Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.5 Chapter 29 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

sanatkumāra uvāca |
svagehamāgate tasmiñśaṃkhacūḍe vivāhite |
tapaḥ kṛtvā varaṃ prāpya mumudurdānavādayaḥ || 1 ||
[Analyze grammar]

svalokādāśu nirgatya guruṇā svena saṃyutāḥ |
sarve surāssaṃmilitāssamājagmustadaṃtikam || 2 ||
[Analyze grammar]

praṇamya taṃ savinayaṃ saṃstutya vividhādarāt |
sthitāstatraiva suprītyā matvā tejasvinaṃ vibhum || 3 ||
[Analyze grammar]

sopi dambhātmajo dṛṣṭvā gataṃ kula guruṃ ca tam |
praṇanāma mahābhaktyā sāṣṭāṃgaṃ paramādarāt || 4 ||
[Analyze grammar]

atha śukraḥ kulācāryo dṛṣṭvāśiṣamanuttamam |
vṛttāṃtaṃ kathayāmāsa devadānavayostadā || 5 ||
[Analyze grammar]

svābhāvikaṃ ca tadvairamasurāṇāṃ parābhavam |
vijayaṃ nirjarāṇāṃ ca jīvasāhāyyameva ca || 6 ||
[Analyze grammar]

tatassa sammataṃ kṛtvā suraissarvaissamutsavam |
dānavādyasurāṇāṃ tamadhipaṃ vidadhe guruḥ || 7 ||
[Analyze grammar]

tadā samutsavo jāto'surāṇāṃ muditātmanām |
upāyanāni suprītyā dadustasmai ca te'khilāḥ || 6 ||
[Analyze grammar]

atha dambhātmajo vīraśśaṃkhacūḍaḥ pratāpavān |
rājyābhiṣekamāsādya sa reje surarāṭ tadā || 9 ||
[Analyze grammar]

sa senāṃ mahatīṃ karṣandaityadānavarakṣasām |
rathamāsthāya tarasā jetuṃ śakrapurīṃ yayau || 10 ||
[Analyze grammar]

gacchansa dānavendrastu teṣāṃ sevanakurvatām |
vireje śaśivadbhānāṃ grahāṇāṃ graharāḍiva || 11 ||
[Analyze grammar]

āgacchaṃtaṃ śaṅkhacūḍamākarṇyākhaṇḍalassvarāṭ |
nikhilairamaraissārddhaṃ tena yoddhuṃ samudyataḥ || 12 ||
[Analyze grammar]

tadā'suraissurāṇāṃ ca saṃgrāmastumulo hyabhūt |
vīrā''nandakaraḥ klībabhayado romaharṣaṇaḥ || 13 ||
[Analyze grammar]

mahānkolāhalo jāto vīrāṇāṃ garjatāṃ raṇe |
vādyadhvanistathā cā''sīttatra vīratvavarddhinī || 14 ||
[Analyze grammar]

devāḥ prakupya yuyudhurasurairbalavattarāḥ |
parājayaṃ ca saṃprāpurasurā dudruvurbhayāt || 15 ||
[Analyze grammar]

palāyamānāstāndṛṣṭvā śaṃkhacūḍassvayaṃ prabhuḥ |
yuyudhe nirjaraissākaṃ siṃhanādaṃ pragarjya ca || 16 ||
[Analyze grammar]

tarasā sahasā cakre kadanaṃ tridivaukasām |
pradudruvussurāssarve tatsutejo na sehire || 17 ||
[Analyze grammar]

yatra tatra sthitā dīnā girīṇāṃ kaṃdarāsu ca |
tadadhīnā na svataṃtrā niṣprabhāḥ sāgarā yathā || 18 ||
[Analyze grammar]

sopi daṃbhātmajaśśūro dānavendraḥ pratāpavān |
surādhikārānsaṃjahre sarvāṃllokānvijitya ca || 19 ||
[Analyze grammar]

trailokyaṃ svavaśaṃcakre yajñabhāgāṃśca kṛtsnaśaḥ |
svayamindro babhūvāpi śāsitaṃ nikhilaṃ jagat || 20 ||
[Analyze grammar]

kauberamaindavaṃ sauryamāgneyaṃ yāmyameva ca |
kārayāmāsa vāyavyamadhikāraṃ svaśaktitaḥ || 21 ||
[Analyze grammar]

devānāmasurāṇāṃ ca dānavānāṃ ca rakṣasām |
gaṃdharvāṇāṃ ca nāgānāṃ kinnarāṇāṃ rasaukasām || 22 ||
[Analyze grammar]

trilokasya pareṣāṃ ca sakalānāmadhīśvaraḥ |
sa babhūva mahāvīraśśaṃkhacūḍo mahābalī || 23 ||
[Analyze grammar]

evaṃ sa bubhuje rājyaṃ rājarājeśvaro mahān |
sarveṣāṃ bhuvanānāṃ ca śaṃkhacūḍaściraṃ samāḥ || 24 ||
[Analyze grammar]

tasya rājye na durbhikṣaṃ na mārī nā'śubhagrahāḥ |
ādhayo vyādhayo naiva sukhinyaśca prajāḥ sadā || 25 ||
[Analyze grammar]

akṛṣṭapacyā pṛthivī dadau sasyānyanekaśaḥ |
oṣadhyo vividhāścāsansaphalāssarasāḥ sadā || 26 ||
[Analyze grammar]

maṇyākarāśca nitarāṃ ratnakhanyaśca sāgarāḥ |
sadā puṣpaphalā vṛkṣā nadyastu salilāvahāḥ || 27 ||
[Analyze grammar]

devān vinākhilā jīvāssukhino nirvikārakāḥ |
svasvadharmā sthitāssarve caturvarṇāśramāḥ pare || 28 ||
[Analyze grammar]

tasmicchāsati trailokye na kaścid duḥkhito'bhavat |
bhrātṛvairatvamāśritya kevalaṃ duḥkhino'marāḥ || 29 ||
[Analyze grammar]

sa śaṃkhacūḍaḥ prabalaḥ kṛṣṇasya paramassakhā |
kṛṣṇabhaktiratassādhussadā golokavāsinaḥ || 30 ||
[Analyze grammar]

pūrvaśāpaprabhāveṇa dānavīṃ yonimāśritaḥ |
na dānavamatissobhūddānavatve'pi vai mune || 31 ||
[Analyze grammar]

tatassuragaṇāssarve hṛtarājyā parājitāḥ |
saṃmaṃtrya sarṣayastāta prayayurbrahmaṇassabhām || 32 ||
[Analyze grammar]

tatra dṛṣṭvā vidhātāraṃ natvā stutvā viśeṣataḥ |
brahmaṇe kathayāmāsussarvaṃ vṛttāṃtamākulāḥ || 33 ||
[Analyze grammar]

brahmā tadā samāśvāsya surān sarvānmunīnapi |
taiśca sārddhaṃ yayau loke vaikuṇṭhaṃ sukhadaṃ satām || 34 ||
[Analyze grammar]

dadarśa tatra lakṣmīśaṃ brahmā devagaṇaissaha |
kirīṭinaṃ kuṃḍalinaṃ vanamālāvibhūṣitam || 35 ||
[Analyze grammar]

śaṃkhacakragadāpadmadharaṃ devaṃ caturbhujam |
sanaṃdanādyaiḥ siddhaiśca sevitaṃ pītavāsasam || 36 ||
[Analyze grammar]

dṛṣṭvā viṣṇuṃ surāssarve brahmādyāssamunīśvarāḥ |
praṇamya tuṣṭuvurbhaktyā baddhāñjalikarā vibhum || 37 ||
[Analyze grammar]

devā ūcu |
devadeva jagannātha vaikuṃṭhādhipate prabho |
rakṣāsmāñśaraṇāpannāñchrīhare trijagadguro || 38 ||
[Analyze grammar]

tvameva jagatāṃ pātā trilokeśācyuta prabho |
lakṣmīnivāsa govinda bhaktaprāṇa namo'stu te || 39 ||
[Analyze grammar]

iti stutvā surāssarve ruruduḥ purato hareḥ |
tacchrutvā bhagavānviṣṇurbrahmāṇamidamabravīt || 40 ||
[Analyze grammar]

viṣṇuruvāca |
kimarthamāgatosi tvaṃ vaikuṃṭhaṃ yogidurlabham |
kiṃ kaṣṭaṃ te samudbhūtaṃ tattvaṃ vada mamāgrataḥ || 41 ||
[Analyze grammar]

sanatkumāra uvāca |
iti śrutvā harervākyaṃ praṇamya ca muhurmuhuḥ |
baddhāñjalipuṭo bhūtvā vina yānatakandharaḥ || 42 ||
[Analyze grammar]

vṛttāṃtaṃ kathayāmāsa śaṃkhacūḍakṛtaṃ tadā |
devakaṣṭasamākhyānaṃ puro viṣṇoḥ parātmanaḥ || 43 ||
[Analyze grammar]

haristadvacanaṃ śrutvā sarvatasarvabhāvavit |
prahasyovāca bhagavāṃstadrahasyaṃ vidhiṃ prati || 44 ||
[Analyze grammar]

śrībhagavānuvāca |
śaṃkhacūḍasya vṛttāṃtaṃ sarvaṃ jānāmi padmaja |
madbhaktasya ca gopasya mahātejasvinaḥ purā || 45 ||
[Analyze grammar]

śṛṇutassarvavṛttāntamitihāsaṃ purātanam |
saṃdeho naiva kartavyaśśaṃ kariṣyati śaṅkaraḥ || 46 ||
[Analyze grammar]

sarvopari ca yasyāsti śivalokaḥ parātparaḥ |
yatra saṃrājate śaṃbhuḥ parabrahma parameśvaraḥ || 47 ||
[Analyze grammar]

prakṛteḥ puruṣasyāpi yodhiṣṭhātā triśaktidhṛk |
nirguṇassaguṇassopi paraṃ jyotiḥ svarūpavān || 48 ||
[Analyze grammar]

yasyāṃgajāstu vai brahmaṃstrayassṛṣṭyādikārakāḥ |
sattvādiguṇasaṃpannā viṣṇubrahmaharābhidhāḥ || 49 ||
[Analyze grammar]

sa eva paramātmā hi viharatyumayā saha |
yatra māyāvinirmukto nityānitya prakalpakaḥ || 50 ||
[Analyze grammar]

tatsamīpe ca goloko gośālā śaṃkarasya vai |
tasyecchayā ca madrūpaḥ kṛṣṇo vasati tatra ha || 51 ||
[Analyze grammar]

tadgavāṃ rakṣaṇārthāya tenājñaptassadā sukhī |
tatsaṃprāptasukhassopi saṃkrīḍati vihāravit || 52 ||
[Analyze grammar]

tasya nārī samākhyātā rādheti jagadambikā |
prakṛteḥ paramā mūrtiḥ paṃcamī suvihāriṇī || 53 ||
[Analyze grammar]

bahugopāśca gopyaśca tatra saṃti tadaṃgajāḥ |
suvihāraparā nityaṃ rādhākṛṣṇānuvartinaḥ || 54 ||
[Analyze grammar]

sa eva līlayā śaṃbhoridānīṃ mohito'nayā |
saṃprāpto dānavīṃ yoniṃ mudhā śāpātsvaduḥkhadām || 55 ||
[Analyze grammar]

rudraśūlena tanmṛtyu kṛṣṇena vihitaḥ purā |
tatassvadehamutsṛjya pārṣadassa bhaviṣyati || 56 ||
[Analyze grammar]

iti vijñāya deveśa na bhayaṃ kartumarhasi |
śaṃkara śaraṇaṃ yāvassa sadyaśśaṃvidhāsyati || 57 ||
[Analyze grammar]

ahaṃ tvaṃ cāmarāssarve tiṣṭhaṃtīha visādhvasāḥ || 58 ||
[Analyze grammar]

sanatkumāra uvāca |
ityuktvā savidhirviṣṇuḥ śivalokaṃ jagāma ha |
saṃsmaranmanasā śaṃbhuṃ sarveśaṃ bhaktavatsalam || 59 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṃḍe śaṃkhacūḍavadhopākhyāne śaṃkhacūḍarājyakaraṇavarṇanapūrvaka tatpūrvabhavavṛttacaritravarṇanaṃ nāmaikonatriṃśo'dhyāyaḥ || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 29

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: