Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.5 Chapter 28 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

sanatkumāra uvāca |
tataśca śaṃkhacūḍo'sau jaigīṣavyopadeśataḥ |
tataścakāra suprītyā brahmaṇaḥ puṣkare ciram || 1 ||
[Analyze grammar]

gurudattāṃ brahmavidyāṃ jajāpa niyatendriyaḥ |
sa ekāgramanā bhūtvā karaṇāni nigṛhya ca || 2 ||
[Analyze grammar]

tapaṃtaṃ puṣkare taṃ vai śaṃkhacūḍaṃ ca dānavam |
varaṃ dātuṃ jagāmāśu brahmālokagururvibhuḥ || 3 ||
[Analyze grammar]

varaṃ brūhīti provāca dānavendraṃ vidhistadā |
sa dṛṣṭvā taṃ nanāmāti namrastuṣṭāva sadgirā || 4 ||
[Analyze grammar]

varaṃ yayāce brahmāṇamajeyatvaṃ divaukasām |
tathetyāha vidhistaṃ vai suprasannena cetasā || 5 ||
[Analyze grammar]

śrīkṛṣṇakavacaṃ divyaṃ jaganmaṃgalamaṃgalam |
dattavāñśaṃkhacūḍāya sarvatra vijayapradam || 6 ||
[Analyze grammar]

badarīṃ saṃprayāhi tvaṃ tulasyā saha tatra vai |
vivāhaṃ kuru tatraiva sā tapasyati kāmataḥ || 7 ||
[Analyze grammar]

dharmadhvajasutā seti saṃdideśa ca taṃ vidhiḥ |
antardhānaṃ jagāmāśu paśyatastasya tatkṣaṇāt || 8 ||
[Analyze grammar]

tatassa śaṃkhacūḍo hi tapaḥsiddho'tipuṣkare |
gale babaṃdha kavacaṃ jaganmaṃgalamaṃgalam || 9 ||
[Analyze grammar]

ājñayā brāhmaṇasso'pi tapaḥsiddhamanorathaḥ |
samāyayau prahṛṣṭāsyastūrṇaṃ badarikāśramam || 10 ||
[Analyze grammar]

yadṛcchayā''gatastatra śaṃkhacūḍaśca dānavaḥ |
tapaścarantī tulasī yatra dharmadhvajātmajā || 11 ||
[Analyze grammar]

surūpā susmitā tanvī śubhabhūṣaṇabhūṣitā |
sakaṭākṣaṃ dadarśāsau tameva puruṣaṃ param || 12 ||
[Analyze grammar]

dṛṣṭvā tāṃ lalitā ramyāṃ suśīlāṃ sundarīṃ satīm |
uvāsa tatsamīpe tu madhuraṃ tāmuvāca saḥ || 13 ||
[Analyze grammar]

śaṃkhacūḍa uvāca |
kā tvaṃ kasya sutā tvaṃ hi kiṃ karoṣi sthitātra kim |
maunībhūtā kiṃkaraṃ māṃ saṃbhāvitumihārhasi || 14 ||
[Analyze grammar]

sanatkumāra uvāca |
ityevaṃ vacanaṃ śrutvā sakāmaṃ tamuvāca sā || 15 ||
[Analyze grammar]

tulasyuvāca |
dharmadhvajasutāhaṃ ca tapasyāmi tapasvinī |
tapovane ca tiṣṭhāmi kastvaṃ gaccha yathāsukham || 16 ||
[Analyze grammar]

nārījātirmohinī ca brahmādīnāṃ viṣopamā |
nindyā doṣakarī māyā śṛṃkhalā hyanuśāyinām || 17 ||
[Analyze grammar]

sanatkumāra uvāca |
ityuktvā tulasī taṃ ca sarasaṃ virarāma ha |
dṛṣṭvā tāṃ sasmitāṃ sopi pravaktumupacakrame || 18 ||
[Analyze grammar]

śaṃkhacūḍa uvāca |
tvayā yatkathitaṃ devi na ca sarvamalīkakam |
kiñcitsatyamalīkaṃ ca kiṃcinmatto niśāmaya || 19 ||
[Analyze grammar]

pativratāḥ striyo yāśca tāsāṃ madhye tvamagraṇīḥ |
na cāhaṃ pāpadṛkkāmī tathā tvaṃ neti dhīrmama || 20 ||
[Analyze grammar]

āgacchāmi tvatsamīpamājñayā brahmaṇo'dhunā |
gāṃdharveṇa vivāhena tvāṃ grahīṣyāmi śobhane || 21 ||
[Analyze grammar]

śaṃkhacūḍo'hamevāsmi devavidrāvakārakaḥ |
māṃ na jānāsi kiṃ bhadre na śruto'haṃ kadācana || 22 ||
[Analyze grammar]

danuvaṃśyo viśeṣeṇa manda putraśca dānavaḥ |
sudāmā nāma gopohaṃ pārṣadaśca hareḥ purā || 23 ||
[Analyze grammar]

adhunā dānavendro'haṃ rādhikāyāśca śāpataḥ |
jātismaro'haṃ jānāmi sarvaṃ kṛṣṇaprabhāvataḥ || 24 ||
[Analyze grammar]

|| sanatkumāra uvāca |
evamuktvā śaṃkhacūḍo virarāma ca tatpuraḥ |
dānaveṃdreṇa setyuktā vacanaṃ satyamādarāt |
sasmitaṃ tulasī tuṣṭā pravaktumupacakrame || 25 ||
[Analyze grammar]

tulasyuvāca |
tvayāhamadhunā || sattvavicāreṇa parājitā |
sa dhanyaḥ puruṣo loke na striyā yaḥ parājitaḥ || 26 ||
[Analyze grammar]

satkriyopyaśucirnityaṃ sa pumānyaḥ striyā jitaḥ |
nindaṃti pitaro devā mānavāssakalāśca tam || 27 ||
[Analyze grammar]

śudhyedvipro daśāhena jātake mṛtasūtake |
kṣatriyo dvādaśāhena vaiśyaḥ pañcadaśāhataḥ || 28 ||
[Analyze grammar]

śūdro māsena śudhyettu hīti vedānuśāsanam |
na śuciḥ strījitaḥ kvāpi citādāhaṃ vinā pumān || 29 ||
[Analyze grammar]

na gṛhṇatīcchayā tasmātpitaraḥ piṇḍatarpaṇam |
na gṛhṇanti surāstena dattaṃ puṣpaphalādikam || 30 ||
[Analyze grammar]

tasya kiṃ jñānasutapo japahoma prapūjanaiḥ |
vidyayā dānataḥ kiṃ vā strībhiryasya mano hṛtam || 31 ||
[Analyze grammar]

vidyāprabhāvajñānārthaṃ mayā tvaṃ ca parīkṣitaḥ |
kṛtvā kāṃtaparīkṣāṃ vai vṛṇuyātkāminī varam || 32 ||
[Analyze grammar]

sanatkumāra uvāca |
ityevaṃ pravadaṃtyāṃ tu tulasyāṃ tatkṣaṇe vidhiḥ |
tatrājagāma saṃsṛṣṭā provāca vacanaṃ tataḥ || 33 ||
[Analyze grammar]

brahmovāca |
kiṃ karoṣi śaṃkhacūḍa saṃvādamanayā saha |
gāṃdharveṇa vivāhena tvamasyā grahaṇaṃ kuru || 34 ||
[Analyze grammar]

tvaṃ vai puruṣaratnaṃ ca strīratnaṃ ca tviyaṃ satī |
vidagdhāyā vidagdhena saṃgamo guṇavān bhavet || 35 ||
[Analyze grammar]

nirvirodhaṃ sukhaṃ rājan ko vā tyajati durlabham |
yo'virodhasukhatyāgī sa paśurnātra saṃśayaḥ || 36 ||
[Analyze grammar]

kiṃ tvaṃ parīkṣase kāṃtamīdṛśaṃ guṇinaṃ sati |
devānāmasurāṇāṃ ca dānavānāṃ vimardakam || 37 ||
[Analyze grammar]

anena sārddhaṃ suciraṃ vihāraṃ kuru sarvadā |
sthānesthāne yathecchaṃ ca sarvalokeṣu sundari || 38 ||
[Analyze grammar]

aṃte prāpsyati goloke śrīkṛṣṇaṃ punareva saḥ |
caturbhujaṃ ca vaikuṇṭhe mṛte tasmiṃstvamāpsyasi || 39 ||
[Analyze grammar]

sanatkumāra uvāca |
ityevamāśiṣaṃ dattvā svālayaṃ tu yayau vidhiḥ |
gāṃdharveṇa vivāhena jagṛhe tāṃ ca dānavaḥ || 40 ||
[Analyze grammar]

evaṃ vivāhya tulasīṃ pituḥ sthānaṃ jagāma ha |
sa reme ramayā sārddhaṃ vāsagehe manorame || 41 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṇḍe śaṃkhacūḍatapaḥkaraṇavivāhavarṇanaṃ nāmāṣṭaviṃśo'dhyāyaḥ || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 28

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: