Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

nārada uvāca |
tato mayā sthāpite ca sthāne kālāṃtareṇa ha |
ciṃtitaṃ hṛdaye bhūyo dvijānugrahakāmyayā || 1 ||
[Analyze grammar]

vāsudevavihīnaṃ hi tīrthametanna rocate |
asūryaṃ hi jagadyadvatsa hi bhūṣaṇa bhūṣaṇam || 2 ||
[Analyze grammar]

yatra naiva hariḥ svāmī tīrthe gehe'tha mānase |
śāstre vā tadasatsarvaṃ hāṃsaṃ tīrthaṃ na vāyasam || 3 ||
[Analyze grammar]

tasmātprasādya varadaṃ tīrthe'sminpuruṣottamam |
āneṣye kalayā sākṣādviśvanugrahakāmyayā || 4 ||
[Analyze grammar]

iti saṃciṃtya kauravya tato'haṃ cātra saṃsthitaḥ |
jñānayogena yogīṃdraṃ śataṃ varṣāṇyatoṣayam || 5 ||
[Analyze grammar]

aṣṭākṣaraṃ japanmaṃtraṃ saṃnigṛhyeṃdriyāṇi ca |
vāsudevamayo bhūtvā sarvabhūtakṛpāparaḥ || 6 ||
[Analyze grammar]

evaṃ mayārādhyamāno garuḍaṃ harirāsthitaḥ |
gaṇakoṭiparivṛtaḥ pratyakṣaḥ samajāyata || 7 ||
[Analyze grammar]

tamahaṃ prāṃjalirbhūtvā dattvārghyaṃ vidhivaddhareḥ |
pratyavocaṃ pramamyātha prabaddhakarasaṃ puṭaḥ || 8 ||
[Analyze grammar]

śvetadvīpe purā dṛṣṭaṃ mayā rūpaṃ tava prabho |
ajaṃ sanātanaṃ viṣṇo naranārāyaṇātmakam || 9 ||
[Analyze grammar]

tadrūpasya kalāmekāṃ sthāpayātra janārdana |
yadi tuṣṭo'si me viṣṇo tadidaṃ kriyatāṃ tvayā || 10 ||
[Analyze grammar]

evaṃ mayā prārthito'tha provāca garuḍadhvajaḥ |
evamastu brahmaputra yattvayābhīpsitaṃ hṛdi || 11 ||
[Analyze grammar]

tattathā bhavitā sarvamapyatrasthaṃ sadaiva hi |
evamuktvā gate viṣṇau niveśya svakalāṃ prabho || 12 ||
[Analyze grammar]

mayā saṃsthāpito viṣṇurlokānugrahakāmyayā |
yasmātsvayaṃ śvetadvīpanivāsyatra hariḥ sthitaḥ || 13 ||
[Analyze grammar]

vṛddho viśvasya viśvākhyo vāsudevastataḥ smṛtaḥ |
kārtike śuklapakṣe yā bhavatye kādaśī śubhā || 14 ||
[Analyze grammar]

snānaṃ kṛtvā vidhānena toyaprasravaṇādiṣu |
yorcayedacyutaṃ bhaktyā paṃcopacārapūjayā || 15 ||
[Analyze grammar]

upoṣya jāgaraṃ kuryādgītavādyaṃ hareḥ puraḥ |
kathāṃ vā vaiṣṇavīṃ kuryāddaṃbhakrodhavivarjitaḥ || 16 ||
[Analyze grammar]

dānaṃ dadyādyathāśaktyā niyato hṛṣṭamānasaḥ |
anekabhavasaṃbhūtātkalmaṣādakhilādapi || 17 ||
[Analyze grammar]

mucyate'sau na saṃdeho yadyapi brahmaghātakaḥ |
gāruḍena vimānena vaikuṃṭhaṃ padamāpnuyāt || 18 ||
[Analyze grammar]

kulānāṃ tārayetpārtha śatamekottaraṃ naraḥ |
śraddhāyuktaṃ mudā yuktaṃ sotsāhaṃ saspṛhaṃ tathā || 19 ||
[Analyze grammar]

ahaṃkāravihīnaṃ ca snānaṃ dhūpānupanam |
puṣpanaivedyasaṃyuktamarghadānasamanvitam || 20 ||
[Analyze grammar]

yāmeyāme mahābhaktyā kṛtārārtikasaṃyutam |
cāmarāhlādasaṃyuktaṃ bherīnādapuraskṛtam || 21 ||
[Analyze grammar]

purāṇaśrutisaṃpannaṃ bhaktinṛtyasamanvitam |
vinidraṃkṣṛttṛṣāsvādaspṛhāhīnaṃ ca bhārata || 22 ||
[Analyze grammar]

tatpādasaurabhaghrāṇasaṃyutaṃ viṣṇuvallabham |
sagītaṃ sārcanakaraṃ tatkṣetragamanānvitam || 23 ||
[Analyze grammar]

pāyurodhena saṃyuktaṃ brahmacaryasamanvitam |
stutipāṭhena saṃyuktaṃ pādodakavibhūṣitam || 24 ||
[Analyze grammar]

satyānvitaṃ satyayogasaṃyutaṃ puṇyavārtayā |
paṃcaviṃśatibhiryuktaṃ guṇairyo jāgaraṃ naraḥ |
ekādaśyāṃ prakurvīta punarna jāyate bhuvi || 25 ||
[Analyze grammar]

atra tīrthavare pūrvamaitareya iti dvijaḥ |
siddhiṃ prāpto mahābhāgo vāsudevaprasādataḥ || 26 ||
[Analyze grammar]

arjuna uvāca |
aitareyaḥ kasya putro nivāsaḥ kvāsya vā mune |
kathaṃ siddhimāgāddhīmānvāsudevaprasādataḥ || 27 ||
[Analyze grammar]

nārada uvāca |
asminneva mama sthāne hārītasyānvaye'bhavat || 28 ||
[Analyze grammar]

māṃḍūkiriti viprāgryo vedavedāṃgapāragaḥ || 29 ||
[Analyze grammar]

tasyāsī ditarā nāma bhāryā sādhvīguṇairyutā |
tasyāmutpadyata sutastvaitareya iti smṛtaḥ || 30 ||
[Analyze grammar]

sa ca bālyātprabhṛtyeva prāgjanmanyanuśikṣitam |
jajāpamaṃtraṃ tvaniśaṃ dvādaśākṣarasaṃjñitam || 31 ||
[Analyze grammar]

na śrṛṇoti na vaktyeva manasāpi ca kiṃcana |
evaṃprabhāvaḥ so'bhūcca bālye viprasutastadā || 32 ||
[Analyze grammar]

tato mūko'yamityeva nānopāyaiḥ prabodhitaḥ |
pitrā yadā na kurute vyavahārāya mānasam || 33 ||
[Analyze grammar]

tato niścitya manasā jaḍoyamiti bhārata |
anyāṃ vivāhayāmāsa dārānputrāṃstathādadhe || 34 ||
[Analyze grammar]

piṃgānāma ca sā bhāryā tasyāḥ putrāśca jajñire |
catvāraḥ karmakuśalā vedavedāṃgavādinaḥ || 35 ||
[Analyze grammar]

yajñeṣu śāṃtihomeṣu dvijaiḥ sarvatra pūjitāḥ |
aitareyopi nityaṃ ca trikālaṃ harikaṃdire || 36 ||
[Analyze grammar]

jajāpa paramaṃ jāpyaṃ nānyatra kurute śramam |
tato mātā nirīkṣyaiva sapatnītanayāṃstathā || 37 ||
[Analyze grammar]

dāryamāṇena manasā tanayaṃ vākyamabravīt |
kleśāyaiva ca jāto'si dhigme janma ca jīvitam || 38 ||
[Analyze grammar]

nāryāstasyā nṛloke'tra varaivājananiḥ sphuṭam |
vimānitā yā bhartrāsyānna putraḥ syādguṇairyutaḥ || 39 ||
[Analyze grammar]

piṃgeyaṃ kṛtapuṇyā vai yasyāḥ putrā mahāguṇāḥ |
vedavedāṃgatattvajñāḥ sarvatrābhyarcitā guṇaiḥ || 40 ||
[Analyze grammar]

tadahaṃ putra durbhāgyā mahīsāgarasaṃgame |
nimajjīṣye varaṃ mṛtyurjīvite kiṃ phalaṃ mama |
tvamapyevaṃ mahāmaunī nanda bhakto hareściram || 41 ||
[Analyze grammar]

nārada uvāca |
iti māturvacaḥ śrutvā prahasannaitareyakaḥ || 42 ||
[Analyze grammar]

dhyātvā muhurtaṃ dharmajño mātaraṃ praṇato'bravīt |
mātarmithyābhibhūtāsi ajñāne jñānavatyasi || 43 ||
[Analyze grammar]

aśocye śocasi śubhe śocye naivā'pi śocasi |
dehasyāsya kṛte mithyāsaṃsāre kiṃ vimuhyasi || 44 ||
[Analyze grammar]

mūrkhācaritametaddhi manmāturucitaṃ na hi |
anyatsaṃsārasāraṃ ca sāramanyacca mohitāḥ || 45 ||
[Analyze grammar]

prapaśyaṃti yathā rātrau khadyotaṃ dīpavatsthitam |
yadidaṃ manyase sāraṃ śrṛṇu tasyāpyasāratām || 46 ||
[Analyze grammar]

evaṃvidhaṃ hi mānu'yamā garbhāditi kaṣṭadam |
asthipaṭṭatulāstambhe snāyubandhena yaṃtrite || 47 ||
[Analyze grammar]

raktamāṃsamadālipte viṇmūtradravyabhājane |
keśaromatṛṇacchanne suvarṇatvaksudhūtake || 48 ||
[Analyze grammar]

vadanaikamahādvāre ṣaḍgavākṣavitabhūṣite |
oṣṭhadvayakāṭe ca tathā daṃtārgalānvite || 49 ||
[Analyze grammar]

nāḍīsvedapravāhe ca kālavaktrānalasthite |
evaṃvidhe gṛhe gehī jīvo nāmāsti śobhane || 50 ||
[Analyze grammar]

guṇatrayamayī bhāryā prakṛtistasya tatra ca |
bodhāhaṃkārakāmāśca krodhalobhādayo'pi ca || 51 ||
[Analyze grammar]

apatyānyasya hā kaṣṭamevaṃ mūḍhaḥ pravartate |
tasya yoyo yathā mohastathā taṃ śrṛṇu tattvataḥ || 52 ||
[Analyze grammar]

srotāṃsi yasya satataṃ prasravaṃti gireriva |
kaphamūtrādikānyasya kṛte dehasya muhyati || 53 ||
[Analyze grammar]

sarvāśucinidhānasya śarīrasya na vidyate |
śucirekapradeśo'pi viṇmūtrasya dṛteriva || 54 ||
[Analyze grammar]

spṛṣṭvā svadehasrotāṃsi mṛttoyaiḥ śodhyate karaḥ |
tathāpyaśucibhāṃḍasya na virajyati kiṃ naraḥ || 55 ||
[Analyze grammar]

kāyaḥ sugandhatoyādyairyatnenāpi susaṃskṛtaḥ |
na jahāti svakaṃ bhāvaṃ śvapucchamiva nāmitam || 56 ||
[Analyze grammar]

svadehāśucigaṃdhena na virajyati yo naraḥ |
virāge kāraṇaṃ tasya kimanyadu padiśyate || 57 ||
[Analyze grammar]

gandhalepāpanodārthaṃ śaucaṃ dehasya kīrtitam |
dvayasyāpagamātpaścādbhāvaśuddhyā viśudhyati || 58 ||
[Analyze grammar]

gaṃgātoyena sarveṇa mṛdbhāraiḥ parvatopamaiḥ |
ā mṛtyorācarañchaucaṃ bhāvaduṣṭo na śudhyati || 59 ||
[Analyze grammar]

tīrthasnānaistapobhirvā duṣṭātmā naiva śudhyati |
sveditaḥ kṣālitastīrthe kiṃ śuddhimadhigacchati || 60 ||
[Analyze grammar]

aṃtarbhāvapraduṣṭasya viśato'pi hutāśanam |
na svargo nāpapargaśca dehanirdahanaṃ param || 61 ||
[Analyze grammar]

bhāvaśuddhiḥ paraṃ śaucaṃ pramāṇaṃ sarvakarmasu |
anyathāliṃgyate kāṃtā bhāvena duhitā'nyathā || 62 ||
[Analyze grammar]

anyathaiva stanaṃ putraściṃtayatyanyathā patiḥ |
cittaṃ viśodhayettasmātkimanyairbāhyaśodhanaiḥ || 63 ||
[Analyze grammar]

bhāvataḥ saṃviśuddhātmā svargaṃ mokṣaṃ ca viṃdati |
jñānāmalāṃbhasā puṃsaḥ sadvairāgyamṛdā punaḥ || 64 ||
[Analyze grammar]

avidyārāgaviṇmūtralepagaṃdhaviśodhanam |
evametaccharīraṃ hi nisargādaśuci viduḥ || 65 ||
[Analyze grammar]

tvaṅmātrasāraniḥsāraṃ kadalīsārasaṃnibham |
jñātvaivaṃ doṣavaddehaṃ yaḥ prājñaḥ śithilībhavet || 66 ||
[Analyze grammar]

sa niṣkrāmati saṃsāre dṛḍhagrāhī sa tiṣṭhati |
evametanmahākaṣṭaṃ janma duḥkhaṃ prakīrtitam || 67 ||
[Analyze grammar]

puṃsāmajñātadoṣeṇa nānākarmavaśena ca |
yathā girivarākrāṃtaḥ kaścidduḥkhena tiṣṭhati || 68 ||
[Analyze grammar]

yathā jarāyuṇā dehī duḥkhaṃ tiṣṭhati veṣṭitaḥ |
patitaḥ sāgare yadvaddṛḥkhamāste samākulaḥ || 69 ||
[Analyze grammar]

garbhodakena siktāṃgastathā'ste vyākulaḥ pumān |
lohakumbhe yathānyasta pacyate kaścidagninā || 70 ||
[Analyze grammar]

garbhakumbhe tathā kṣiptaḥ pacyate jaṭharāgninā |
sūcībhiragnivarṇābhirvibhinnasya nirantaram || 71 ||
[Analyze grammar]

yadduḥkhaṃ jāyate tasya tadgarbhe'ṣṭaguṇaṃ bhavet |
ityetadgarbhaduḥkhaṃ hi prāṇināṃ parikīrtitam || 72 ||
[Analyze grammar]

carasthirāṇāṃ sarveṣāmātmagarbhānurūpataḥ |
tatrasthasya ca sarveṣāṃ janmanāṃ smaraṇaṃ bhavet || 73 ||
[Analyze grammar]

mṛtaścāhaṃ punarjāto jātaścāhaṃ punarmṛtaḥ |
nānāyonisahasrāṇi mayā dṛṣṭānvanekadhā || 74 ||
[Analyze grammar]

adhunā jātamātro'haṃ prāptasaṃskāra eva ca |
tataḥ śreyaḥ kariṣyāmi yena garbho na saṃbhavet || 75 ||
[Analyze grammar]

adhyeṣyāmi harerjñānaṃ saṃsāravinivartanam |
evaṃ saṃciṃtayannāste mokṣopāyaṃ vicintayan || 76 ||
[Analyze grammar]

gabhātkoṭiguṇaṃ duḥkhaṃ jāyamānasya jāyate |
garbhavāse smṛtiryāsītsā jātasya praṇaśyati || 77 ||
[Analyze grammar]

spṛṣṭamātrasya bāhyena vāyunā mūḍhatā bhavet |
saṃmūḍhasya smṛtibhraṃśaḥ śīghraṃ saṃjāyate punaḥ || 78 ||
[Analyze grammar]

smṛtibhraṃśāttatastasya pūrvakarmavaśena ca |
ratiḥ saṃjāyate tūrṇaṃ jaṃtostatraiva janmani || 79 ||
[Analyze grammar]

rakto mūḍhaśca lokoyamakārye saṃpravartate |
tatrātmānaṃ na jānāti na paraṃ na ca daivatam || 80 ||
[Analyze grammar]

na śrṛṇoti paraṃ śreyaḥ sati cakṣuṣi nekṣate |
same pathi samairgacchanskhalatīva padepade || 81 ||
[Analyze grammar]

satyāṃ buddhau na jānāti bodhyamāno budhairapi |
saṃsāre kliśyate tena rāgamohavaśānugaḥ || 82 ||
[Analyze grammar]

garbhasmṛterabhāvena śāstramuktaṃ maharṣibhiḥ |
taddṛḥkhakathanārthāya svargamokṣaprasādhakam || 83 ||
[Analyze grammar]

ye śāstrajñāne satyasminsarvakarmārthasādhake |
na kurvaṃtyātmanaḥ śreyastadatra paramadbhutam || 84 ||
[Analyze grammar]

avyaktendriyavṛttitvādbālye duḥkhaṃ mahatpunaḥ |
icchannapi na śaknoti vaktuṃ kartuṃ ca kiñcana || 85 ||
[Analyze grammar]

daṃtotthāne mahadduḥkhaṃ maulena vyādhinā tathā |
bālarogaiśca vividhaiḥ pīḍā bālagrahairapi || 86 ||
[Analyze grammar]

tṛḍbubhukṣāparītāṃgaḥ kvacittiṣṭhati rāraṭan |
viṇmūtrabhakṣaṇādyaṃ ca mohādbālaḥ samācaret || 87 ||
[Analyze grammar]

kaumāre karṇavedhena mātāpitrorvitāḍanaiḥ |
akṣarādhyayanādyaiśca duḥkhaṃ syādguruśāsanāt || 88 ||
[Analyze grammar]

pramatteṃdriyavṛttaiśca kāmarāgaprapīḍanāt |
rāgodvṛttasya satataṃ kutaḥ saukhyaṃ hi yauvane || 89 ||
[Analyze grammar]

īrṣyayā sumahadduḥkhaṃ mohādraktasya jāyate |
mattasya kupitasyaiva rāgo doṣāya kevalam || 90 ||
[Analyze grammar]

na rātrau viṃdate nidrā kāmāgniparikheditaḥ |
divāpi hi kutaḥ saukhyamarthopārjanaciṃtayā || 91 ||
[Analyze grammar]

nārīṣu tvanubhūtāsu sarvadoṣāśrayāsu ca |
viṇmutrotsargasadṛśaṃ saukhyaṃ maithunajaṃ smṛtam || 92 ||
[Analyze grammar]

sanmānamapamānena viyogeneṣṭasaṃgamaḥ |
yauvanaṃ jarayā grastaṃ kva saukhyamanupadravam || 93 ||
[Analyze grammar]

valīpalitakāyena śithilīkṛtavigrahaḥ |
sarvakriyāsvaśaktaśca jarayājarjjarīkṛtaḥ || 94 ||
[Analyze grammar]

strīpuṃsoryauvanaṃ rūpaṃ yadanyonyāśrayaṃ purā |
tadevaṃ jarayā grastamubhayorapi na priyam || 95 ||
[Analyze grammar]

jarābhibhūtaḥpuruṣaḥ patnīputrādibāṃdhavaiḥ |
aśaktatvāddurācārairbhṛtyaiśca paribhūyate || 96 ||
[Analyze grammar]

dharmamarthaṃ ca kāmaṃ ca mokṣaṃ ca nāturo yataḥ |
śaktaḥ sādhayituṃ tasmādyuvā dharmaṃ samācaret || 97 ||
[Analyze grammar]

vātapittakaphādīnāṃ vaiṣamyaṃ vyādhirucyate |
vātādīnāṃ samūhaśca deho'yaṃ parikīrtitaḥ || 98 ||
[Analyze grammar]

tasmādvyādhimayaṃ jñeyaṃ śarīramidamātmanaḥ |
rogairnānāvidhairyāṃti dehe duḥkhānyanekaśaḥ || 99 ||
[Analyze grammar]

tāni na svātmavedyāni kimanyatkathayāmyaham |
ekottaraṃ mṛtyuśatamasmindehe pratiṣṭhitam || 100 ||
[Analyze grammar]

tatraikaḥ kālasaṃyuktaḥ śeṣāstvāgaṃtavaḥ smṛtāḥ |
ye tvihāgaṃtavaḥ proktāste praśāmyanti bheṣajaiḥ || 101 ||
[Analyze grammar]

japahomapradānaiśca kālamṛtyurna śāmyati |
vividhā vyādhayaḥ śastāḥ sarpādyāḥ prāṇinastathā || 102 ||
[Analyze grammar]

viṣāṇi cābhicārāśca mṛtyordvārāṇi dehinām |
pīḍitaṃ sarparogādyairapi dhanvaṃtariḥ svayam || 103 ||
[Analyze grammar]

svasthīkartuṃ na śaknoti kālaprāptaṃ hi dehinam |
naiṣadhaṃ na tapo maṃtrā na mitrāṇi na bāṃdhavāḥ || 104 ||
[Analyze grammar]

śaknuvaṃti paritrātuṃ naraṃ kālena pīḍitam |
rasāyanatapojapyairyogasiddhairmahātmabhiḥ || 105 ||
[Analyze grammar]

kālamṛtyurapi prājñairnīyate nāpi saṃyutaiḥ |
nāsti mṛtyusamaṃ duḥkhaṃ nāsti mṛtyusamaṃ bhayam || 106 ||
[Analyze grammar]

nāsti mṛtyusamasrāsaḥ sarveṣāmapi dehinām |
sadbhāryāputramitrāṇi rājyaiśvaryasukhāni ca || 107 ||
[Analyze grammar]

ābaddhāni snehapāśairmṛtyuḥ sarvāṇi kṛṃtati |
kiṃ na paśyasi mātastvaṃ sahasrasyāpi madhyataḥ || 108 ||
[Analyze grammar]

janāḥ śatāyuṣaḥ paṃcabhavaṃti na bhavanti vā |
aśītikā vipadyante kecitsaptatikā narāḥ || 109 ||
[Analyze grammar]

paramāyuḥ sthitā ṣaṣṭistadapyasti na niṣṭhitam |
tasya yāvadbhavedāyurdehinaḥ pūrvakarma bhiḥ || 110 ||
[Analyze grammar]

tasyārdhamāyuṣo rātrirharate mṛtyurūpiṇī |
bālabhāvena mohena vārdhake jarayā tathā || 111 ||
[Analyze grammar]

varṣāṇāṃ viṃśatiryāti dharmakāmārthavarjitaḥ |
āgantukairbhavaiḥ puṃsāṃ vyādhiśokairanekadhā || 112 ||
[Analyze grammar]

hriyaterddhaṃ hi tatrāpi yaccheṣaṃ taddhi jīvitam |
jīvitāṃteca maraṇaṃ mahāghoramavāpnuyāt || 113 ||
[Analyze grammar]

jāyate yonikoṭīṣu mṛtaḥ karmavaśātpunaḥ |
dehabhedena yaḥ puṃsāṃ viyogaḥ karmasaṃkhyayā || 114 ||
[Analyze grammar]

maraṇaṃ tadvinirddiṣṭaṃ na nāśaḥ paramārthataḥ |
mahātamaḥpraviṣṭasya cchidyamāneṣu marmasu || 115 ||
[Analyze grammar]

yadduḥkhaṃ maraṇaṃ jaṃtorna tasyehopamā kvacit |
hā tāta mātarhā kāṃte kraṃdatyevaṃ suduḥkhitaḥ || 116 ||
[Analyze grammar]

maṇḍūka iva sarpeṇa gīryate mṛtyunā janaḥ |
bāṃdhavaiḥ saṃparityaktaḥ priyaiśca parivāritaḥ || 117 ||
[Analyze grammar]

niḥśvasandīrghamuṣṇaṃ ca mukena pariśuṣyatā |
caturaṃteṣu khaṭvāyāḥ parivartanmuhurmuhuḥ || 118 ||
[Analyze grammar]

saṃmūḍhaḥ kṣipatetyarthaṃ hastapādāvitastataḥ |
khaṭvāto vāṃchate bhūmiṃ bhūmeḥ khaṭvāṃ punarmahīm || 119 ||
[Analyze grammar]

vivastro muktalajjaśca viṣṭhānulepitaḥ |
yācamānaśca salilaṃ śuṣkakaṇṭhoṣṭhatālukaḥ || 120 ||
[Analyze grammar]

ciṃtayānaḥ svavittāni kasyaitāni mṛte mayi |
paṃcāvaṭānkhanamānaḥ kālapāśena karṣitaḥ || 121 ||
[Analyze grammar]

mriyate paśyatāmeva gale ghurghurarāvakṛt |
jīvastṛṇajalūkeva dehāddehaṃ viśetkramāt || 122 ||
[Analyze grammar]

saṃprāpyottaramaṃśena dehaṃ tyajati pūrvakam |
maraṇātprārthanā duḥkhamadhikaṃ hi vivekinaḥ || 123 ||
[Analyze grammar]

kṣaṇikaṃ maraṇe duḥkhamanaṃtaṃ prārthanākṛtam |
jñātaṃ mayaitadadhunā mṛto bhavati yadguruḥ || 124 ||
[Analyze grammar]

na paraḥ prārthayedbhūyastṛṣṇā lāghavakāraṇam |
ādau duḥkhaṃ tathā madhye hyantye duḥkhaṃ ca dāruṇam || 125 ||
[Analyze grammar]

nisargātsarvabhūtānāmiti duḥkhaparaṃparā |
kṣudhā ca sarvarogāṇāṃ vyādhiḥ śreṣṭhatamaḥ smṛtaḥ || 126 ||
[Analyze grammar]

sa cānnauṣadhilepena kṣaṇamātraṃ praśāmyati |
kṣuddhyādhervedanā tīvrā niḥśeṣabalakṛntanī || 127 ||
[Analyze grammar]

tayābhibhūto mriyate yathānyairvyādhibhirnnaraḥ |
rājño'bhimānamātraṃ hi mamaiva vidyate gṛhe || 128 ||
[Analyze grammar]

sarvamābharaṇaṃ bhāraṃ sarvamālepanaṃ mama |
sarvaṃ pralāpitaṃ gītaṃ nityamunmattaceṣṭitam || 129 ||
[Analyze grammar]

ityevaṃ rājyasaṃbhogaiḥ kutaḥ saukhyaṃ vicārataḥ |
nṛpāṇāṃ vyagracittānāmanyonyavijigīṣayā || 130 ||
[Analyze grammar]

prāyeṇa śrīmadālepānnahuṣādyā mahānṛpāḥ |
svargaṃ prāpyāpi patitāḥ kaḥ śriyo viṃdate sukham || 131 ||
[Analyze grammar]

uparyupari devānāmanyonyātiśaye sthitam |
naraiḥ puṇyaphalaṃ svarge mūlacchedena bhujyate || 132 ||
[Analyze grammar]

na cānyatkriyate karma so'tra doṣaḥ sudāruṇaḥ |
chinnamūlataruryadvadavaśaḥ patate kṣitau || 133 ||
[Analyze grammar]

puṇyamūlakṣaye tadvatpātayaṃti divaukasaḥ |
iti svargepi devānāṃ nāsti saukhyaṃ vicārataḥ || 134 ||
[Analyze grammar]

tathā nārakiṇāṃ duḥkhaṃ prasiddhaṃ kiṃ ca varṇyate |
sthāvareṣvapiduḥkhāni dāvāgnihimaśoṣaṇam || 135 ||
[Analyze grammar]

kuṭhāraiśṭhedanaṃ tīvraṃ valkalānāṃ ca takṣaṇam |
parṇaśakhāphalānāṃ ca pātanaṃ caṃḍavāyunā || 136 ||
[Analyze grammar]

apamardaśca satataṃ gajairvanyaiśca dehibhiḥ |
tṛḍbubhukṣā ca sarpāṇāṃ krodho duḥkhaṃ ca dāruṇam || 137 ||
[Analyze grammar]

duṣṭānāṃ ghātanaṃ loke pāśena ca nibandhanam |
evaṃ sarīsṛpāṇāṃ ca duḥkhaṃ mātarmuhurmuhuḥ || 138 ||
[Analyze grammar]

akasmājjanmamaraṇaṃ kīṭādīnāṃ tathāvidham |
varṣāśītātapairduḥkhaṃ sukaṣṭaṃ mṛgapakṣiṇām || 139 ||
[Analyze grammar]

kṣuttṛṭkleśena mahatā saṃtrastāśca sadā mṛgāḥ |
paśunāganikāyānāṃ śrṛṇu duḥkhāni yāni ca || 140 ||
[Analyze grammar]

kṣuttṛṭchītādidamanaṃ vadhabandhanatāḍanam |
nāsāpravedhanaṃ trāsaḥ pratodāṃkuśatāḍanam || 141 ||
[Analyze grammar]

veṇukuntādinigaḍamudgarāṃ'kuśatāḍanam |
bhārodvahanasaṃkleśaṃ śikṣāyuddhādipīḍanam || 142 ||
[Analyze grammar]

ātmayūthaviyogaśca vane ca nayanādikam |
durbhikṣaṃ durbhagatvaṃ ca mūrkhatvaṃ ca daridratā || 143 ||
[Analyze grammar]

adharottarabhāvaśca maraṇaṃ rāṣṭravibhramaḥ |
anyonyābhibhavādduḥkhamanyonyātiśayātpunaḥ || 144 ||
[Analyze grammar]

anityatā prabhāvāṇāmucchrayāṇāṃ ca pātanam |
ityevamādibhirduḥkhairyasmādvyāptaṃ carācaram || 145 ||
[Analyze grammar]

nirayādimanuṣyāṃtaṃ tasmātsarvaṃ tyajedbudhaḥ |
skandhātsakandhaṃ nayedbhāraṃ viśrāmaṃ manyatenyathā || 146 ||
[Analyze grammar]

tadvatsarvamidaṃ loke duḥkhaṃ duḥkhena śāmyati |
evametajjagatsarvamanyonyātiśayocchritam || 147 ||
[Analyze grammar]

duḥkhairākulitaṃ jñātvā nirvedaṃ paramāpnuyāt |
nirvedācca virāgaḥ syādvirāgājjñānasaṃbhavaḥ || 148 ||
[Analyze grammar]

jñānena taṃ paraṃ jñātvā viṣṇuṃ muktimavāpnuyāt |
nāhametādṛśe loke rameyaṃ janani kvacit || 149 ||
[Analyze grammar]

rājahaṃso yathā śuddhaḥ kākāmedhyapradarśakaḥ |
śrṛṇu mātaryatra saṃstho rameyaṃ nirupadravaḥ || 150 ||
[Analyze grammar]

avidyāyanamatyugraṃ nānākarmātiśākhinam |
saṃkalpadaṃśamakaraṃ śokaharṣahimātapam || 151 ||
[Analyze grammar]

mohāṃdhakāratimiraṃ lobhavyālasarīsṛpam |
viṣayānanyathādhvānaṃ kāmakrodhavimokṣakam || 152 ||
[Analyze grammar]

tadatītya mahādurgaṃ praviṣṭo'smi mahadvanam |
na tatpraviśya śocaṃti na praduṣyaṃti tadvidaḥ || 153 ||
[Analyze grammar]

na ca bibhyati keṣāṃcinnāsya bibhyati kecana || 154 ||
[Analyze grammar]

tasminvane saptamahādrumāstu saptaiva nadyaśca phalāni sapta |
saptāśramāḥ sapta samādhayaśca dīkṣāśca saptaitadaraṇyarūpam || 155 ||
[Analyze grammar]

paṃcavarṇāni divyāni caturvarṇāni kānicit |
tridvivarṇaikavarṇāni puṣpāṇi ca phalāni ca || 156 ||
[Analyze grammar]

sṛjaṃtaḥ pādapāstatra vyāpya tiṣṭhanti tadvanam || 157 ||
[Analyze grammar]

sapta striyastatra vasaṃti satyastvavāṅmukhyo bhānumato bhavaṃti |
ūrdhvaṃ rasānādadate prajābhyaḥ sarvāśca tāstattvataḥ kopi vade || 158 ||
[Analyze grammar]

saptaiva girayaścātra dhṛtaṃ yairbhuvanatrayam |
nadyaśca saritaḥ sapta brahmavārivahāḥ sadā || 159 ||
[Analyze grammar]

tejaścābhayadānatvamadrohaḥ kauśalaṃ tathā |
acāpalyama thākrodhaḥ priyavādaśca saptamaḥ || 160 ||
[Analyze grammar]

ityete girayo jñeyāstasminvidyāvane sthitāḥ |
dṛḍhaniścayastathā bhāsā samatā nigraho guṇaḥ || 161 ||
[Analyze grammar]

nirmamatvaṃ tapaścātra santoṣaḥ saptamo hradaḥ |
bhagavadguṇavijñānādbhaktiḥ syātprathamā nadī || 162 ||
[Analyze grammar]

puṣpādipūjā dvitīyā tṛtīyā ca pradakṣiṇā |
caturthī stutivāgrūpā pañcamī īśvarārpaṇā || 163 ||
[Analyze grammar]

ṣaṣṭhī brahmaikatā proktā saptamī siddhireva ca |
sapta nadyo'tra kathitā brahmaṇā parameṣṭhinā || 164 ||
[Analyze grammar]

brahmā dharmo yamaścāgniriṃdro varuṇa eva ca || 165 ||
[Analyze grammar]

dhanadaśca dhruvādīnāṃ saptakānarcayaṃtyamī |
nadīnāṃ saṃgamastatra vaikuṃṭhasamupahvare || 166 ||
[Analyze grammar]

ātmatṛptā yato yāṃti śāṃtā dāṃtāḥ parātparam |
keciddrumāḥ striyaḥ kecitkecittattvavido'pare || 167 ||
[Analyze grammar]

saritaḥ kecidāhuḥ sma saptaiva jñānavittamāḥ |
anapetavratakāmo'tra brahmacaryaṃ carāmi ca || 168 ||
[Analyze grammar]

brahmaiva samidhastatra brahmāgnirbrahma saṃstaraḥ |
āpo brahma gurubrahma brahmacaryamidaṃ mama || 169 ||
[Analyze grammar]

etadevedṛśaṃ sūkṣmaṃ brahmacaryaṃ vidurbudhāḥ |
guruṃ ca śrṛṇu me mātaryo me vidyāprado'bhavat || 170 ||
[Analyze grammar]

ekaḥ śāstā na dvitīyo'sti śāstā hṛdyeva tiṣṭhanpuruṣaṃ praśāsti |
tenābhiyuktaḥ praṇavādivodakaṃ yatā niyuktosmi tathācarāmi || 171 ||
[Analyze grammar]

eko gururnāsti tathā dvitīyo hṛdi sthitastamahaṃ nṛ bravīmi |
yaṃ cāvamānyaiva guruṃ mukundaṃ parābhūtā dānavāḥ sarva eva || 172 ||
[Analyze grammar]

eko baṃdhurnāsti tato dvitīyo hṛdī sthitaṃ tamahamanubravīmi |
tenānuśiṣṭā bāṃdhavā baṃdhumaṃtaḥ saptarṣayaḥ sapta divi prabhāṃti || 173 ||
[Analyze grammar]

brahmacaryaṃ ca saṃsevyaṃ gārhasthya śrṛṇu yādṛśam |
patnī prakṛtirūpā me taccitto nāsmi karhicit || 174 ||
[Analyze grammar]

maccittā sā sadā mātarmama sarvārthasādhanī |
ghrāṇaṃ jihvā ca cakṣuśca tvakca śrotraṃ ca paṃcamam || 175 ||
[Analyze grammar]

mano buddhiśca saptaite dīpyaṃte pāvakā mama |
gaṃdho rasaśca rūpaṃ ca śabdaḥ sparśaśca paṃcamam || 176 ||
[Analyze grammar]

maṃtavyamatha boddhavyaṃ saptaitāḥ samidho mama |
hutaṃ nārāyaṇadhyānādbhuṃkte nārāyaṇaḥ svayam || 177 ||
[Analyze grammar]

evaṃvidhena yajñena yajāmyasmi tamīśvaram |
akāmayānasya ca sarvakāmo bhavedadviṣāṇasya ca sarvadoṣaḥ || 178 ||
[Analyze grammar]

na me svabhāveṣu bhavaṃti lepāstoyasya biṃdoriva puṣkareṣu |
nityasya me naiva bhavaṃtyanityā nirīkṣamāṇasya bahusyabhāvāt || 179 ||
[Analyze grammar]

na sajjate karmasu bhogajālaṃ divīva sūryasya mayūkhajālam || 180 ||
[Analyze grammar]

evaṃvidhena putreṇa mā mātarduḥkhinī bhava |
tatpadaṃ tvā ca neṣyāmi na yatkratuśatairapi || 181 ||
[Analyze grammar]

iti putravacaḥ śrutvā vismitā itarābhavat |
ciṃtayāmāsa yadyevaṃ vidvānmama suto dṛḍham || 182 ||
[Analyze grammar]

lokeṣu khyātimāyāti tato me syādyaśaḥ param |
ityādi ciṃtayaṃtyāṃ ca rajanyāṃ bhagavānhariḥ || 183 ||
[Analyze grammar]

prahṛṣṭastasya tairvākyairvismitaḥ prādurāsa ca |
mūrteḥ svayaṃ viniṣkramya śaṃkhacakragadādharāḥ || 184 ||
[Analyze grammar]

jagadudbhāsayanbhāsā sūryakoṭisamaprabhaḥ |
tato niṣpatya dharaṇīṃ hṛṣṭaromāśrudgadaḥ || 185 ||
[Analyze grammar]

mūrdhni baddhāṃjaliṃ dhīmānaitareyo'tha tuṣṭuve || 186 ||
[Analyze grammar]

namastubhyaṃ bhagavate vāsudevāya dhīmahi |
pradyumnāyāniruddhāya namaḥ saṃkarṣaṇāya ca || 187 ||
[Analyze grammar]

namo vijñānamātrāya paramānaṃdamūrtaye |
ātmārāmāya śāṃtāya nivṛttadvaitadṛṣṭaye || 188 ||
[Analyze grammar]

ātmānaṃdānuruddhāya samyaktayaktormaye namaḥ |
hṛṣīkeśāya mahate namaste'naṃtaśaktaye || 189 ||
[Analyze grammar]

vacasyuparate prāpyo ya eko manasā saha |
anāmarūpacinmātraḥ so'vyānnaḥ sadasatparaḥ || 190 ||
[Analyze grammar]

yasminnidaṃ yataścedaṃ tiṣṭhatyapaiti jāyate |
mṛnmayeṣviva mṛjjātistasmai te brahmaṇe namaḥ || 191 ||
[Analyze grammar]

yaṃ na spṛśaṃti na vidurmanobuddhīṃdriyāsavaḥ |
aṃtarbahiśca vitataṃ vyomavatpraṇato'smyaham || 192 ||
[Analyze grammar]

deheṃdriyaprāṇamanodhiyo'mī yadaṃśabddhāḥ pracaraṃti karmasu |
naivānyadālohamiva prataptaṃ sthāneṣu taddṛṣṭapadena ete || 193 ||
[Analyze grammar]

caturbhiśca tribhirdvābhyāmekadhā praṇamāmi tam |
pūrvāparāparayuge śāstāraṃ paramīśvaram || 194 ||
[Analyze grammar]

hitvā gatīrmokṣakāmā yaṃ bhajaṃti daśātmakam |
taṃ paraṃ satyamamalaṃ tvāṃ vayaṃ paryupāsmahe || 195 ||
[Analyze grammar]

oṃnamo bhagavate mahāpuruṣāya mahānubhāvāya vibhūtipataye sakalasātvataparivṛḍhanikarakarakamalotpalakuḍmalopalālitacaraṇāraviṃdayugala paramaparameṣṭhinnamaste || 196 ||
[Analyze grammar]

tavāgnirāsyaṃ vasudhāṃghriyugmaṃ nabhaḥ śiraścaṃdraravī ca netre |
samastalokā jaṭharaṃ bhujāśca diśaścatasro bhagavannamaste || 197 ||
[Analyze grammar]

janmāni tāvaṃti na saṃti deva niṣpīḍya sarvāṇi ca sarvakālam |
bhūtāni yāvaṃti mayātra bhīme pītāni saṃsāramahāsamudre || 198 ||
[Analyze grammar]

saṃpacchilānāṃ himavanmaheṃdrakailāsamervādiṣu naiva tādṛk |
dehānanekānanugṛhṇato me prāptāsti saṃpanmahatī tatheśa || 199 ||
[Analyze grammar]

na saṃtite deva bhuvi pradeśā na yeṣu jāto'smi tathā vinaṣṭaḥ |
bhūtvā mayā yeṣu na jaṃtavaśca saṃbhakṣito vā na ca bhūtasaṃghaiḥ || 200 ||
[Analyze grammar]

śokābhibhūtasya mamāśru deva yāvatpramāṇaṃ patitaṃ bhaveṣu |
tāvatpramāṇaṃ na jalaṃ payodā muṃcaṃti divyairapi varṣalakṣaiḥ || 201 ||
[Analyze grammar]

manye dharitrīparamāṇusaṃkhyāmupaiti pitrorgaṇanā na mahyam |
mitrāvyamitrāṇyanujīvyabaṃdhūnsaṃkhyātumīśo'smina devadeva || 202 ||
[Analyze grammar]

tvayyarpitaṃ nātha punaḥ punarme manaḥ samākṣipya sudurddharāri |
kāmo vaśaṃ kradhamukhaiḥ sahāyaiḥ karoti kiṃ tadbhagavankaromi || 203 ||
[Analyze grammar]

so'haṃ bhṛśārtaḥ karuṇākarastvaṃ saṃsāragarte patitasya viṣṇo |
mahātmanāṃ saṃśrayamabhyupeto naivāvasīdatyapi durgato'pi || 204 ||
[Analyze grammar]

parāyaṇaṃ rogavato hi vaidyo mahābdhimagnasya ca naurnarasya |
bālasya mātāpitarau sughorasaṃsārakhinnasya hare tvameva || 205 ||
[Analyze grammar]

prasīda sarveśvara sarvabhūta sarvasya heto paramārthasāra |
māmuddharāsmāduruduḥkhasaṃghātsaṃsāragartātsvaparigraheṇa || 206 ||
[Analyze grammar]

kṣṛttṛṭtridhātubhirimaṃ muhurardyamānaṃ śītoṣṇa vātasalilairitaretarācca |
kāmāgninācyuta ruṣā ca sudurbhareṇa saṃpaśyato mama urukrama sīdato hi || 207 ||
[Analyze grammar]

bhavaṃtu bhadrāṇi samastadoṣāḥ prayāṃtu nāśaṃ jagato'khilasya |
mayādya bhaktyā parameśvare prabhau stute jagaddhātari vāsudeve || 208 ||
[Analyze grammar]

ye bhūtale ye divi cāṃtarikṣe rasātale prāṇigaṇāśca kecit |
bhavaṃtu te siddhiyujo mayādya stute jagaddhātari vāsudeve || 209 ||
[Analyze grammar]

ajñānino jñānavido bhavaṃtu praśāntibhājaḥ satatogracittāḥ |
mayā ca viśvaṃbharaṇe hyanaṃte stute jagaddhātari vāsudeve || 210 ||
[Analyze grammar]

śrṛṇvaṃti ye me stuvatastathānye paśyaṃti ye māmidamīrayaṃtam |
devāsurādyā manujāstiraśco bhavaṃtu te'pyacyutayogabhājaḥ || 211 ||
[Analyze grammar]

ye cāpi mūkā vikaleṃdriyatvātpaṭhaṃti no naiva vilokayaṃti |
paśvādayaḥ kīṭapipīlikādyā bhavaṃtu te'pyacyutayogabhājaḥ || 212 ||
[Analyze grammar]

naśyaṃtu duḥkhāni jagatyapetu lobhādiko doṣagaṇaḥ prajābhyaḥ |
yathātmani bhrātari cātmaje vā tathā narasyāstu janepi bhāvaḥ || 213 ||
[Analyze grammar]

saṃsāravaidyai'khiladoṣahānivicakṣaṇe nirvṛtihetubhūte |
saṃsārabaṃdhāḥ śithilībhavaṃtu hṛdi sthite sarvajanasya viṣṇau || 214 ||
[Analyze grammar]

pāpaṃ praṇāśaṃ mama ca prayātu yanmānasaṃ yacca karomi vācā |
śarīramapyācaritaṃ ca yanme smṛte jagaddhātari vāsudeve || 215 ||
[Analyze grammar]

yathā hi vā vāsudeveti prokte saṃkīrttane viṣṇubhaktasya vāpi |
smṛte harau vāpi prayāti pāpaṃ satyena me naśyatāṃ tena pāpam || 216 ||
[Analyze grammar]

mūḍho'yamalpamatiralpaviceṣṭito'yaṃ kliṣṭaṃ mano'pi viṣayairmayi na prasaṃgi |
itthaṃ kṛpāṃ kuru mayi praṇate'khileśa tvāṃ stotumaṃbujabhavo'pi hi deva neśaḥ || 217 ||
[Analyze grammar]

sa tvaṃ prasīda bhagavankuru mayyanāthe viṣṇo kṛpāṃ paramakāruṇikaḥ kila tvam |
saṃsārasāgaranimagnamanaṃta dīnamuddhartumarhasi hare puruṣottamosi || 218 ||
[Analyze grammar]

itthaṃ stutaḥ sa bhagavānaitareyeṇa bhārata |
vāsudevo viśālātmā sānaṃdamidamāha tam || 219 ||
[Analyze grammar]

vatsaitareya tuṣṭosmi bhaktyānena stavena te |
varaṃ vṛṇuṣva mattastvaṃ durlabhaṃ yadabhīpsitam || 220 ||
[Analyze grammar]

aitareya uvāca |
eṣa eva varo nāthamama nityamabhīpsitaḥ |
majjato ghorasaṃsāre karṇadhāro hare bhava || 221 ||
[Analyze grammar]

śrībhagavānuvāca |
mukta evāsi saṃsārādyasya te bhaktirīdṛśī |
grahairmahāgrahairbaddho naiva te dvitrayodaśī || 222 ||
[Analyze grammar]

yaśca stotreṇa satataṃ guptakṣetrasamīhitam |
stoṣyate vāsudevaṃ māṃ sa pāpakṣayamāpsyati || 223 ||
[Analyze grammar]

yasmādetena stotreṇa pāpaṃ nāśamavāpsyati |
aghanāśanamityeva tasmātkhyātimavāpsyati || 224 ||
[Analyze grammar]

ekādaśyāmupoṣyaiva mamāgre yaḥ paṭhiṣyati |
stavamenaṃ sa pūtātmā mama lokamavāpsyati || 225 ||
[Analyze grammar]

sarveṣāmeva kṣetrāṇāṃ guptakṣetraṃ priyaṃ yathā |
tathā sarvastavānāṃ ca stavoyaṃ supriyomama || 226 ||
[Analyze grammar]

yāni coddiśya bhūtāni japyate'sau mahātmabhiḥ |
tāni śāṃtiṃ bhagaṃ prajñāṃ prāpsyaṃti kṛpayā mama || 227 ||
[Analyze grammar]

tvaṃ ca vatsa śrautadharmānsamyagācara śraddhayā |
na tairbaṃdhaṃ mayi nyastairāpsyasyanabhisaṃdhitaiḥ || 228 ||
[Analyze grammar]

yaja yajñairavāpyaiva dārānnandaya mātaram |
mayi dhyānena tīvreṇa māmavāpsyasyasaṃśayam || 229 ||
[Analyze grammar]

buddhirmanotha bhūtāni buddhikarmendriyāṇi ca |
trayodaśagrahairye syustrayodaśa mahāgrahāḥ || 230 ||
[Analyze grammar]

boddhavyamatha maṃtavyamahaṃtā śabda eva ca |
sparśo raso rūpagandhau vacanādānameva ca || 231 ||
[Analyze grammar]

vihṛtyutsarga ānaṃdastrayodaśa mahāgrahāḥ |
etānmahāgrahanputra śuddhāñchuddhaiḥ svakairgrahaiḥ || 232 ||
[Analyze grammar]

gṛhāṇa dhyānayogena mamaivaṃ mokṣamāpsyasi |
evaṃ tvaṃ karmabhirvīra naiṣkarmyaṃ samavāpsyasi || 233 ||
[Analyze grammar]

śulbaṃrasena saṃviddhaṃ dakṣo hema yathāśnute |
varṇāśramācāravatā mayi saṃnyastakarmaṇā || 234 ||
[Analyze grammar]

madanudhyānayuktena mokṣo nāstīha durlabhaḥ |
tasmādevaṃ vartamāno nanda vrataparāyaṇaḥ || 235 ||
[Analyze grammar]

uddhṛtya saptapuruṣāllaṃyaṃ mayi gamiṣyasi |
sāṃprataṃ pratibhāsyaṃti vedaścāpaṭhitā api || 236 ||
[Analyze grammar]

tatastvaṃ koṭitīrthe ca yajñe vai harimedhasaḥ |
yāhi tatra bhaviṣyaṃ te sarvaṃ māturabhīpsitam || 237 ||
[Analyze grammar]

ityuktvā bhagavānviṣṇurmūrtimadhye viveśa ha |
vilokya māno nimiṣaṃ mātrā caiva sutena ca || 238 ||
[Analyze grammar]

tato mūrti namaskṛtya vāsudevasya vismitaḥ |
aitareyaḥ svajananīṃ mudito vākyamabravīt || 239 ||
[Analyze grammar]

purāhamabhavaṃ śūdro bhītaḥ saṃsāradoṣataḥ |
pariniṣṭhāgataṃ dharmaṃ brāhmaṇaṃ śaraṇaṃ gataḥ || 240 ||
[Analyze grammar]

sa kṛpālurmama prāha mantraṃ vai dvādaśākṣaram |
sademaṃ japacetyuktvā tamahaṃ japtavānsadā || 241 ||
[Analyze grammar]

tena jāpyaprabhāvena mamotpattistavodarāt |
jātasmṛtirviṣṇubhaktiḥ sthitiratra ca sarvadā || 242 ||
[Analyze grammar]

idānīṃ ca prayāmyeṣa yajñaṃ taṃ harimedhasaḥ |
tvadrūpaṃ viṣṇuprītyarthaṃ praṇamya tvāṃ prasādaye || 243 ||
[Analyze grammar]

tato mahīnagarakākhye koṭitīrthatalasthitam |
yajantaṃ saṃvṛtaṃ vipraiḥ koṭiśastamupāgamat || 244 ||
[Analyze grammar]

gehāya mātaraṃ procya sa yajñe proktavāndvijaḥ |
namastasmai bhagavate viṣṇave'kuṇṭhamedhase || 245 ||
[Analyze grammar]

yanmāyāmohitadhiyo bhramāmaḥ karmasāgare |
iti ślokaṃ mahārthaṃ te harimedhamukhā dvijāḥ || 246 ||
[Analyze grammar]

ākarṇyāsanapūjādyaiḥ pūjayāmāsuraṃga tam |
tato vedārthanaipuṇyaistena te toṣitā dvijāḥ || 247 ||
[Analyze grammar]

pradadurdakṣiṇāṃ sarvāṃ harimedhāḥ sutāmapi |
dravyaṃ kanyāṃ ca saṃgṛhya svagṛhaṃ samupāgamat || 248 ||
[Analyze grammar]

vandayitvā svajananīṃ putrānutpādya cāmalān |
iṣṭvā yajñairaitareyo dvādaśīvratatatparaḥ || 249 ||
[Analyze grammar]

vāsudevānudhyānena mokṣaṃ paścādupāgataḥ |
evaṃvidho vāsudevaḥ svayamatrāsti bhārata || 250 ||
[Analyze grammar]

yoryayetpūjayetstauti sarvaṃ tasyākṣayaṃ viduḥ |
śivadharmeṣu yatproktaṃ phalaṃ pūrvaṃ mayā tava || 251 ||
[Analyze grammar]

tādṛśaṃ labhate martyo vāsudevaprasādataḥ || 252 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 42

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: