Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.5 Chapter 27 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

sanatkumāra uvāca |
athānyacchaṃbhucaritaṃ premataḥ śṛṇu vai mune |
yasya śravaṇamātreṇa śivabhaktirdṛḍhā bhavet || 1 ||
[Analyze grammar]

śaṃkhacūḍābhidho vīro dānavo devakaṃṭakaḥ |
yathā śivena nihato raṇamūrdhni triśūlataḥ || 2 ||
[Analyze grammar]

tacchaṃbhucaritaṃ divyaṃ pavitraṃ pāpanāśanam |
śṛṇu vyāsa susaṃprītyā vacmi susnehatastava || 3 ||
[Analyze grammar]

marīcestanayo dhātuḥ putro yaḥ kaśyapo muniḥ |
sa dharmiṣṭhassṛṣṭikarttā vidhyājñaptaḥ prajāpatiḥ || 4 ||
[Analyze grammar]

dakṣaḥ prītyā dadau tasmai nijakanyāstrayodaśa |
tāsāṃ prasūtiḥ prasabhaṃ na kathyā bahuvistṛtāḥ || 5 ||
[Analyze grammar]

yatra devādinikhilaṃ carācaramabhūjjagat |
vistarāttatpravaktuṃ ca kaḥ kṣamo'sti trilokake || 6 ||
[Analyze grammar]

prastutaṃ śṛṇu vṛttāṃtaṃ śaṃbhulīlānvitaṃ ca yat |
tadeva kathayāmyadya śṛṇu bhaktipra varddhanam || 7 ||
[Analyze grammar]

tāsu kaśyapatnīṣu danustvekā varāṃganā |
mahārūpavatī sādhvī patisaubhāgyavarddhitā || 8 ||
[Analyze grammar]

āsaṃstasyā danoḥ putrā bahavo balavattarāḥ |
teṣāṃ nāmāni nocyaṃte vistārabhayato mune || 9 ||
[Analyze grammar]

teṣveko vipracittistu mahābalaparākramaḥ |
tatputro dhārmiko daṃbho viṣṇubhakto jitendriyaḥ || 10 ||
[Analyze grammar]

nāsīttattanayo vīrastataściṃtāparo'bhavat |
śukrācāryaṃ guruṃ kṛtvā kṛṣṇamaṃtramavāpya ca || 11 ||
[Analyze grammar]

tapaścakāra paramaṃ puṣkare lakṣavarṣakam |
kṛṣṇamaṃtraṃ jajāpaiva dṛḍhaṃ baddhāsanaṃ ciram || 12 ||
[Analyze grammar]

tapaḥ prakurvatastasya mūrdhno nissṛtya prajva lat |
visasāra ca sarvatra tattejo hi sudussaham || 13 ||
[Analyze grammar]

tena taptāssurāssarve munayo manavastathā |
sunāsīraṃ puraskṛtya brahmāṇaṃ śaraṇaṃ yayuḥ || 14 ||
[Analyze grammar]

praṇamya ca vidhātāraṃ dātāraṃ sarvasaṃpadām |
tuṣṭuvurvikalāḥ procuḥ svavṛttāṃtaṃ viśeṣataḥ || 15 ||
[Analyze grammar]

tadākarṇya vidhātāpi vaikuṃṭhaṃ tairyayau saha |
tadeva vijñāpayituṃ nikhilena hi viṣṇave || 16 ||
[Analyze grammar]

tatra gatvā trilokeśaṃ viṣṇuṃ rakṣākaraṃ param |
praṇamya tuṣṭuvussarve karau baddhvā vinamrakāḥ || 17 ||
[Analyze grammar]

devā ūcuḥ |
devadeva na jānīmo jātaṃ kiṃ kāraṇaṃ tviha |
saṃtaptāssa kalā jātāstejasā kena tadvada || 18 ||
[Analyze grammar]

taptātmanāṃ tvamavitā dīnabaṃdho'nujīvinām |
rakṣarakṣa ramānātha śaraṇyaśśaraṇāgatān || 19 ||
[Analyze grammar]

|| sanatkumāra uvāca |
iti śrutvā vaco viṣṇurbrahmādīnāṃ divaukasām |
uvāca vihasanpremṇā śaraṇāgatavatsalaḥ || 20 ||
[Analyze grammar]

|| viṣṇuruvāca |
susvasthā bhavatāvyagrā na bhayaṃ kurutāmarāḥ |
nopaplavā bhaviṣyante layakālo na vidyate || 21 ||
[Analyze grammar]

dānavo daṃbhanāmā hi madbhaktaḥ kurute tapaḥ |
putrārthī śamayiṣyāmi tamahaṃ varadānataḥ || 22 ||
[Analyze grammar]

sanatkumāra uvāca |
ityuktāste surāssarve dhairyamālaṃbya vai mune |
yayurbrahmādayassusthāssvasvadhāmāni sarvaśaḥ || 23 ||
[Analyze grammar]

acyuto'pi varaṃ dātuṃ puṣkaraṃ saṃjagāma ha |
tapaścarati yatrāsau daṃbhanāmā hi dānavaḥ || 24 ||
[Analyze grammar]

tatra gatvā varaṃ brūhītyuvāca parisāṃtvayan |
girā sūnṛtayā bhaktaṃ japaṃtaṃ svamanuṃ hariḥ || 25 ||
[Analyze grammar]

tacchrutvā vacanaṃ viṣṇordṛṣṭvā taṃ ca puraḥ sthitam |
praṇanāma mahābhaktyā tuṣṭvāva ca punaḥ punaḥ || 26 ||
[Analyze grammar]

daṃbha uvāca |
devadeva namaste'stu puṃḍarīkavilocana |
ramānātha trilokeśa kṛpā kuru mamopari || 27 ||
[Analyze grammar]

svabhaktaṃ tanayaṃ dehi mahābala parākramam |
trilokajayinaṃ vīramajeyaṃ ca divaukasām || 28 ||
[Analyze grammar]

sanatkumāra uvāca |
ityukto dānavendreṇa taṃ varaṃ pradadau hariḥ |
nivartya cogratapasastatassoṃtaradhānmune || 29 ||
[Analyze grammar]

gate harau dānavendraḥ kṛtvā tasyai diśe namaḥ |
jagāma svagṛhaṃ siddhatadāḥ pūrṇa manorathaḥ || 30 ||
[Analyze grammar]

kālenālpena tatpatnī sagarbhā bhāgyavatyabhūt |
rarāja tejāsātyaṃtaṃ rocayaṃtī gṛhāṃtaram || 31 ||
[Analyze grammar]

sudāmānāma gopo yo kṛṣṇasya pārṣadāgraṇīḥ |
tasyā garbhe viveśāsau rādhāśaptaśca yanmune || 32 ||
[Analyze grammar]

asūta samaye sādhvī suprabhaṃ tanayaṃ tataḥ |
jātakaṃ sucakārāsau pitāhūya munīnbahūn || 33 ||
[Analyze grammar]

utsavassumahānāsīttasmiñjāte dvijottama |
nāma cakre pitā tasya śaṃkha cūḍeti saddine || 34 ||
[Analyze grammar]

piturgehe sa vavṛdhe śuklapakṣe yathā śaśī |
śaiśavebhyastavidyastu sa babhūva sudīptimān || 35 ||
[Analyze grammar]

sa bālakrīḍayā nityaṃ pitrorharṣaṃ tatāna ha |
priyo babhūva sarveṣāṃ kulajānāṃ viśeṣataḥ || 36 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṃḍe śaṃkhacūḍotpattivarṇanaṃ nāma saptaviṃśo'dhyāyaḥ || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 27

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: