viśrutaḥ |
babhūva rājā matimānmahotsāho mahābalaḥ || 29 ||
[Analyze grammar]

śāstrajño nayavākchūro dhairyavānamitadyutiḥ |
apradhṛṣyaḥ sugaṃbhīraḥ saṃgrāmeṣvanivarttitaḥ || 30 ||
[Analyze grammar]

mahāratho maheṣvāso nānāśāstrārthakovidaḥ |
vadānyo rūpasaṃpanno yuvā lakṣa ṇasaṃyutaḥ || 31 ||
[Analyze grammar]

sa kāśirājatanayāmupayeme varānanām |
kāṃtāṃ kalāvatīṃ nāma rūpaśīlaguṇānvitām || 32 ||
[Analyze grammar]

kṛtodvāhaḥ sa rājeṃdraḥ saṃprāpya nijamaṃdiram |
rātrau tāṃ śayanārūḍhāṃ saṃgamāya samāhvayat || 33 ||
[Analyze grammar]

sā svabhartrā samāhūtā bahuśaḥ prārthitā satī |
na babaṃdha manastasminna cāgaccha tadaṃtikam || 34 ||
[Analyze grammar]

saṃgamāya yadāhūtā nāgatā nijavallabhā |
balādāhartukāmastāmudatiṣṭhanmahīpatiḥ || 35 ||
[Analyze grammar]

rājñyuvāca |
mā māṃ spṛśa mahārāja kāraṇajñāṃ vrate sthitām |
dharmādharmau vijānāsi mā kārṣīḥ sāhasaṃ mayi || 36 ||
[Analyze grammar]

kvacitpriyeṇa bhuktaṃ yadrocate tu manīṣiṇām |
daṃpatyoḥ prītiyogena saṃgamaḥ prītivarddhanaḥ || 37 ||
[Analyze grammar]

priyaṃ yadā me jāyeta tadā saṃgastu te mayi |
kā prītiḥ kiṃ sukhaṃ puṃsāṃ balādbhogena yoṣitām || 38 ||
[Analyze grammar]

aprītāṃ rogiṇīṃ nārīmaṃtarvatnīṃ dhṛtavratām |
rajasvalāmakāmāṃ ca na kāmeta balātpumān || 39 ||
[Analyze grammar]

prīṇanaṃ lālanaṃ poṣaṃ raṃjanaṃ mārdavaṃ dayām |
kṛtvā vadhūmupagamedyuvatīṃ premavānpatiḥ |
yuvatau kusume caiva vidheyaṃ sukhamicchatā || 40 ||
[Analyze grammar]

ityukto'pi tayā sādhvyā sa rājā smaravihvalaḥ |
balādākṛṣya tāṃ haste parirebhe riraṃsayā || 41 ||
[Analyze grammar]

tāṃ spṛṣṭamātrāṃ sahasā taptāyaḥpiṃḍasannibhām |
nirdahaṃtīmivātmānaṃ tatyāja bhayavihvalaḥ || 42 ||
[Analyze grammar]

rājovāca |
aho sumahadāścaryamidaṃ dṛṣṭaṃ tava priye |
kathamagnisamaṃ jātaṃ vapuḥ pallavakomalam || 43 ||
[Analyze grammar]

itthaṃ suvismito rājā bhītaḥ sā rājavallabhā |
pratyuvāca vihasyainaṃ vinayena śucismitā || 44 ||
[Analyze grammar]

rājñyuvāca |
rājanmama purā bālye durvāsā munipuṃgavaḥ |
śaivīṃ paṃcākṣarīṃ vidyāṃ kāruṇyenopadiṣṭavān || 45 ||
[Analyze grammar]

tena maṃtrānubhāvena mamāṃgaṃ kaluṣojjhitam |
spraṣṭuṃ na śakyate puṃbhiḥ sapāpairdevaivarjitaiḥ || 46 ||
[Analyze grammar]

tvayā rājanprakṛtinā kulaṭāgaṇikādayaḥ |
madirāsvādaniratā niṣevyaṃte sadā striyaḥ || 47 ||
[Analyze grammar]

na snānaṃ kriyate nityaṃ na maṃtro japyate śuciḥ |
nārādhyate tvayeśānaḥ kathaṃ māṃ spraṣṭumarhasi || 48 ||
[Analyze grammar]

rājovāca ||
tāṃ samākhyāhi suśroṇi śaivīṃ paṃcākṣarīṃ śubhām |
vidyāvidhvastapāpo'haṃ tvayīcchāmi ratiṃ priye || 49 ||
[Analyze grammar]

rājñyuvāca |
nāhaṃ tavopadeśaṃ vai kuryāṃ mama gururbhavān |
upātiṣṭha guruṃ rājangargaṃ maṃtra vidāṃvaram || 50 ||
[Analyze grammar]

sūta uvāca |
iti saṃbhāṣamāṇau tau daṃpatī gargasannidhim |
prāpya taccaraṇau mūrdhnā vavaṃdāte kṛtāñjalī || 51 ||
[Analyze grammar]

atha rājā guruṃ prītamabhipūjya punaḥpunaḥ |
samācaṣṭa vinītātmā rahasyātmamanoratham || 52 ||
[Analyze grammar]

rājovāca |
kṛtārthaṃ māṃ kuru guro saṃprāptaṃ karuṇārdradhīḥ |
śaivīṃ paṃcākṣarīṃ vidyāmupadeṣṭuṃ tvamarhasi || 53 ||
[Analyze grammar]

anājñātaṃ yadājñātaṃ yatkṛtaṃ rājakarmaṇā |
tatpāpaṃ yena śuddhyeta tanmaṃtraṃ dehi me guro || 54 ||
[Analyze grammar]

evamabhyarthito rājñā gargo brāhmaṇapuṃgavaḥ |
tau nināya mahāpuṇyaṃ kāliṃdyāstaṭamuttamam || 55 ||
[Analyze grammar]

tatra puṇyatarormūle niṣaṇṇo'tha guruḥ svayam |
puṇyatīrthajale snātaṃ rājānaṃ samupoṣitam || 56 ||
[Analyze grammar]

prāṅmukhaṃ copaveśyātha natvā śivapadāmbujam |
tanmastake karaṃ nyasya dadau maṃtraṃ śivātmakam || 57 ||
[Analyze grammar]

tanmaṃtradhāraṇādeva tadgurorhastasaṃgamāt |
niryayustasya vapuṣo vāyasāḥ śatakoṭayaḥ || 58 ||
[Analyze grammar]

te dagdhapakṣāḥ krośaṃto nipataṃto mahītale |
bhasmībhūtāstataḥ sarve dṛśyaṃte sma sahasraśaḥ || 59 ||
[Analyze grammar]

dṛṣṭvā tadvāyasakulaṃ dahyamānaṃ suvismitau |
rājā ca rājamahiṣī taṃ guruṃ paryapṛcchatām || 60 ||
[Analyze grammar]

bhagavannidamāścaryaṃ kathaṃ jātaṃ śarīrataḥ |
vāyasānāṃ kulaṃ dṛṣṭaṃ kimetatsādhu bhaṇyatām || 61 ||
[Analyze grammar]

śrīgururuvāca || rājanbhavasahasreṣu bhavatā paridhāvatā |
saṃcitāni durantāni saṃti pāpānyanekaśaḥ || 62 ||
[Analyze grammar]

teṣu janmasahasreṣu yāni puṇyāni saṃti te |
teṣāmādhikyataḥ kvāpi jāyate puṇyayoniṣu || 63 ||
[Analyze grammar]

tathā pāpīyasīṃ yoniṃ kvacitpāpena gacchati |
sāmye puṇyānyayoścaiva mānuṣīṃ yonimāptavān || 64 ||
[Analyze grammar]

śaivī paṃcākṣarī vidyā yadā te hṛdayaṃ gatā |
aghānāṃ koṭayastvattaḥ kākarūpeṇa nirgatāḥ || 69 ||
[Analyze grammar]

koṭayo brahmahatyānāmagamyāgamyakoṭayaḥ |
svarṇasteyasurāpānabhrūṇahatyā dikoṭayaḥ |
bhavakoṭisahasreṣu ye'nye pātakarāśayaḥ || 66 ||
[Analyze grammar]

kṣaṇādbhasmībhavaṃtyeva śaive paṃcākṣare dhṛte |
āsaṃstavādya rājeṃdra dagdhāḥ pātakakoṭayaḥ || 67 ||
[Analyze grammar]

anayā saha pūtātmā viharasva yathāsukham |
ityābhāṣya muniśreṣṭhastaṃ maṃtramupadiśya ca || 68 ||
[Analyze grammar]

tābhyāṃ vismitacittābhyāṃ sahitaḥ svagṛhe yayau |
guruvaryamanujñāpya muditau tau ca daṃpatī || 69 ||
[Analyze grammar]

tataḥ svabhavanaṃ prāpya rejatuḥsma mahādyutī ||
rājā dṛḍhaṃ samāśliṣya patnīṃ candanaśītalām |
saṃtoṣaṃ paramaṃ lebhe niḥsvaḥ prāpya yathā dhanam || 70 ||
[Analyze grammar]

aśeṣavedopaniṣatpurāṇaśāstrāvataṃso'yamaghāṃtakārī |
paṃcākṣarasyaiva mahāprabhāvo mayā samāsātkathito variṣṭhaḥ || 71 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ tṛtīye brahmottarakhaṇḍe paṃcākṣaramantramāhātmyavarṇanaṃ nāma prathamo'dhyāyaḥ || 1 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 1

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: