Paramesvara-samhita [sanskrit]

67,204 words | ISBN-13: 9788179070383

The Sanskrit text of the Paramesvara-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. Topics include meditation on mantras, architectural material for buildings, image-worship and philosophy. The rules of Paramesvara-samhita (similar in nature to the Paushkara-samhita) is today followed in the Shrirangam temple. Alternative titles: Parameśvarasaṃhitā (परमेश्वरसंहिता), Parameśvara-saṃhitā (परमेश्वर-संहिता), Parameshvarasamhita, Parameshvara, Paramesvarasamhita.

śrīḥ |
ekonaviṃśo'dhyāyaḥ |
sanakaḥ |
mune siddhāntaniṣṭasya samārādhanakāṅkṣiṇaḥ |
samayācāravaikalye prāyaścittamudīraya || 1 ||
[Analyze grammar]

śāṇḍilyaḥ |
śrṛṇu samyak pravakṣyāmi prāyaścittaṃ mune hitam |
yat kṛtvā deśikādīnāṃ caturṇaāṃ śubhamedhate || 2 ||
[Analyze grammar]

asnātvā vidhivan mantrī nadyādau pūjayedyadi |
snātvā mūlasahasraṃ tu japtvā saṃpūjayedvibhum || 3 ||
[Analyze grammar]

jīrṇaṃ paryuṣitaṃ vāso dadhāno yadi pūjayet |
snātvā viśuddhavāsobhṛnmūlamantraṃ japettathā || 4 ||
[Analyze grammar]

dhyānahīnastvanācāntaḥ pavitrarahitāṅguliḥ |
keśāsthiloṣṭasirāsṛgaspṛśyasparśane'pi ca || 5 ||
[Analyze grammar]

snātvā yathāpuraṃ pūjya mūlamantrāyutaṃ japet |
udakyāsūtikā'peyacaṇḍālādyupavartakaḥ || 6 ||
[Analyze grammar]

spṛśeccedbhagavadbimbaṃ snātvā pūrvaṃ svayaṃ tataḥ |
pañcagavyena deveśamabhiṣicya samarcayet || 7 ||
[Analyze grammar]

udakyāsūtikādyaiśca spṛṣṭaḥ saṃspṛśya kautukam |
snātvottamena deveśamabhiṣicyātha śāntaye || 8 ||
[Analyze grammar]

hutvā'tha mūlamantreṇa japeccāyutasaṅkhyayā |
sūtake mṛtake bimbaṃ spṛśedvā pūjayedyadi || 9 ||
[Analyze grammar]

adhamottamena saṃsnāpya prāgvadadhutvā japenmanum |
mahāpātakibhiḥ spṛṣṭho viṇmūtrāpeyapaistathā || 10 ||
[Analyze grammar]

pūjayedyadi deveśaṃ punaḥ snātvā vidhānataḥ |
pūrvavat snapanaṃ kṛtvā śāntihomādikaṃ caret || 11 ||
[Analyze grammar]

niṣṭhīvarudhirasvedayukto devaṃ spṛśedyadi |
kuśodakena saṃsnāpya viśeṣeṇa yajedvibhum || 12 ||
[Analyze grammar]

divā gatvā striyaṃ svīyāmasnātvā cet spṛśedvibhum |
upoṣya pañcabhirgavyaiḥ kuśodaiḥ snāpayedvibhum || 13 ||
[Analyze grammar]

parastrīgamāsaktaścīrṇaduścarito vibhum |
pūjaye्davā tathā spṛṣṭhe dedhabimve'bhiṣecayet || 14 ||
[Analyze grammar]

madhyamādhamamārgeṇa hutvā mantraṃ japecchatam |
kṛmikīṭāsthikeśādipataṅganakharādikaiḥ || 15 ||
[Analyze grammar]

prāṇyaṅgatuṣabhasmādiduṣṭaiḥ patraphalādibhiḥ |
puṣpaistoyaistathāpyanyaiścandanādyaiśca bhūṣaṇaiḥ || 16 ||
[Analyze grammar]

tathopacārairanyaiśca varjitairapi vastubhiḥ |
tathā paryuṣitaiḥ patrapuṣpāṅkuraphalādibhiḥ || 17 ||
[Analyze grammar]

aspṛśyaprāṇibhiḥ spṛṣṭhaistathā cāspṛśyavastubhiḥ |
caṇḍālasūtikādyaiśca niṣādapatitādibhiḥ || 18 ||
[Analyze grammar]

saṃspṛṣṭhaiśca parimlānaiḥ sarajobhiryajedyadi |
japedaṣṭottaraśataṃ mūlamantramananyadhīḥ || 19 ||
[Analyze grammar]

etairduṣṭaistu vastrādyairdevaṃ saṃpūjayedyadi |
saṃsnāpya cādhamenaiva pūjayitvā vidhānataḥ || 20 ||
[Analyze grammar]

śāntihomaṃ prakurvīta sahasrāhutibhiḥ kramāt |
caṇḍālasūtikodakyāśabarāpeyapāyibhiḥ || 21 ||
[Analyze grammar]

saṃspṛṣṭe pānabhakṣyādau deveśasya nivedite |
mṛṇmayāni parityajya kṣālayitvetarāṇi ca || 22 ||
[Analyze grammar]

snātvā kuśodakaṃ pītvā snāpayedadhamena tu |
punaḥ saṃpūjya juhuyānmūlena śatasaṅkhyayā || 23 ||
[Analyze grammar]

viḍvarāhasṛgālābhi kākaśyenakharādibhiḥ |
evamādibhiranyaiśca spṛṣṭhe'nnādau nivedite || 24 ||
[Analyze grammar]

pūrvavacchāntireva syāttataḥ śuddhaṃ nivedayet |
parastrīgamanāsaktairmakṣyābhakṣyāvivekibhiḥ || 25 ||
[Analyze grammar]

yatheṣṭācāraniratairavaiṣṇavakulodbhavaiḥ |
pavkaṃ spṛṣṭhaṃ tathā dṛṣṭaṃ duṣṭaṃ pūyāsṛgādibhiḥ || 26 ||
[Analyze grammar]

amatyā ceddhavirdettaṃ pūrvavacchāntimācaret |
śavādidūṣitānnasya pavkasya vinivedane || 27 ||
[Analyze grammar]

pūrvavat pūjya deveśaṃ śāntihomaṃ samācaret |
tyaktamannādikaṃ dadyādyadi pūjya punastilaiḥ || 28 ||
[Analyze grammar]

saghṛtairjuhuyānmantrī sahasraśatasaṅkhyayā |
tathā paryuṣitānnasya pradāne śāntimācaret || 29 ||
[Analyze grammar]

tyaktaṃ haviḥ phalaṃ puṣpaṃ pavitrānnarasādikam |
tyajejjalāśaye vāgnau bhuvi vā goṣvalolupaḥ || 30 ||
[Analyze grammar]

makṣikāghuṇabhṛṅgādyairdaṣṭaṃ duṣṭaṃ purīṣagaiḥ |
patrapuṣpaphalādyannaṃ tyaktavyaṃ tadadhiṣṭhitam || 31 ||
[Analyze grammar]

astrodakena saṃprokṣya dadyāddevāya bhaktitaḥ |
mahāhavirvidhāne tu viśeṣamavadhāraya || 32 ||
[Analyze grammar]

pacanālayamanyatra sādhitaṃ dīkṣitetaraiḥ |
amantrasaṃskṛtaṃ cānnamavibhaktamalakṣaṇam || 33 ||
[Analyze grammar]

nirīkṣitamayogyaiśca saṃpṛṣṭhaṃ makṣikādibhiḥ |
saṃprokṣya cāstratoyena nivedyaṃ yatnagauravāt || 34 ||
[Analyze grammar]

seneśāya na dātavyaṃ homaṃ kuryādyathāruci |
kāribhyaḥ saṃpradānaṃ ca balidānaṃ na kārayet || 35 ||
[Analyze grammar]

abhyāgateṣvanāpteṣu dīnānāthajaneṣvapi |
pradeyamanyathā śāntihomaṃ kuryādananyadhīḥ || 36 ||
[Analyze grammar]

biḍālabhūṣikāsarpamaṇḍūkādyaiśca jantubhiḥ |
kṛmikīṭapataṅgādyairvāyasādyaiśca khecaraiḥ || 37 ||
[Analyze grammar]

na deyaṃ devadevāya duṣṭaṃ spṛṣṭhaṃ mahāhaviḥ |
datte hutvā ca japtvā ca punardadyānmahāhaviḥ || 38 ||
[Analyze grammar]

bhogamantrakriyādhyānaṃ mudrāṇāmaṅgarūpiṇām |
dvārāvaraṇapūrvāṇāṃ biṃbapīṭhādikāriṇām || 39 ||
[Analyze grammar]

kālānāmapi cānyeṣāṃ nityanaimittikātmanām |
viparyāse pravṛtte tu divyairvyāpakapañcakaiḥ || 40 ||
[Analyze grammar]

pratyekaṃ juhuyānmantrī tilaiścānyaiḥ śataṃ śatam |
samitparididarbhāṇāṃ kūrcānāṃ haviṣāyapi || 41 ||
[Analyze grammar]

ājyasthālyādipātrāṇamagneḥ sthaṇḍilakuṇḍayoḥ |
struksravasya praṇītāyā abhāve lakṣaṇojjhite || 42 ||
[Analyze grammar]

śāntyarthaṃ juhuyānmantrī prāgvadvyāpakapañcakaiḥ |
abhāve kāṣṭhasamidhāmājyena caruṇā hunet || 43 ||
[Analyze grammar]

samidbhirājyābhāve tu tilairvā homamācaret |
alābhe haviṣo'nyeṣāmājyena juhuyāt sudhīḥ || 44 ||
[Analyze grammar]

sarvadhāhomakarmārthaṃ tilamājyaṃ na lopayet |
tilājyayorabhāve tu havanaṃ syānnirarthakam || 45 ||
[Analyze grammar]

śāntihomaṃ prakurvīta pratiṣṭhāyāṃ yathoditam |
vahnau kuṇḍe sthale culyāṃ saṃskṛte'nugatiṃ gate || 46 ||
[Analyze grammar]

punarādhāya saṃskṛtya śāntihomādikaṃ hunet |
vahnau spṛṣṭe tathā'spṛśyaiḥ keśāsthinakharairapi || 47 ||
[Analyze grammar]

yathāvanmūlamantreṇa juhuyāt sarpiṣā śatam |
udakyāsūtikādyaiśca sannikṛṣṭe'yutaṃ hunet || 48 ||
[Analyze grammar]

saṃspṛṣṭe'nyaṃ samādhāya juhuyāccāyutaṃ japet |
asamiddhe hute vahnau punarhomaṃ samācaret || 49 ||
[Analyze grammar]

naimittikeṣu kāmyeṣu cotsaveṣu biśeṣataḥ |
tadaṅgahutabhugyāgaṃ kuṇḍe'naysmin samācaret || 50 ||
[Analyze grammar]

śāntihomaṃ prakurvītaṃ kṛte cettadviparyaye |
parivārānamūrtāṃśca mūrtāṃścaiva yathākramam || 51 ||
[Analyze grammar]

anarcayitvā'horātraṃ japettatra puro'ntike |
tanmantrāṃśchatamaṣṭau tu pratyekaṃ pūjanādikam || 52 ||
[Analyze grammar]

patane balivastūnāmaspṛśyasparśane'pi vā |
tathaiva pātre'bimate keśaloṣṭādidūṣite || 53 ||
[Analyze grammar]

tattyaktvā'nyena nirvartya śāntihomaṃ samācaret |
baliṃ duṣṭe na dadyāccecchāntihomapurassaram || 54 ||
[Analyze grammar]

baliṃ datvā viśeṣeṇa prāguktaṃ mantravān japet |
nityotsavārthabimbe tu yānānnipatite sati || 55 ||
[Analyze grammar]

tadevoddhṛtya tadvimbamakṣataṃ snāpya mantravit |
adhamādhamamārgeṇa śāntyarthaṃ juhuyādanu || 56 ||
[Analyze grammar]

tathaiva ca kṣataṃ bimbaṃ samādhāya yathāpuram |
kṛtvā prātiṣṭhikaṃ karma svasthāne sthāpayedanu || 57 ||
[Analyze grammar]

yāvatsamādhikālaṃ tu tāvadbimbāntareṇa vā |
kūrcena vā'nyabimbena kuryānnityotsavaṃ hareḥ || 58 ||
[Analyze grammar]

aspṛśyairvātha saṃspṛṣṭe balibimbe'bhiṣecayet |
adhamādhamaṃmārgeṇa śāntihomapurassaram || 59 ||
[Analyze grammar]

yānasthe tvadha bimbe tu vyūḍhe'yogyajanaiḥ sti |
kuśodakena saṃprokṣya śāntihomaṃ samācaret || 60 ||
[Analyze grammar]

aspṛśyairyadi saṃspṛṣṭo balibimbasya vāhakaḥ |
pañcagavyena saṃprokṣya śucinā'nyena vāhayet || 61 ||
[Analyze grammar]

mudrāmantrakriyādhyānadravyāṇāṃ bhogarūpiṇām |
viṃśeṣādbalikāle tu hānirutpadyate yadi || 62 ||
[Analyze grammar]

japenmūlasahasraṃ tu mantrī dhyānasamanvitaḥ |
na dattaṃ yadi dātavyaṃ phalapuṣpodanādikam || 63 ||
[Analyze grammar]

devopabhuktaṃ yogyāya mūlamantrāyutaṃ japet |
hutaśeṣe haviśśeṣe bhukte yogyajanairvinā || 64 ||
[Analyze grammar]

japenmūlāyutaṃ mantrī dātā kilpiṣaśāntaye |
sātvataiḥ satvanirataiḥ sadā bhagavataḥpriyaiḥ || 65 ||
[Analyze grammar]

tattaṃ bhagavate yadyat tattat pāvanapāvanam |
vrahnagnasya surāpasya svarṇasteyaratasya ca || 66 ||
[Analyze grammar]

gurutalparatasyapi saṃyuktasyāpi taiḥ saha |
prāśanaṃ sarvapāpaghnamanyeṣāpapi kiṃ punaḥ || 67 ||
[Analyze grammar]

tasmāttat saṃpradātavyaṃ jñānināṃ mukhyakalpane |
traivarṇikānāṃ dātavyaṃ dīkṣitānāṃ tu madhyame || 68 ||
[Analyze grammar]

kevalānāṃ tu bhaktānāṃ traividyānāṃ dvijanmanām |
pradhādānamanukalpe syādanyathā prāśayet svayam || 69 ||
[Analyze grammar]

viṣvaksenasya yaddattaṃ pūjānte mantribhirvibhoḥ |
na bhoktavyaṃviśeṣeṇa tyaktavyaṃ bhūjalādiṣu || 70 ||
[Analyze grammar]

goṣu vā viṣṇubhūtānāṃ tṛptaye hitamicchatām |
bhoktā kilbiṣaśāntyarthaṃ vrataṃ cāndrāyaṇaṃ caret || 71 ||
[Analyze grammar]

saṃkalpya yāgaṃ homāntaṃ havanaṃ na kṛtaṃ yadi |
dviguṇaṃ havana kṛtvā pūrṇāntaṃ mantravittamaḥ || 72 ||
[Analyze grammar]

ekadvitricatuḥ pañcaṣaṭkāleṣu yathākramam |
ekārdidinamāsartuvatsareṣu tathaiva ca || 73 ||
[Analyze grammar]

vahnikāryeṣu lupteṣu nityanaimittikeṣcapi |
dviguṇaṃ miśritairhomairadhamasnapanaṃ caret || 74 ||
[Analyze grammar]

pūjālope pravakṣyāmi prāyaścittaṃ mune śrṛṇu |
aupacārikasāṃsparśahṛdayaṃgamarūpiṇām || 75 ||
[Analyze grammar]

paricyutau ca bhogānāṃ trayāṇāṃ kramaśo mune |
pūjānte sarvabījāni mātrāvittaṃ ghṛtodanam || 76 ||
[Analyze grammar]

nivedanīyaṃ devasya viśeṣejyāpurassaram |
ekakāle ca divase pakṣe vaiśeṣikārcanam || 77 ||
[Analyze grammar]

tattaddviguṇitairdravyairbalihomāntamācaret |
ekamāsīyapūjāyā yāvaddvādaśamāsikī || 78 ||
[Analyze grammar]

tāvaddviguṇitairdravyairmāsasaṅkhyārcane'pi ca |
snapanaṃ cāpi navakamadhamādhamapūrvakam || 79 ||
[Analyze grammar]

mukhyottamāvasānaṃ tu sahasrakalaśāplavam |
saṃprokṣaṇaṃ ca vidhyuktaṃ pratiṣṭhāṃ ca kramāccaret || 80 ||
[Analyze grammar]

ārabhya māsikīṃ pūjāṃ yāvaddvādaśamāsikī |
tāvadekaikavṛddhyā tu mahatā haviṣā yajet || 81 ||
[Analyze grammar]

samidbhiḥ saptabhirhutvā purā paścāddhṛtāplutaiḥ |
ghṛtaiśca juhuyānmantrī tvāsahasrādyathābalam || 82 ||
[Analyze grammar]

tathaiva ca japaṃ kuryānmūlamantrasya sādaram |
valipradānahīne tu hutvā mūlaśata tataḥ || 83 ||
[Analyze grammar]

tattadāvaraṇadvāradevānāṃ svasvasaṃjñayā |
juhuyāttilamiśreṇa ghṛtenaiva śataṃ śatam || 84 ||
[Analyze grammar]

prāyaścittaṃ pravakṣyāmi nityādisnapaneṣu te |
gṛhārcane prakurvīta nityādisnapanaṃ sudhīḥ || 85 ||
[Analyze grammar]

tatra snānīyatoyena pūjārthamabhiṣecayet |
vahubere tu karmārcāṃ snāpayedagramaṇṭape || 86 ||
[Analyze grammar]

prāsāde vitate brahnabhāgasthe bhadraviṣṭare |
snāpayet snānakalaśaiḥ sthāpitairagramaṇṭape || 87 ||
[Analyze grammar]

madyāhne cāpi sāyāhne snānīyakalaśoddhṛtaiḥ |
snānadravyasametairvā vāribhiḥ prokṣayet kramāt || 88 ||
[Analyze grammar]

mūlabimbādibimbānāṃ kuryādvā vinivedanam |
bahubere'bhiṣekārcāṃ tāṃ gṛhītvāgramaṇṭapāt || 89 ||
[Analyze grammar]

na gacchedbāhyato mantrī snapanārthaṃ bahirgate |
śāntihomaṃ prakurvīta tasya doṣasya śāntaye || 90 ||
[Analyze grammar]

ekabere bṛhadrūpe karmārcāmabhiṣecayet |
bṛhaddhaṭaiśca bahubhiḥ sahasrakalaśādibhiḥ || 91 ||
[Analyze grammar]

yadābhiṣeko bāhyasthe maṇṭape snānakautukam |
saṃsnāpya vidhivanmantrī mahatā vibhavena tu || 92 ||
[Analyze grammar]

pūjayitvotsavārcāyāṃ vinivedya mahāhaviḥ |
kalaśasnapanārthaṃ cenna kuryādaṅkurārpaṇam || 93 ||
[Analyze grammar]

tathā pratisarābandhaṃ mūlamantrāyutaṃ japet |
purastādaṅkurānarpya baddhravā bimbe'pi kautukam || 94 ||
[Analyze grammar]

amatyā vā samatyā vā snapanaṃ nācaredyadi |
śāntihomaṃ purā kṛtvā japedaṣṭottarāyutam || 95 ||
[Analyze grammar]

kautukāṅkurapūrvaṃ tu punarevābhiṣecayet |
akṛtvāṅkurayāgaṃ tu tathā kautukanandhanam || 96 ||
[Analyze grammar]

snāpito yadi deveśaḥ snānaṃ tanniṣphalaṃ bhavet |
vidhivaccāṅkurāvāpaṃ tathā kautukabandhanam || 97 ||
[Analyze grammar]

snāpayedvidhivanmantrī śāntihomaṣurassaram |
saṃkalpite tu snapane tvakṛte dviguṇaṃ caret || 98 ||
[Analyze grammar]

nāsāditairdravyahīnaiḥ snāpite'pyevamācaret |
adhivāsitakuṃbhasthatoyānāṃ pūrvameva tu || 99 ||
[Analyze grammar]

na paryuṣitahāniḥ syānmantranyāsaistathārcanaiḥ |
sthāpiteṣvatha kuṃbheṣu hīneṣu sthāpya pūrvavat || 100 ||
[Analyze grammar]

japet kalaśadaivatyaṃ mantramaṣṭottaraṃ śatam |
samuddhṛteṣu kuṃbheṣu rikteṣu suṣirādinā || 101 ||
[Analyze grammar]

prāgvadanyaṃ pratiṣṭhāpya japedaṣṭottaraṃ śatam |
aspṛśyaiśca tathā spṛṣṭhe mārjārārādyaiśca daṃśite || 102 ||
[Analyze grammar]

śvādibhiḥ kukkuṭādyairvā śabarādyairvijātibhiḥ |
keśāsthiloṣṭasaṃduṣṭe punaḥ kalaśasañcaye || 103 ||
[Analyze grammar]

saddravyaṃ pūrvavat sthāpya taddaivatyaṃ japecchatam |
duṣṭaiḥ saṃsnāpite deve punarapyabhiṣecayet || 104 ||
[Analyze grammar]

vyāpakaiḥ pañcabhirmantraiḥ pratyekaṃ juhuyācchatam |
pūrvavat kuṃbhadaivatyaṃ japeddhyānasamanvitam || 105 ||
[Analyze grammar]

akrameṇa samuddhāre sthāpane dravyayojane |
anarcane ca mantrāṇāṃ japedaṣṭottaraṃ śatam || 106 ||
[Analyze grammar]

māhiṣājoṣṭrasaṃbhūtaiḥ dadhikṣīraghṛtādibhiḥ |
snapanāddevadevasya mūlamantreṇa mantravit || 107 ||
[Analyze grammar]

samidbhiḥ saptabhirhomaṃ kuryādaṣṭottaraṃ śatat |
geyamaṅgaḷavāditrastotranṛttādibhirvinā || 108 ||
[Analyze grammar]

vīṇāveṇuninādaiśca tathā puṇyahavācanaiḥ |
vinābiṣecite mūlaṃ śatamaṣṭottaraṃ japet || 109 ||
[Analyze grammar]

bimbe'bhiṣicyamāne tu patite snānaviṣṭarāt |
calite vā viśeṣeṇa pratiṣṭhāsnapanaṃ caret || 110 ||
[Analyze grammar]

caruṇā sarpiṣā caiva prāguktairmūlapañcakaiḥ |
hutvā cāṣṭottaraśataṃ tatsaṅkhyaṃ ca japettataḥ || 111 ||
[Analyze grammar]

prabhāpīṭhāstravastrāhgabhedabhaṅgādidūṣite |
tattadvimbagatāṃ śaktiṃ niyojya dhruvakautuke || 112 ||
[Analyze grammar]

sandhānaṃ śilpibhiḥ kṛtvā susaṃskṛtya tadaiva tu |
śeṣakarmaṇi nirvṛtte snāpayeduttamakramāt || 113 ||
[Analyze grammar]

tilena caruṇājyena pratyekaṃ ca sahasraśaḥ |
juhuyānmūlamantreṇa tena śāntirbhaviṣyati || 114 ||
[Analyze grammar]

tadā na ghaṭituṃ śaktiryadi syādyatnagauravāt |
śobhārthabimbaiḥ purataḥ sthāpitaiḥ śeṣamācaret || 115 ||
[Analyze grammar]

evamutsavatīrthārthaśayanādiṣu mūrtiṣu |
tattadaṅgādisandhānaṃ sthāpanaṃ yojanaṃ puna || 116 ||
[Analyze grammar]

uktapramāṇādadhike hīne snapanavastuni |
śarāve kalaśe kūrce vastre koṣṭe sadasyapi || 117 ||
[Analyze grammar]

pālikādau tathā pīṭhe toraṇe cāṣṭamaṅgaḷe |
dvāramaṅgaḷakuṃbheṣu sādhaneṣvitareṣvapi || 118 ||
[Analyze grammar]

mūlamantraṃ japenmantrī śatamaṣṭādhikaṃ sudhīḥ |
mokṣārthī snāpayeddevaṃ sarvakālaṃ yathāvidhi || 119 ||
[Analyze grammar]

ripūṇāṃ nigrahārthāya divā kuryāttu sarvadā |
svargakāmastu pūrvāhṇe dharmārthī dinamadhyame || 120 ||
[Analyze grammar]

vinānte sarvabhogārthī prāyaścitteṣu sarvadā |
candvasūryoparāge ca tatkāle snāpayedvibhum || 121 ||
[Analyze grammar]

saṃkrāntiṣu ca sūryasya prāgvat paścāttathaiva ca |
saṅkrāntikālavijñānānnāḍyaḥ ṣoḍaśa ṣoḍaśa || 122 ||
[Analyze grammar]

tadānīṃ snāpayeddevamanukrānte hunenmanum |
sahasrakṛtvastadanu tatsamaṃ japamācaret || 123 ||
[Analyze grammar]

purastāt sarvakarmārthamaṅkureṣvarpiteṣvanu |
rakteṣu śyāmavarṇeṣu tathā tiryaggateṣu ca || 124 ||
[Analyze grammar]

vakreṣu cāprarūḍheṣu dakṣiṇābimukheṣu ca |
vidhihīneṣu cāspṛśyaspṛṣṭeṣvadhikṛtairvinā || 125 ||
[Analyze grammar]

pālikādiṣu bhinneṣu naṣṭeṣu patiteṣu ca |
mūṣikādyaiśca daṣṭeṣu mūlamantrāyutaṃ japet || 126 ||
[Analyze grammar]

purastādekayāgārthamaṅkureṣvarpiteṣu ca |
asamāpte tatastasmin prāpte vaiśeṣikāntare || 127 ||
[Analyze grammar]

tadarthamapi kurvīta pālikāsvaṅkurārpaṇam |
utsavādyantayormadhye rakṣāsūtravivarjitam || 128 ||
[Analyze grammar]

baddhapratisare bimbe snapanārthaṃ tu mantriṇā |
saṃprāpte snapane'nyasmin śīrghakarmanimittataḥ || 129 ||
[Analyze grammar]

tadarthaṃ kautukaṃ badhvā snānakarma samāpya ca |
pūrvārabdhaṃ prakurvīta prāyaścittādanantaram || 130 ||
[Analyze grammar]

anyatra kamaśaḥ kuryāt pūrvārabdhaṃ samāpya ca |
anyathā cedidaṃ karma niṣphalaṃ bhavati dvija || 131 ||
[Analyze grammar]

taddoṣaparihārārthaṃ śāntihomo japastathā |
sahasrasaṅkhyāyā yukto mūlamantreṇa mantravit || 132 ||
[Analyze grammar]

snapane'sminnatikrānte mūlamantrāyutaṃ japet |
mūṣikāsarpamaṇḍūkacucuṃdaryādijantubhiḥ || 133 ||
[Analyze grammar]

sthāpite kalaśe spṛṣṭe laṅghite sati taṃ tyajet |
punaranyaṃ tathā sthāpya japenmūlaśataṃ guruḥ || 134 ||
[Analyze grammar]

prāyaścitteṣvanukteṣu evamāṃdiṣu satsu ca |
mūlamaṃtrāyutaṃ caiva japedaṣṭottaraṃ guruḥ || 135 ||
[Analyze grammar]

prāyaścittaṃ pravakṣyāmi mahotsavavidhau mune |
gṛhe pratiṣṭhite bimbe na kurvīta mahotsavam || 136 ||
[Analyze grammar]

svatantraṃ paratantraṃ ca divyādyāyatanaṃ dvidhā |
parvatāgre nadītīre tīrthānāṃ nikaṭe vibhoḥ || 137 ||
[Analyze grammar]

sthāpitasyālayaṃ viddhi svatantramiti sattama |
grāmādyaṅgatayā klṛptamasvatantramitīritam || 138 ||
[Analyze grammar]

tayormahotsavaṃ kuryāt trayodaśavidhaṃ mune |
saṅkalpyaikatame tatra pravṛtte vatsaraṃ prati || 139 ||
[Analyze grammar]

na tu kuryādvibhūtyarthaṃ tasmānnyūnaṃ dinotsavam |
amatyā yadi kurvīta kuryādūrdhvaṃ gatotsavam || 140 ||
[Analyze grammar]

prāk pravṛttaṃ tu śāntyarthamanyathā syānnṛpakṣayaḥ |
pramāṇarahite vaṃśe paṭe bāladhvaje'pi ca || 141 ||
[Analyze grammar]

varṇabhūṣaṇamānādye daṇḍe yaṣṭau ca daiṇave |
pheṇake cāvaṭe pīṭhe prapāyāṃ dhvajarajjuni || 142 ||
[Analyze grammar]

vidhivacchāntihomaṃ tu japāntaṃ prāgvadācaret |
chinne bhinne'gninā dabdhe naṣṭe mūṣikadaṃśite || 143 ||
[Analyze grammar]

viṇmūtrarudhirāpeyaretoniṣṭhīvanādibhiḥ |
dūṣitaṃ dhvajamutsṛjya prāgvadanyaṃ samāharet || 144 ||
[Analyze grammar]

pratiṣṭhāpyātha daṇḍāgraṃ mānayitvādhamena tu |
saṃsnāpya doṣaśāntyarthaṃ juhuyāt sarpiṣā śatam || 145 ||
[Analyze grammar]

stambhāgre dhvajavastrasya rakṣākāryāya dīkṣitaiḥ |
ārohaṇaṃ na doṣo'tra rakṣāhetordvijādibhiḥ || 146 ||
[Analyze grammar]

sujīrṇān pheṇadaṇḍādīn parityajya tato'parān |
saṃskṛtya yojayettatra badhvā tu dhvajamañjasā || 147 ||
[Analyze grammar]

madhyamasnapanāntaṃ tu śāntihomaṃ samācaret |
varṣavātātapasparśaiḥ luptavarṇe khagadhvaje || 148 ||
[Analyze grammar]

na kiṃcidapyaniṣṭaṃ syāt staṃbhāgre yāvadutsavam |
badhvā dhvajapaṭe stambhe vātavegādihetubhiḥ || 149 ||
[Analyze grammar]

tamūladeśe tu vicchinne sadhvaje patite sati |
akṛtvā dhvajaviśleṣaṃ sthāpayeccheṣamañjasā || 150 ||
[Analyze grammar]

snapanaṃ cottamaṃ kuryāt catuḥ sthānārcanādikam |
gobhūhemayavādīnāṃ dānaṃ śaktyā samācaret || 151 ||
[Analyze grammar]

utsavadhvajabhaṅgena rājyādbhraṣṭo bhavennṛpaḥ |
tasmāttatparihārārthaṃ tvarayā śāntimācaret || 152 ||
[Analyze grammar]

hetubhirvātavegādyairdhvaje nipatite bhuvi |
kṣipramuddhṛtya tadbadhvā snapanaṃ cādhamena tu || 153 ||
[Analyze grammar]

śāntyarthaṃ juhuyādājyaṃ tilena śatasaṅkhyayā |
dhvaje nipatite chinne kuryāt snapanamuttamam || 154 ||
[Analyze grammar]

punaranyaṃ samutpādya badhnīyāt saṃskṛtaṃ tathā |
anyathā yadi doṣasyādrājño rāṣṭrasya mantriṇaḥ || 155 ||
[Analyze grammar]

pakṣīśādhiṣṭite kuṃbhe naṣṭe vā patite bhuvi |
spṛṣṭe'spṛśyaistathā keśaloṣṭāsthiśakṛdādibhiḥ || 156 ||
[Analyze grammar]

kuṃbhe'nyasmin samāropya tāṃ śaktiṃ kuṃbhamadhyagām |
japtvā mūlāyutaṃ mantrī śeṣakarma samācaret || 157 ||
[Analyze grammar]

anuktānāṃ tu sarveṣāṃ japedevaṃ yathābalam |
devatāvāhanārthaṃ tu bherītāḍanakarmaṇi || 158 ||
[Analyze grammar]

vādyajāteṣu sarveṣu mṛdaṅgapaṇavādiṣu |
na sthāpiteṣu svasthānetatpūjātavilopane || 159 ||
[Analyze grammar]

puṇyāhapāṭharāhitye tathārvāhanagādhayā |
sagaṇeṣu ca bhūteṣu sagrahepūtkaṭādiṣu || 160 ||
[Analyze grammar]

svāsu dikṣu yathānyāyamanāhuteṣu satsu ca |
dvārāvaraṇarathyāsu grāmavāstuṣvanukramāt || 161 ||
[Analyze grammar]

balipradānahīne tu tathā tāḷasvarādiṣu |
geyanṛtteṣu hīneṣu śāntihomapurassaram || 162 ||
[Analyze grammar]

pratyekaṃ devatāmantramaṣṭadhā'vartayedbudhaḥ |
punarutpādayet sarvaṃ devatāvāhanādikam || 163 ||
[Analyze grammar]

anaṅkurārpaṇāgraṃ tu prārabhecca mahotsavam |
punaḥprāpte dine vātha sadyaḥ kṛtvā'ṅkurārpaṇam || 164 ||
[Analyze grammar]

śāntihomaṃ prakurvīta pūrvavacchatasaṅkhyayā |
tathaiva tīrthayātrārthaṃ būtarātrādisiddhaye || 165 ||
[Analyze grammar]

paricyutau tathāhgānāmaṅkurārpaṇakarmaṇi |
na kṛtaṃ cettathā sāṅgaṃ tathā kautukabandhanam || 166 ||
[Analyze grammar]

kartavyā pūrvavacchāntirhomena sajapena ca |
utsavārthādhivāseṣu catuḥsthānārcane'pi ca || 167 ||
[Analyze grammar]

āraṃbhakalaśasnāne snānaberābhiṣecane |
mahāhayiṣi home ca divaseṣu tathā niśi || 168 ||
[Analyze grammar]

bhūtādirātridevānāṃ balirdravyairyathoditaiḥ |
havane ca tathodyāne līlayā mṛgayotsave || 169 ||
[Analyze grammar]

mṛgayāyāṃ viśeṣeṇa lopaḥ sañjāyate yadi |
śāntihomādikaṃ tattat kṛtvā śeṣaṃ samācaret || 170 ||
[Analyze grammar]

adhiṣṭhiteṣu bimbena yāneṣu patiteṣu vā |
bhinneṣvapi ca vāheṣu pramādādyatra kutracit || 171 ||
[Analyze grammar]

yānāntare samāropya vāhane vā'tha kautukam |
śāntihomaṃ purā kṛtvā japenmūlasahasrakam || 172 ||
[Analyze grammar]

gobhūhemādikaṃ dadyādvaiṣṇavebhyo gurorapi |
yānādvā vāhanādvā'pi bimbe tu patite sati || 173 ||
[Analyze grammar]

valiberoktavidhinā samādhānapurassaram |
snapanaṃ śāntihomaṃ ca mantrajāpāntamācaret || 174 ||
[Analyze grammar]

samādhau dīrdhakālīne kuryācchobhāryakautuke |
śeṣakarma māharcāyāṃ nirvṛtte sandhikarmaṇi || 175 ||
[Analyze grammar]

pūrvavatrāṃ pratiṣṭhāpya yathāvacchāntimācaret |
sūnyeṣu grāmanagarapattanādiṣu cotsavam || 176 ||
[Analyze grammar]

balidānaṃ na kurvīta kṛte tatrāpi niṣphalam |
samāhite tugrāmādau mahāśāntipurassaram || 177 ||
[Analyze grammar]

punarapyutsavaṃ kuryāt brāhnaṇānāmanujñayā |
grāmādāvagninā dagdhe vātyā'sārādidūṣite || 178 ||
[Analyze grammar]

śāntihomaṃ purā kṛtvā paścādutsavamācaret |
sthāpite parvatāgreṣu devabimbe mahotsavam || 179 ||
[Analyze grammar]

yathāvakāśaṃ kurvīta tatraiva balipūrvakam |
tadāsanne'grahārādau śakyaṃ cet kartumutsavam || 180 ||
[Analyze grammar]

balipradānarahitaṃ tatra kuryāt paribhramam |
devatāhvānavelāyāmāhūtānāṃ vibhoḥ purā || 181 ||
[Analyze grammar]

devāsuragaṇādīnāṃ bhūtānāmapyanukramāt |
utsavārthabaliṃ dadyānmahāpīṭhe divāniśam || 182 ||
[Analyze grammar]

dhvajārthamaṅkurānarpya dhvajamutthāpya vā tathā |
dīkṣārthaṃ kautukaṃ badhvā purā tīrthāghamarṣaṇāt || 183 ||
[Analyze grammar]

deśike vyādhite vā'tha mṛte kāryāntarodyate |
sūtakādyupaghāte ca śeṣakarmasamāpanam || 184 ||
[Analyze grammar]

kartavyaṃ guruṇā'nyena japtvā mūlāyutaṃ japet |
ripucorāgnivṛṣṭyādibhayādvighne mahotsave || 185 ||
[Analyze grammar]

jāte dadyādvaliṃ tasminnaṣṭe'pyahani deśikaḥ |
atītaṃ tu baliṃ dadyācchāntihomajapānvitam || 186 ||
[Analyze grammar]

kuryādutsavāyātrāṃ ca vihite'hni mahotsavam |
bhraṣṭāyāṃ tīrthayātrāyāmavāruhya khagadhvajam || 187 ||
[Analyze grammar]

pūrvavaddhajamutthāpya kuryāttīrthāntamutsavam |
pratirātribalidravyavyatyāse sarpiṣā śatam || 188 ||
[Analyze grammar]

hutvā'gnau mūlamantreṇa japedaṣṭottaraṃ śatam |
kāle'nyasmin baliṃ dadyāttatkāle prāptamañjasā || 189 ||
[Analyze grammar]

vtyāse balidevānāṃ japo homaśca tādṛśaḥ |
aṅkurārpaṇapūrvaśca nārabdhaścenmahotsavaḥ || 190 ||
[Analyze grammar]

tathaiva cāṅkurāvāpaṃ kṛtvā mūlāyutaṃ japet |
viśeṣāt pālikāvāse rathyāvṛtiṣu cotsave || 191 ||
[Analyze grammar]

grāmavāstuṣu rathyāsu bhūtānāṃ balimācaret |
na cāśraye prakurvīta rājarāṣṭravivṛddhaye || 192 ||
[Analyze grammar]

dadyād grāmādivṛddhyarthaṃ tasminnapyālaye balim |
śāntihomaṃ prakurvīta balidāne'nyathākṛte || 193 ||
[Analyze grammar]

khadyotapāṃsunīhāravarṣavātātapādibhiḥ |
bimbe mahotsave spṛṣṭhe sajapaṃ homamācaret || 194 ||
[Analyze grammar]

prapāmaṇṭapapātrāṇāmagnidāhe ca pūrvavat |
nirvāpiteṣu dīpeṣu pūrvavacchāntirīritā || 195 ||
[Analyze grammar]

vastrabhūṣaṇamālyānāṃ hetīnāṃ ca tathaiva ca |
chatracāmarapūrvāṇāṃ mahatāṃ maṅgaḷātmanām || 196 ||
[Analyze grammar]

dhvajatoraṇapūrvāṇāṃ pīṭhānāmaṅgarūpiṇām |
agnidāhe samutpanne punarutpādya tānapi || 197 ||
[Analyze grammar]

sajapaṃ śāntihomaṃ tu kuryādaṣṭottaraṃ śatam |
prāguktānāṃ ca sarveṣāṃ dīpānāṃ tu viśeṣataḥ || 198 ||
[Analyze grammar]

patane bhuvi sañjāte mūlamantreṇa mantravit |
aṣṭottarasahasraṃ tu hutvā tatsaṅkhyayā japet || 199 ||
[Analyze grammar]

divārātryutsavaṃ kuryādāsūryāstamayodayāt |
kālayorviparītaścedadhamasnapanaṃ ret || 200 ||
[Analyze grammar]

tīrthayātrā prakartavyā sūryasyāstamayāt purā |
pūrvabhāge rajanyāṃ vā kuryāt svavyaktadivyayoḥ || 201 ||
[Analyze grammar]

uttamasnapanaṃ kuryāttīrthakālaviparyaye |
dvivārayukte tīrtharkṣe purūhūtakṣaṇānvitam || 202 ||
[Analyze grammar]

puṇyaṃ bhavettatpūrvaṃ syādubhayorvidyate yadi |
devasyotsavayātrāyāṃ spṛṣṭhe'spṛśyaistu deśike || 203 ||
[Analyze grammar]

na doṣastatra virjñayo viśeṣāddevasannidhau |
utsave homavidhure dviguṇaṃ juhuyājjapet || 204 ||
[Analyze grammar]

netrāstrasahitaṃ mūlaṃ pratyekaṃ śatasaṅkhyayā |
sarvabhaktajanairdevo yathābhimukhadiṅmukhaiḥ || 205 ||
[Analyze grammar]

sraggandhavastrakṣīrānnnapānakāpūpasatphalaiḥ |
tāmbūlairgandhasaṃmiśraistoṣaṇīyo yathābalam || 206 ||
[Analyze grammar]

susthitairvā'sanāsīnairdeśikairvātha sādhakaiḥ |
pūjite sati deveśe na doṣo bhaktigauravāt || 207 ||
[Analyze grammar]

bimbe corādibhirnaṣṭe vartamāne mahotsave |
bimbāntaraṃ samāpādya pratiṣṭhāpya yathāpuram || 208 ||
[Analyze grammar]

mahābhiṣekaṃ havanaṃ japaṃ kṛtvā yathāvidhi |
kuryādutsavaśeṣaṃ tu karmārcādiṣu vā'caret || 209 ||
[Analyze grammar]

niśāyāṃ sarvaśāntyarthī puṣṭyarthī madhyame dine |
āpyāyanārthī pūrvāhṇe dharmārthī madhyato niśi || 210 ||
[Analyze grammar]

tathā ripukṣayārthī ca puṣpayāgaṃ samācaret |
na ca paryuṣitaiḥ puṣpaiḥ parimlānaistadārcayet || 211 ||
[Analyze grammar]

taddoṣaśānatye kuryāt snapanaṃ mabhyamaṃ caret |
na kṛte puṣpayāge'smin kuryāt snapanamuttamam || 212 ||
[Analyze grammar]

deśikāḥ ṣaṭ samākhyātāḥ puṣpayāge viśeṣataḥ |
catusthānārcanārthaṃ tu catvāraḥ parikīrtitāḥ || 213 ||
[Analyze grammar]

tathaikaḥ snapanārcāyāṃ balyādiṣu tathetaraḥ |
jalotthitāni puṣpāṇi trirātropoṣitānyapi || 214 ||
[Analyze grammar]

puṣpayāge niyuñjīta na doṣasteṣu sattama |
tathaiva puṣpapūjārthaṃ kalhārakusumānyapi || 215 ||
[Analyze grammar]

tathaiva damanīpatraṃ puṣpayāge viśeṣataḥ |
pūrvarātropoṣitaiśca divā saṃpūjayet prabhum || 216 ||
[Analyze grammar]

na pūrvāhṇoṣitaistadvanniśāyāṃ tu samarcayet |
mahotsavānte snapane na kṛte snāpayettataḥ || 217 ||
[Analyze grammar]

adhamottamamārgeṇa śāntyarthaṃ juhuyāttataḥ |
tadrātrau dhvajadaṇḍāgrādavaropya khagadhvajam || 218 ||
[Analyze grammar]

grāmādivāstuniṣṭhānāṃ baliṃ datvā visarjayet |
utsavānte dhvaje naṣṭe purastādavarohaṇāt || 219 ||
[Analyze grammar]

prāgvaddhvajaṃ samutthāpya punarevāvarohayet |
ekāho dvibalirvātha tathaikabalireva vā || 220 ||
[Analyze grammar]

balitīrthavihīno vā paribhramaṇavarjitaḥ |
caturbhirbalibhiryuktaḥ triyahaḥ pañcavāsarāt || 221 ||
[Analyze grammar]

pañcānāmuparisthānāmānakṣatradinotsavāt |
dviguṇaṃ dinasaṅkhyāyā vihīne balimācaret || 222 ||
[Analyze grammar]

ūnā'dhikaiścedvalibhiryuktāstvete mahotsavāḥ |
kartuḥ kārayituścāpi rājño rāṣṭrasya mantriṇaḥ || 223 ||
[Analyze grammar]

dāruṇā vyādhayo nityaṃ bhaviṣyantyasukhānyapi |
taddoṣaśāntaye kuryāt snapanaṃ cādhamottamam || 224 ||
[Analyze grammar]

vaiśeṣikeṣu prāpteṣu vartamāne mahotsave |
dvādaśyādiṣu tat sarvaṃ yathānyāyaṃ samarcayet || 225 ||
[Analyze grammar]

na lopayet prayatnena prāptaṃ vaiśeṣikaṃ sudhīḥ |
japedastrāyutaṃ mantrī tvakṛteṣu ca śāntaye || 226 ||
[Analyze grammar]

prāyaścittamito vakṣye pavitrārohaṇāya te |
apramāṇe pavitrāṇāṃ kuṇḍamaṇḍalayorapi || 227 ||
[Analyze grammar]

astramantrāyutaṃ japtvā pūjayedastrabandhanam |
patrapuṣpaphalādīnāṃ pūrakāṇāṃ tathaiva ca || 228 ||
[Analyze grammar]

atīta uktakāle tu cāturmāsyasya madhyataḥ |
madhyamaṃ snapanaṃ kṛtvā kāle'nyasmin tadācaret || 229 ||
[Analyze grammar]

kālātyaye tathānyeṣu śāntirevaṃ vidhīyate |
pavitre keśapāṣāṇacarmāṅgāranakhādibhiḥ || 230 ||
[Analyze grammar]

dūṣite vahninā dagdhe chinne daṣṭe'tha bhakṣite |
mūṣikādyaiśca kākādyaiḥ spṛṣṭhe tyaktvā tu tat punaḥ || 231 ||
[Analyze grammar]

sūtraistathāvidhaṃ kṛtvā tvadhivāsya yathāpuram |
uttamaṃ snapanaṃ kṛtvā samāropya pavitrakam || 232 ||
[Analyze grammar]

śāntyarthaṃ juhuyānmantrī madhukṣīrādibhiḥ kramāt |
aṣṭottaraṃ śataṃ mūlamantrādi ca tathā japet || 233 ||
[Analyze grammar]

aspṛśyairapi saṃspṛṣṭamamatyāropitaṃ yadi |
punaranyaṃ samāropya pūrvavacchāntimācaret || 234 ||
[Analyze grammar]

sthāpitaṃ pūjitaṃ kuṃbhamaspṛśyaḥ saṃspṛśedyadi |
kuṃbhāntare samāvāhya japenbhūlasahasrakam || 235 ||
[Analyze grammar]

kuṃbhabhede tathā sthāpya mūlamantrāyutaṃ japet |
atra bimbasya patane bhede cchede yathāpuram || 236 ||
[Analyze grammar]

samādhānādikaṃ kṛtvā sthāpya śāntiṃ samācaret |
pavitrairakrameṇaiva pūjayedyadi deśikaḥ || 237 ||
[Analyze grammar]

śāntihomaṃ purā kṛtvā mūlamantraṃ śataṃ japet |
muhūrte samatikrānte śubhe yajanavistarāt || 238 ||
[Analyze grammar]

tadanyasmin samāropya kṛtvā snapanamuttamam |
sthāpite bahubere tu divyādyāyataneṣu ca || 239 ||
[Analyze grammar]

mukhyakalpavidhāne tu pavitrārohakarmaṇi |
deśikā bahavaḥ proktāḥ dhyānamantrakriyānvitāḥ || 240 ||
[Analyze grammar]

teṣvekaḥ kuṃbhapūjāyāmitaro maṇḍalārcane |
arcāyāmitaro vidvānitaraḥ pāvakārcane || 241 ||
[Analyze grammar]

mūlālaye tathaikaśca anyaḥ śobhāśrayārcane |
garuḍasyārcane tvanyo viṣvaksenārcane paraḥ || 242 ||
[Analyze grammar]

tathaikaḥ snānabere syādbalidāne tathā paraḥ |
nityāgnihavane tvanyo mahodanavidhau paraḥ || 243 ||
[Analyze grammar]

aṣṭabhirvā samāropyaṃ karmalāghavamīkṣya ca |
tatra tatra ca taiḥ kāryaṃ pavitrārohaṇaṃ param || 244 ||
[Analyze grammar]

ekāhamutsavaṃ kṛtvā tasminnahani pūrvavat |
tīrthayātrāṃ prakurvīta tadanyasmin dine divā || 245 ||
[Analyze grammar]

dvirātrau prāgdinādau vā kuryāttīrthāghamarṣaṇam |
dvitīyādau caturthāharācaret triyahotsavam || 246 ||
[Analyze grammar]

pradhānadinamārabya saptāho vā mahotsavaḥ |
tayorante'pi kartavyā tīrthayātrā yathāpuram || 247 ||
[Analyze grammar]

evaṃ tīrthāntimāḥ kalpyāḥ pavitrārohaṇakriyāḥ |
na kṛtā tīrthayātrā cenniṣkṛtiḥ snapanottamam || 248 ||
[Analyze grammar]

aṅkrārpaṇapūrvaṃ tu prārabhyāt prāgvadutsavam |
tattīrthadinayāminyāṃ pavitrāṇāṃ visarjanam || 249 ||
[Analyze grammar]

kṛtvā guroḥ pradātavyaṃ pāñcarātrārthakovidaiḥ |
tadabhāvāttadanyeṣā mācārthāṇāṃ yathākramam || 250 ||
[Analyze grammar]

samarpaṇīyamanyeṣāmayogyānāṃ niyojanāt |
punarnivedya vidhivat pavitrāṇi pradāya ca || 251 ||
[Analyze grammar]

madhyamaṃ snapanaṃ kṛtvā śāntihomaṃ samācaret |
praklṛpte vā yathāpūrvaṃ cāturmāsye vidhānataḥ || 252 ||
[Analyze grammar]

mukhyamadhyādhame caiva prāgukteṣu dineṣu ca |
na kalpite tathaikasmin cāndrāyaṇapurassaram || 253 ||
[Analyze grammar]

tadanantarasaṃprāpte divase prārabhecca tat |
tadādyamaṣṭapakṣaṃ ca vidhivanniyato bhavet || 254 ||
[Analyze grammar]

cāturmāsyaṃ tu saṃkalpya vartamāne vratottame |
vicchinne sati madhye'sya pāratantryādihetunā || 255 ||
[Analyze grammar]

kālāntare ca saṃkalpya kāryaścāndrāyaṇādikaḥ |
kāle tasmin prakurvīta yathāvacchayanādikam || 256 ||
[Analyze grammar]

tadyvatyaye vilope ca catuḥ sthānārcanādikam |
japtvā mūlāyutaṃ mantrī śāntyarthaṃ juhuyāttadā || 257 ||
[Analyze grammar]

nṛsiṃhakapilakroḍahayahaṃsādirūpiṇām |
tathā vaktraviśiṣṭānāṃ śaktīśasya viśeṣataḥ || 258 ||
[Analyze grammar]

tathā ca jāmadagnyasya viśvarūpasya vai prabhoḥ |
pārijātaharasyāpi tathā kalkyātmano hareḥ || 259 ||
[Analyze grammar]

śayanaṃ na tu kurvīta prāsādeṣu sthirasthitau |
saumyarūpaṃ samāsādya kautukaṃ kāmanāvaśāt || 260 ||
[Analyze grammar]

tadarthaṃ śāyayedvātha cāturmāsye vidhānataḥ |
utthāpite tu deveśe catuḥsthāne'rcite sati || 261 ||
[Analyze grammar]

vastrābharaṇamālyādyairyathāśobhamalaṃkṛtam |
vihageśe pratiṣṭhāpya utsavārcāgataṃ vibhum || 262 ||
[Analyze grammar]

aśeṣabhuvanagrāmaṃ vidhinā doṣaśāntaye |
mahotsavoktavidhinā paribhrāmya viśeṣataḥ || 263 ||
[Analyze grammar]

ekarātrādiyogena prāguktavidhinā tataḥ |
kuryādavabhṛthaṃ snānaṃ nadītīrādiṣu prabhoḥ || 264 ||
[Analyze grammar]

anukalpe vidhānaṃ tadvinā tīrthāghamarṣaṇam |
madhye sūryasya saṅkrāntyordarśadvayasamanvitaḥ || 265 ||
[Analyze grammar]

tadvaddarśaviyuktaśca malamāsa itīritaḥ |
cāturmāsyo'yamagrāhyaḥ sadāraṃbhāvasānayoḥ || 266 ||
[Analyze grammar]

dinatraye tu prāgukte prārabdhe sati madhyayoḥ |
malamāsasya saṅgatyā kadācicca na doṣataḥ || 267 ||
[Analyze grammar]

adhike māsi sarvatra tathā'ste guruśukrayoḥ |
autsavaḥ prathamāraṃbhaḥ na kāryo hitamicchatā || 268 ||
[Analyze grammar]

svayaṃvyaktālayādyeṣu tīrtheṣu girimūrdhani |
nadītīreṣu ramyeṣu vaneṣūpavaneṣu ca || 269 ||
[Analyze grammar]

goṣṭheṣu munimukhyānāmāśrameṣu hareḥ punaḥ |
sahkalpya niyataṃ vāsamabhīṣṭavratasiddhaye || 270 ||
[Analyze grammar]

netavyaṃ deśikendrādyaistathā māsacatuṣṭayam |
nadīnagāditaraṇaṃ nācartavyaṃ kadācana || 271 ||
[Analyze grammar]

nadyādivyavadhāne'pi divyamāyatanaṃ prati |
gantavyaṃ yojanādarvāk śubhayātrādhikāribhiḥ || 272 ||
[Analyze grammar]

viśeṣeṇa dviṣaṭakārṇapūrvairvyāpakapañcakaiḥ |
sadārādhananiṣṭhānāṃ pañcakālaratātmanām || 273 ||
[Analyze grammar]

divya kṣetrābhigamanaṃ na khaṇḍayati taddvatam |
sūtakaṃ mṛtakaṃ naiva kāle'smin niyatātmanām || 274 ||
[Analyze grammar]

prāṇihiṃsā na kartavyā drumavicchedanaṃ tathā |
nadīkedārakūlānāṃ bhedanaṃ sasyaśoṣaṇam || 275 ||
[Analyze grammar]

devatāyatanādīnāṃ pīḍanaṃ tannivāsinām |
vāpīkūpataṭākānāṃ pūraṇaṃ mṛcchilādibhiḥ || 276 ||
[Analyze grammar]

bandhanaṃ ca dvijātīnāṃ sahavāsaṃ vijātibhiḥ |
saṃbhāṣaṇaṃ tathā tebhyo mātrā vitraparigraham || 277 ||
[Analyze grammar]

tasmin kāle viśeṣeṇa varjayed biddhimānnaraḥ |
ya evaṃ kurute tasya prāyaścittairna niṣkṛtiḥ || 278 ||
[Analyze grammar]

kadācijjāyate vā'tha nānādharmapratiṣṭhayā |
sthāpanaṃ vāsudevasya teṣu mukhyaṃ prakīrtitam || 279 ||
[Analyze grammar]

ekāntidvijamukhyānāṃ sthāpanaṃ madhyamaṃ bhavet |
anyeṣāmapi sarveṣāṃ pratiṣṭhā caramā bhavet || 280 ||
[Analyze grammar]

pratiṣṭhāyāṃ pravakṣyāmi prāyaścittaṃ yathākramam |
kṣmāśilātarusallohapūrvāṇāṃ tu parigrahe || 281 ||
[Analyze grammar]

tattadahgeyathodīrṇadravyamantrakriyādiṣu |
paricyuteṣu tadbhūyaḥ śāntihomajapādikam || 282 ||
[Analyze grammar]

samācaredyathā śāstramanyathā niṣphalaṃ tu tat |
akṛte sati sarvasmin vāstudeśaparigrahe || 283 ||
[Analyze grammar]

ānītasyālayakṣetre śilpibhiḥ satkriyāṃ vinā |
yathāvadācaredvidvānarcādravyasya saṃgraham || 284 ||
[Analyze grammar]

mṛddāruvasanādīnāmevameva samācaret |
anyālayārthamānītāṃ śilāmarcāṃ sunirmitām || 285 ||
[Analyze grammar]

sarvāvayavasaṃpannaṃ sthāpane tu viḷambitām |
nyāyenādāya tāmarcāṃ sthāpayet siddhasajhani || 286 ||
[Analyze grammar]

prāgvadanyāṃ samāpādya sthāpayet prāk prakalpite |
nirmitāṃ pratimāṃ śīghraṃ svagṛhe na niveśitām || 287 ||
[Analyze grammar]

rājño rāṣṭrasya tatkarturariṣṭamupapādayet |
ekaviṃśaddinādūrdhvamāsurī sā bhaveddhuvam || 288 ||
[Analyze grammar]

kṛtvā mahābhiṣekādyaṃ sthāpayedanyathā tyajet |
pramāṇarahite bimbe pīṭhaśastraprabhādike || 289 ||
[Analyze grammar]

vastre vā bhūṣaṇe vā'tha śamīpatrasamanvitam |
ghṛtasiktaiśca bahuśaḥ satilaiḥ śālitaṇḍulaiḥ || 290 ||
[Analyze grammar]

juhuyāt pañcabhirmantraiḥ pratyekaṃ śatasaṅkhyayā |
jalādhivāsasnapane tathā nayanamokṣaṇe || 291 ||
[Analyze grammar]

śayane vedikāyāṃ ca mantranyāsādikarmasu |
kuṃbhamaṇḍalapūjāyāṃ dvāratoraṇakuṃbhayoḥ || 292 ||
[Analyze grammar]

ayathākaraṇe nūnaṃ pūrvavacchāntiriṣyate |
asthāne sthāpite bimbe pādādhāraśilānvitam || 293 ||
[Analyze grammar]

tadānīmeva coddhṛtya sthāpayettaṃ svake pade |
madhyamasnapanaṃ kṛtvā śāntihomaṃ samācaret || 294 ||
[Analyze grammar]

na sthāpite muhūrte'sminna tadā bimbamuddharet |
pūrvavat snapane home kṛte śāntirbhaviṣyati || 295 ||
[Analyze grammar]

sthāpane'dhikṛte mukhye deśike vyādhite sati |
nyastadehe'thavā madhye vartamāne kriyākrame || 296 ||
[Analyze grammar]

kriyāmantropadeṣṭā ca pratiṣṭhākarmaṇi sthitaḥ |
putro vā deśikendrasya sthāpane śeṣamācaret || 297 ||
[Analyze grammar]

ante sahasrakalaśairabhiṣicya sureśvaram |
cakrāmburuhakuṇḍe tu madhukṣīrādibhiḥ kramāt || 298 ||
[Analyze grammar]

śāntyarthamayutaṃ hutvā tatsaṅkhyaṃ japamācaret |
brāhnaṇaiḥ kṣatriyairvaiśyaiḥ śūdrairvā bhagavanmayaiḥ || 299 ||
[Analyze grammar]

sakāmairatha niṣkāmairmantrārādhanatatparaiḥ |
sādhakairbhagavadbimbasthāpanārthaṃ sadaiva hi || 300 ||
[Analyze grammar]

purā prasābanīyaśca prārthanāpūrvakaṃ tu vā |
adhikārapadasthaśca dvijendraḥ pāñcarātrikaḥ || 301 ||
[Analyze grammar]

vettā yo vyūhapūrvasya vyaktasya paramātmanaḥ |
so'nyeṣāṃ bhagavadbimbasthāpane'dhikṛtaḥ sadā || 302 ||
[Analyze grammar]

anugrahapratiṣṭhā cāpyadhikāranirūpaṇā |
ananyairupapannānāṃ bhaktānāṃ kāryamucyate || 303 ||
[Analyze grammar]

ananyāḥ pañcakālajñā vyatiriktā na ye prabhoḥ |
prāk sṛṣṭāstanmukhodbhūtāḥ dviṣaṭkādhyātmacintakāḥ || 304 ||
[Analyze grammar]

cāturvyūhaparatvena yeṣāṃ vai prabhavāpyayau |
karmaṇāmapi sannyāsaṃ kurvantyadhyakṣataḥ kramāt || 305 ||
[Analyze grammar]

ato'mī durlabhatarāḥ pāramyaṃ yasya taṃ prati |
prameyaniṣṭhā śraddhā vā sphuṭāstatkarmaṇi sthitāḥ || 306 ||
[Analyze grammar]

paratvamanyamārgasthā necchanti ca parasparam |
ya icchanti vibhosteṣāṃ sthitirnāsti tathā kṛtau || 307 ||
[Analyze grammar]

muktādhikāriṇaṃ taṃ vai labdhalakṣamakṛtrimam |
pañcakālarataṃ siddhaṃ tantrasiddhāntapāragam || 308 ||
[Analyze grammar]

tenaiva śrutimantrāṇāṃ sthūlānāmapi codanā |
pratikarmaṇi vai kāryā yathāvasaralakṣaṇā || 309 ||
[Analyze grammar]

yasmādabjasamudbhūtamaṇḍalādiṣu vṛttiṣu |
svārthato vā parārthena sadārādhanakarmaṇi || 310 ||
[Analyze grammar]

nityasiddhe tadākāre tatparatve'pi santatam |
yasyāsti saktirhṛdaye tasyāsau sannidhiṃ vrajet || 311 ||
[Analyze grammar]

mantrarūpī jagannāthaḥ paramātmācyutaḥ prabhuḥ |
atyautsukyaṃ vinā vipra manasaḥ prītaye tvapi || 312 ||
[Analyze grammar]

kāmāptaye vā kīrtyarthaṃ tasya tadvihitaṃ dvija |
sadhyānena pratiṣṭhānaṃ prāsāde svagṛhe'pi vā || 313 ||
[Analyze grammar]

iti samyak samākhyātaṃ mukhyakalpaṃ mahāmate |
anukalpaṃ yadatrānyat tatsamāsānnibodha tu || 314 ||
[Analyze grammar]

prāk prāptadīkṣitairvidhivat trayīdharmasthitairdvijaiḥ |
nityārādhanasaktaistu bhaktairbhagavato vibhoḥ || 315 ||
[Analyze grammar]

dhāraṇādhyānapūrvāṇāṃ labdhalakṣaistu karmaṇām |
mantramaṇḍalamudrāstrakuṇḍādīnāṃ kṛtaśramaiḥ || 316 ||
[Analyze grammar]

ṣaḍadhvavyāptiniṣṭhaistu tyāgaśīlairamatsaraiḥ |
anujjhitakramairdakṣaiḥ svakarmaparipālakaiḥ || 317 ||
[Analyze grammar]

satkīrtiprathitairloke tathā'kīrtibalipkṛtaiḥ |
pratiṣṭhāṃ labhate kartā taiḥ pratiṣṭhāpane kṛte || 318 ||
[Analyze grammar]

niṣiddhamaravindākṣe ato'nyeṣāṃ hi sarvadā |
mahāmahaṃ pratiṣṭhākhyaṃ karturvyāmiśrayājinām || 319 ||
[Analyze grammar]

ye punarlokadharmasthāḥ samabuddhipade sthitāḥ |
bhagavatyaviśeṣajñā nityaṃ kāryavaśena tu || 320 ||
[Analyze grammar]

vāṅbhātreṇa paratvaṃ vai sarveṣāṃ pravadanti vai |
adhikāraṃ vinā ye'tra preritā devatārcane || 321 ||
[Analyze grammar]

vyāmiśrayājinaste vai pātityapadasaṃsthitāḥ |
nayanti narakaṃ nūnamevameva pravartinaḥ || 322 ||
[Analyze grammar]

na tu sadbhaktipūtānāṃ vāsudevaratātmanām |
kadācittatkṛte doṣaṃ vidadhāti ca khaṇḍanā || 323 ||
[Analyze grammar]

atastāvanmahābuddhe kartavyaṃ bhaktipūrvakam |
bhaktyā vai mantraniṣṭhānāṃ tanmantro japakarmaṇi || 324 ||
[Analyze grammar]

varṇavyatyayamāpanno luptastena svareṇa vā |
svarādinādhikaścaiva mantro'narthapradaḥ sadā || 325 ||
[Analyze grammar]

acirāttatprayoktṝṇāṃ tathāpi kamalodbhava |
atibhaktiprabhāvācca vāñjhitaṃ saṃprayacchati || 326 ||
[Analyze grammar]

yasmāt sadbhaktipūtānāṃ prapannānāṃ kramaṃ vinā |
prasādameti mantreśastvacirādbhāvitātmanām || 327 ||
[Analyze grammar]

kiṃ punarvai kriyājñānasaṃpūrṇānāṃ dvijottama |
śraddhābhaktiparāṇāṃ ca bodhitānāṃ ca deśikaiḥ || 328 ||
[Analyze grammar]

tasmāt sarvaprayatnena śāsane'sminmahāmate |
kāryaṃ dīkṣādikaṃ sarvaṃ bhaktānāṃ bhaktavatsale || 329 ||
[Analyze grammar]

māmasaṃpratipanno'piṃ matprāptyarthaṃ karoti ca |
mandamadhyamabhaktānāṃ kāmabhogaratātmanām || 330 ||
[Analyze grammar]

bhavināṃ māmakīṃ dīkṣāṃ mohādvā sthāpanādikam |
sa nayatyacirāttasya bhaktirvījena vai saha || 331 ||
[Analyze grammar]

samantraṃ karmatantraṃ ca siddhayasca parāhmukham |
ihaiva śīghraṃ viprendra dehānte gatasantatiḥ || 332 ||
[Analyze grammar]

ghoraṃ prayāti narakaṃ bhuktvaivaṃ duṣkṛtaṃ mahat |
bhagavanmantramāhātmyāttadvyāpāravaśāttu vai || 333 ||
[Analyze grammar]

saṃsargotthamaghaṃ yāti prāk saṃskāravaśāt punaḥ |
cīrṇaduścarito bhūyaḥ prāpruyānmānuṣīṃ tanum || 334 ||
[Analyze grammar]

prayatnamācarecchubhraṃ yena śāntimavāpnuyāt |
sāhaṅkāraḥ sa ācāya svabhakto nādhikāryapi || 335 ||
[Analyze grammar]

prāpnoti nūnaṃ svagatiṃ svakāmo nārakīṃ tathā |
sarvagastvapi mantrātmā sarvānugrahakṛdadvijaḥ || 336 ||
[Analyze grammar]

yadyapyevaṃ hitaṃ tatra na bhajettatra sannidhim |
pratimāmadhyadehāntaṃ nūnamāvāhya tatkṣaṇāt || 337 ||
[Analyze grammar]

bhūtavetāḷayakṣādyāḥ kurvantyarthādikakṣayam |
anyadraśanasaṃsthā ye nānugrāhyāstato mune || 338 ||
[Analyze grammar]

nopāsyo hi tathācāryaḥ saṃsārabhayabhīruṇā |
samyagbhaktipareṇaiva ḍambharāgojjhitena ca || 339 ||
[Analyze grammar]

ata eva mahābuddhe pratiṣṭhākhyaṃ makhottamam |
nirvartanīyamāmūlādvaiṣṇavānāṃ ca vaiṣṇavaiḥ || 340 ||
[Analyze grammar]

evaṃ dravyamayo yatra sanniveśo munīśvara |
ubhayānugrahaṃ nityaṃ karuṇābhaktilakṣaṇam || 341 ||
[Analyze grammar]

pratiṣṭhākhyaṃ hi tat karmabhuktimuktiphalapradam |
tacca sadbrahnaniṣṭhānāṃ dvijānāmātmasiddhaye || 342 ||
[Analyze grammar]

kartavyatvena vai nityaṃ prasiddhamamalekṣaṇa |
taddoṣācca yatasteṣāṃ vistāro hi na vidyate || 343 ||
[Analyze grammar]

dehapātādṛte nānyaḥ tatpātastvatidoṣakṛt |
ādāveva hitattasmānnācartavyaṃ kṛtātmabhiḥ || 344 ||
[Analyze grammar]

tatkarmapratipannānāṃ caturṇaāmapi taiḥ sadā |
kāryaṃ samyak pratiṣṭhānamanugrahadhiyā mune || 345 ||
[Analyze grammar]

noparodhaḥ svabhāvena na lobhena na nāmataḥ |
prāpte hyākasmike doṣe tvaṅgabhaṅgādike mune || 346 ||
[Analyze grammar]

bhaktānāmanukaṃpārthaṃ divyairmantrairbalādikaiḥ |
dvādaśākṣarapūrvaiśca mokṣaikaphalalakṣaṇaiḥ || 347 ||
[Analyze grammar]

saṃpūjite tu tairbhaktaiḥ kurute niṣkṛtiṃ sadā |
sarvanāśena bimbānāmaṅgamātropakalpanā || 348 ||
[Analyze grammar]

tattatkartavyamuddiśya viśeṣaḥ prāgudīritaḥ |
tathāpi vistareṇātra vidhānamavadhāraya || 349 ||
[Analyze grammar]

devasiddhamunīndrādyairevaṃsaṃsthāpite sati |
bimbe corādibhirnaṣṭe sadyaḥ saṃpādya pūrvavat || 350 ||
[Analyze grammar]

sthāpayedvidhivanmantrī rātrāvahani sandhyayoḥ |
na kālo'tra parijñeyo naṣṭoddhāre viśeṣataḥ || 351 ||
[Analyze grammar]

bālālaye tu prathame jīrṇoddhāre tathāntime |
prāyascittaṃ pravakṣyāmi mune samyak śrṛṇuṣva me || 352 ||
[Analyze grammar]

atīte prārthite kāle kartrā prāsādaberayoḥ |
nirmāṇe snapanaṃ kāryamuttamaṃ śāstrayoditam || 353 ||
[Analyze grammar]

paścādapyarthayet kālaṃ vāñchitaṃ tatsamāpane |
na kṛtvaivaṃ gate paścāt kāle dvādaśavārṣike || 354 ||
[Analyze grammar]

punaḥ pratiṣṭhāṃ kurvīta mūle bālālaye tu vā |
bimbe corādibhirnaṣṭe bālagehe pramādataḥ || 355 ||
[Analyze grammar]

tathaivāpādya tāmarcāṃ pratiṣṭhāpya yatāvidhi |
adhamasnapanaṃ kṛtvā śāntihomaṃ samācaret || 356 ||
[Analyze grammar]

svasthānāccalite tasmin hetunā yena kenacit |
yathāpūrvaṃ pratiṣṭhāpya snāpayetpuruṣottamam || 357 ||
[Analyze grammar]

sarvaṃ bālagṛhe kāryaṃ nityanaimittikātmakam |
ekaberavidhānena pavitrārohapaścimam || 358 ||
[Analyze grammar]

stenairnaṣṭe tathā vimbe tattaddravyeṇa pūrvavat |
nirmāya lakṣaṇopetaṃ pratiṣṭhāpya tathaiva tu || 359 ||
[Analyze grammar]

pūrvavat pūjayenmantrī bimbaṃ sarvatra sarvadā |
dravyāntareṇa vā kuryāddeśiko yāgasiddhaye || 360 ||
[Analyze grammar]

corairapahṛtaṃ bimbaṃ punaḥ prāptaṃ yadi dvija |
punaḥ pratiṣṭhāṃ kurvīta nayanonmīlanaṃ vinā || 361 ||
[Analyze grammar]

corabhūtairdvijaiḥ spṛṣṭe adhamasnapanaṃ caret |
uttamasnapanaṃ kuryāt praveśe garbhaveśmani || 362 ||
[Analyze grammar]

ciroṣite tu saṃspṛṣṭe pratiṣṭhāṃ punarārabhet |
śvasṛgālabiḍālādyaiḥ praviṣṭe garbhaveśmani || 363 ||
[Analyze grammar]

adhamasnapanenaiva śāntihomaṃ samācaret |
adhiṣṭhiteṅkaṇe caitaiḥ śāntyarthaṃ juhuyācchatam || 364 ||
[Analyze grammar]

etairbimbe tu saṃspṛṣṭe snāpayenmadyamottamam |
spṛṣṭe tu pakṣibhiḥ kaiściddoṣa āyatane bhavet || 365 ||
[Analyze grammar]

kākakukkuṭagṛdhrādyaiḥ spṛṣṭe bimbe pramādataḥ |
pūrvavat snapanaṃ kṛtvā śāntihomaṃ samācaret || 366 ||
[Analyze grammar]

khadyotādyaistu saṃspṛṣṭe adhamasnapanaṃ caret |
na bhṛṅgamakṣikādyaistu spṛṣṭe doṣo bhaveddhruvam || 367 ||
[Analyze grammar]

tathā pipīlikādyaistu na tatprāyairviśeṣataḥ |
retorudhiraviṇmūtrāpeyamāṃsādivastubhiḥ || 368 ||
[Analyze grammar]

devabimbe tu saṃspṛṣṭe kuryāt snapanamuttamam |
etaiḥ spṛṣṭe'ṅkaṇādau tu tasmāduddhṛtya tatkṣaṇāt || 369 ||
[Analyze grammar]

gomayenopalipyātha prokṣayeddravyapañcakaiḥ |
śāntyarthaṃ juhuyānmantrī tilājyābhyāṃ śataṃ śatam || 370 ||
[Analyze grammar]

vaiśyaiśca vaiṣṇavairbimbe śūdraiḥ strībhirviśeṣataḥ |
vimāne sthāpite spṛṣṭe kṣāḷayet pañcagavyakaiḥ || 371 ||
[Analyze grammar]

śāntihomaṃ prakurvīta madhukṣīrādibhiḥ śatam |
bimbe'nulomaiḥ saṃspṛṣṭe pratilomaiśca garhitaiḥ || 372 ||
[Analyze grammar]

snapanaṃ śāntihomaṃ ca sadānaṃ sarvadā caret |
vaikhānasaistu saṃspṛṣṭe payaḥsnānena śudhyati || 373 ||
[Analyze grammar]

ārādhite svamārgeṇa pratiṣṭhāmācaret punaḥ |
pratimā caiva tatpīṭhaṃ prāsādo garbhamandiram || 374 ||
[Analyze grammar]

vigrahaṃ devadevasya catuṣṭayamidaṃ samam |
samādhiśca tathā śāntiḥ kāryā tatra sadā samā || 375 ||
[Analyze grammar]

vedikāyāṃ tathā cakre paṅkaje cakrapaṅkaje |
hemādidravyaracite maṇḍale rajasā kṛte || 376 ||
[Analyze grammar]

samādhiścaiva śāntiśca pratipattiśca tādṛśī |
prākāre gopuradvāramaṇṭapādipariṣkṛte || 377 ||
[Analyze grammar]

śivādibhirna doṣo'sti prāṅkaṇādāvadhiṣṭhite |
praviṣṭe yajanasthāne prokṣayet pañcagavyakaiḥ || 378 ||
[Analyze grammar]

maṇṭapāṅkaṇaśālāsu māḷikādyāsu bhūmiṣu |
pūjāṅgatvena vihitairgurusādhakadīkṣitaiḥ || 379 ||
[Analyze grammar]

na doṣo dvijaśārdūla śayanāsanabhojanaiḥ |
pādaprakṣāḷanācāmasnānābhyaṅgādikairapi || 380 ||
[Analyze grammar]

anyaiḥ klṛpteṣu caiteṣu gomayenopalipya ca |
prokṣayet paccabhirgavyaiḥ kuśodakasamanvitaiḥ || 381 ||
[Analyze grammar]

biḍālamūṣikāsarpamaṇḍūkakṛkalāsakaiḥ |
ākhucucundarī godhārājilādyaiśca jantubhiḥ || 382 ||
[Analyze grammar]

adhiṣṭhite garbhagehe śāntihomaṃ samācaret |
makṣikāvāsavalmīkakṛmīṇāṃ nicayeṣvapi || 383 ||
[Analyze grammar]

bimbe vimāne jāteṣu tadaivoddhṛtya tān punaḥ |
samādhāya yathāpūrvaṃ catuḥ sthānārcanādikam || 384 ||
[Analyze grammar]

snapanaṃ devadevasya kuryāduttamamadhyamam |
maṇṭapādau tu sarvatra kutracidvā harergṛhe || 385 ||
[Analyze grammar]

brahnadaṇḍādirohe ca chatrākāṇāṃ samutthitau |
duṣṭasatvagaṇāpūrvapakṣisaṃghasamākule || 386 ||
[Analyze grammar]

śāntihomaṃ prakurvīta tān vyapohya tadaiva tu |
vimāne teṣu jāteṣu madhyamasnapanaṃ caret || 387 ||
[Analyze grammar]

bimbe yadi tadā kāryaṃ pravāsāvasathādikam |
karma kṛtvā yathāpūrvaṃ tyāgāntaṃ tu nṛpājñayā || 388 ||
[Analyze grammar]

navīkṛtya punarbimbaṃ purāvat sthāpayedbudhaḥ |
raktastrīṣu samutpannāsvarcāyāmevameva tu || 389 ||
[Analyze grammar]

samādhāya pratiṣṭhāpya śāntyarthaṃ punareva tu |
snāpayeddevadeveśamuttamottamavartmanā || 390 ||
[Analyze grammar]

vimāna āsu jātāsu kuryāt snapanamadhyamam |
maṇṭapādiṣu jātāsu snapanaṃ ca samācaret || 391 ||
[Analyze grammar]

dṛṣṭāsvetāsu viprondra prāṅkaṇādau tu kutracit |
tāstadaiva samuddhṛtya gavyaiḥ saṃprokṣayettataḥ || 392 ||
[Analyze grammar]

śāntyarthaṃ juhuyānmantrī bahiścet saghṛtaistilaiḥ |
devālayeṣvakartavye kṛte karmaṇi kutracit || 393 ||
[Analyze grammar]

madhyamāvaraṇādantaḥ snapanaṃ homapaścimam |
śāntaye juhuyānmantrī bahiścejjvalite'nale || 394 ||
[Analyze grammar]

chardiniṣṭhīvalālādyairdūṣite devasajhani |
tadaiva tadvyapohyātra pañcagavyairvilipya ca || 395 ||
[Analyze grammar]

japedastraśataṃ mantrī hṛnmantraṃ ca vidhānataḥ |
prāyaścittaṃ pravakṣyāmi śavaspṛṣṭau viśeṣataḥ || 396 ||
[Analyze grammar]

dvijātiśavasaṃspṛṣṭe pramādāddevakautuke |
ekāśītighaṭaiḥ snāpya mūlamantrāyutaṃ hunet || 397 ||
[Analyze grammar]

kṣatraviṭchūdrajātīnāṃ śavaiḥ spṛṣṭe tu kautuke |
madhyamenottamenaiva mahasrakalaśena tu || 398 ||
[Analyze grammar]

krameṇa snāpayeddevamekaikena yathāvidhi |
śāntyarthaṃ havanaṃ kṛtvā yathāpūrvaṃ tathā japet || 399 ||
[Analyze grammar]

anulomaśavaspṛṣṭau saṃprokṣaṇamathācaret |
caṇḍālapatitodakyāsūtikāśavadūṣite || 400 ||
[Analyze grammar]

bimbe pratiṣṭhāṃ kurvīta sahasrakalaśāplavam |
śāntihomāyutaṃ tadvajjapaṃ kuryādyathākramam || 401 ||
[Analyze grammar]

vimāne brāhnaṇādīnāmanulomādikasya ca |
śavaspṛṣṭau tu sakṣālya bahūdakaghaṭena tu || 402 ||
[Analyze grammar]

uttamottamaniṣṭhaṃ tu snapanaṃ madhyamādhamāt |
saṃsnāpya devadeveśamekaikena krameṇa tu || 403 ||
[Analyze grammar]

śāntihomaṃ prakurvīta paścānmantraṃ yathā japet |
prathamāvṛtimārabhya rathyāvaraṇapaścime || 404 ||
[Analyze grammar]

dūṣite prāṅgaṇakṣetre prāguktaiḥ kramaśo bhuvaḥ |
sthalaṃ saṃśodhya vidhivaddīkṣitairmantravittamaiḥ || 405 ||
[Analyze grammar]

mukhyottamāttu snapanānnīcāntimamanukramāt |
snāpayitvā viśeṣeṇa śāntihomaṃ smācaret || 406 ||
[Analyze grammar]

evamevāntyajātīnāṃ śavaspṛṣṭau samācaret |
sālamaṇṭapapīṭheṣu gopure mandire'pi vā || 407 ||
[Analyze grammar]

vimānādvāhyataḥ vkā'pi parivārālayādiṣu |
varṇānāṃ brāhnaṇādīnāmanulomādikasya ca || 408 ||
[Analyze grammar]

maraṇeṣvapi jāteṣu tattadāvaramoktavat |
paśvādiṣu mṛteṣveṣu gajāśvoṣṭrakharādiṣu || 409 ||
[Analyze grammar]

maraṇādiṣu sarvatra bhūśuddhiṃ purataścaret |
śvasṛgālaśavādyeṣu kākaśyenādijantuṣu || 410 ||
[Analyze grammar]

mārjāravānarādyeṣu tathānyeṣvevamādiṣu |
saṃprokṣya pañcagavyena śāntihomaṃ samācaret || 411 ||
[Analyze grammar]

mṛte mūṣikasarpādau bhūśuddhiṃ ca japaṃ caret |
maraṇādiṣu sarvatra bhūśuddhiṃ purataścaret || 412 ||
[Analyze grammar]

sarvāvāse mahāpīṭhe tathā śailamayeṣvapi |
pradeśeṣu samālipya gomayena samantataḥ || 413 ||
[Analyze grammar]

prokṣayet pañcabhirgavyaiḥ puṇyāhoktipurassaram |
gṛhārcāyāṃ na doṣo'sti mṛte pūjāgṛhādbahiḥ || 414 ||
[Analyze grammar]

kṣālanālepanādyena va rmaṇā tatra śodhayet |
sannikarṣe gṛhārcāyāḥ kṣīreṇa snāpya pūjayet || 415 ||
[Analyze grammar]

devasiddhamunīndrādyaiḥ kalpite bhagavadgṛhe |
tattadaṅgatayā klṛpte grāmādau rāṣṭrasaṃkulāt || 416 ||
[Analyze grammar]

caṇḍālapatitodakyāsūtikāśabarādibhiḥ |
dūṣite bhagavadbimbe saṃprokṣaṇavidhiṃ caret || 417 ||
[Analyze grammar]

sahasrakalaśairdevaṃ sannikṛṣṭe'bhiṣicya ca |
śāntihomaṃ prakurvīta catuḥsthānārcanādikam || 418 ||
[Analyze grammar]

sahasrakṛtvastadanu japaṃ kuryāttathāvidham |
prāsāde vā'ṅkaṇadvāri maṇṭape pacanālaye || 419 ||
[Analyze grammar]

puṣpāvāse jalāgāra dhanadhānyālayādiṣu |
dhvajapīṭhe mahāpīṭhe rathyāvṛtigaṇeṣvapi || 420 ||
[Analyze grammar]

utsavāṅgatayā klṛpte grāmādau rāṣṭrasaṃkulāt |
caṇḍālapatitodakyāsūtikāśabarādibhiḥ || 421 ||
[Analyze grammar]

varṇānāṃ brāhnaṇādīnāmanulomavilomayoḥ |
śavāsthibhiśca sanduṣṭāṃ sarvatraikatra vā kṣitim || 422 ||
[Analyze grammar]

khātvā mṛdaṃ samuddhṛtya bahiḥ prakṣipya śuddhayā |
saṃpūrya ca samīkṛtya kuśādbhiḥ parimṛjya ca || 423 ||
[Analyze grammar]

gomayenopalipyātha puṇyāhavacanādikam |
pañcagavyena cābhyukṣya gogaṇaṃ tatra vāsayet || 424 ||
[Analyze grammar]

vācayitvā mahāśāntiṃ bnāhnaṇairvedapāragaiḥ |
bhojayitvā dvijāṃstatra tebhyo dadyāttu dakṣiṇām || 425 ||
[Analyze grammar]

kṛtvaivaṃ sthūlaśuddhiṃ tu śāntiṃ kuryādanukramāt |
pañcayajñamayīṃ puṇyāṃ sarvādoṣāpanuttaye || 426 ||
[Analyze grammar]

evaṃ varṣāvadhiryāvanna kṛtā śāntikī kriyā |
sahasrakalaśenaiva pavitrāvartitena ca || 427 ||
[Analyze grammar]

vyāpakaiḥ pañcabhirmantraiḥ pañcadhā snāpayedvibhum |
dhvajamutthāpya vidhivannavāhādyutsavaṃ purā || 428 ||
[Analyze grammar]

śāntyarthaṃ sarvadoṣāṇāṃ kuryāttīrthāghamarṣaṇam |
cakraśaṅkhagadāpajhavṛttakuṇḍeṣvanukramāt || 429 ||
[Analyze grammar]

tat kuryāt pañcabhirmukhyairdvādaśārṇapurassaraiḥ |
madhukṣīrādibhirdravyaiḥ pañcabhirniyutākhyayā || 430 ||
[Analyze grammar]

saṅkhyayā juhuyānmantrī lakṣasaṅkhyā bhavedyathā |
anukalpe vidhirayaṃ śāntikarmaṇi saṃmataḥ || 431 ||
[Analyze grammar]

mukhyakalpo viśeṣeṇa vakṣyate homakarmaṇi |
sthāpanoktavidhānena kalpite maṇṭape śubhe || 432 ||
[Analyze grammar]

cakrāmburuhapūrveṣu yathāvatkalpiteṣu ca |
klṛpteṣu daśasaṅkhayeṣu vrahnavṛkṣādisaṃbhavaiḥ || 433 ||
[Analyze grammar]

samidgaṇaistilairājyaiḥ secitaiḥ prāgudīritaiḥ |
pañcabhirmadhurādyaiśca miśrībhūtaiḥ krameṇa tu || 434 ||
[Analyze grammar]

mahattarāṇāṃ doṣāṇāṃ śāntaye mantravittamaiḥ |
ayutaṃ niyutaṃ lakṣaṃ koṭiniṣṭhaṃ yathābalam || 435 ||
[Analyze grammar]

hotavyaṃ pūrṇayā sārdhaṃ daśabhirmantrasattamaiḥ |
kuṇḍeṣu madhyapūrveṣu mantrāṇāṃ niyamaṃ śrṛṇu || 436 ||
[Analyze grammar]

cakrābje dvādaśārṇena vasvaśre'ṣṭākṣareṇa tu |
ṣaḍarṇena ṣaḍaśre tu śaṅkhābhe praṇavena tu || 437 ||
[Analyze grammar]

jitaṃtayā caturyaśre viśvatrātā trikoṇake |
dvātriṃśaddalapajhākhye nṛsiṃhānuṣṭubhena tu || 438 ||
[Analyze grammar]

saudarśananṛsiṃhena cakrakuṇḍe'kṣarārake |
varāheṇārdhacandrākhye vṛtte saudarśanena tu || 439 ||
[Analyze grammar]

dhiṣṇyadvayaṃ madhyavedyāḥ prāguktaṃ dakṣiṇottare |
śeṣāṇi paritaḥ kuryāddikṣu caivaṃ vidikṣu ca || 440 ||
[Analyze grammar]

siddhamantrā niyoktavyā hotāraḥśāntikarmaṇi |
sarvakuṇḍāni sarveṣāṃ mantrāṇāmicchayā guroḥ || 441 ||
[Analyze grammar]

kalpanīyāni vā mantrā yataḥ sarvaphalapradāḥ |
nyastamantrairyathānyāyaṃ japyāste saṅkhyayā tayā || 442 ||
[Analyze grammar]

gobhūhematilānnānāṃ dānairyogyajanasya ca |
tṛptiḥ kāryā viśeṣeṇa divyādyāyatanasya ca || 443 ||
[Analyze grammar]

prajāpālanaśīlena bhūpenātmahitecchunā |
śāntirevaṃvidhā kāryā śāstrajñairbahubhirdhanaiḥ || 444 ||
[Analyze grammar]

prācuryāt sarvadoṣāṇāṃ dharmajñaiḥ śāntikī kriyā |
nirvartuṃ na tu śakyā cenmahā snānādipañcakam || 445 ||
[Analyze grammar]

mahādānāvasānaṃ ca kārya divyālayādiṣu |
paunaḥpunyena bidhivacchuddhena draviṇena ca || 446 ||
[Analyze grammar]

ulkāśanyādipāte ca nakṣatrapatane ca khāt |
sadhūme ca diśādāhe bhūtādyāveśite nṛpe || 447 ||
[Analyze grammar]

durbhikṣe vyādhite rāṣṭre tathā vai śatrusaṅkaṭe |
sūryodayasya vyatyāse bhūkampe tadvidāraṇe || 448 ||
[Analyze grammar]

ativṛṣṭāvanāvṛṣṭhau devatāhasane sati |
rodane ca tathā khinne tathārcācalane'pi ca || 449 ||
[Analyze grammar]

bhramaṇe ca tathā pīṭhādaṅgabhaṅgādike sati |
śaithilye saraghādīnāmudbhave bahudhā gṛhe || 450 ||
[Analyze grammar]

evamādiṣu cānyeṣu durnimitteṣu satsu ca |
śāntiretaiśca jāyeta kriyamāṇairanukramāt || 451 ||
[Analyze grammar]

catuḥsthānārcanaṃ kāryaṃ doṣamātrasamudbhave |
yathāśakti daridrāṇāṃ dānamātraṃ kathañcana || 452 ||
[Analyze grammar]

prāsāde maṇṭape sāle gopure māḷikādike |
pramādādagninā dagdhe tā nītvā'nyatra devatāḥ || 453 ||
[Analyze grammar]

yathāpūrvaṃ navaṃ kṛtvā pratiṣṭhāpya vidhānataḥ |
uttamaṃ snapanaṃ kuryāttasya doṣasya śāntaye || 454 ||
[Analyze grammar]

hīnaikadeśe prāsāde hutabhugvātavṛṣṭibhiḥ |
kāraṇaiḥ kaiścidanyairvā sandheyaṃ tacca śilpibhiḥ || 455 ||
[Analyze grammar]

adhamaṃ snapanaṃ kṛtvā śāntihomaṃ samācaret |
vimāne sarvato bhagne bālasthānaṃ prakalpya ca || 456 ||
[Analyze grammar]

tathaiva bāle bimbe tu nityanaimittikādikam |
pavitrārohaṇāntaṃ ca sarvakarma samācaret || 457 ||
[Analyze grammar]

taddoṣaśāntaye kāryaṃ snapanaṃ madhyamaṃ punaḥ |
bhagnabimbasamādhāne viśeṣaḥ prāgudīritaḥ || 458 ||
[Analyze grammar]

tathāpi vistareṇādya procyate tadvidhiṃ śrṛṇu |
mūlabimbe'gninā dagdhe bālasthāne tathārcayet || 458 ||
[Analyze grammar]

tathāpi vistareṇādya procyate tadvidhiṃ śrṛṇu |
mūlabimbe'gninā dagdhe bālasthāne tathārcayet || 459 ||
[Analyze grammar]

sahasrakalāśasnānamācartavyaṃ vidhānataḥ |
vahninā kamabimbādau vaivarṇyaṃ samupāgate || 460 ||
[Analyze grammar]

tattadbimbeṣu kurvīta snapanaṃ cottamaṃ kramāt |
vahnivātādivegena mantriṇāmaparādhataḥ || 461 ||
[Analyze grammar]

sauvarṇe rājate bimbe tāmrarītimaye tu vā |
bhinnāṅge sati saṃdheyaṃ tatkṣaṇācchilpivittamaiḥ || 462 ||
[Analyze grammar]

lohāntareṇa tadbimbaṃ na sandheyaṃ prayatnataḥ |
tāmrarītimayaṃ yadvā sandhayedvittavarjitaḥ || 463 ||
[Analyze grammar]

yaddravyeṇāditaḥ klṛptaṃ taddravyeṇātha sandhayet |
tyaktaṃ bimbaṃ samudrāntaḥ prakṣipecchāstravartmanā || 464 ||
[Analyze grammar]

suvarṇarajatotthaṃ yat mahāṅgeṣu ca sakṣatam |
na tyājyaṃ tat samādheyaṃ tatsthāṃ śaktiṃ visṛjya ca || 465 ||
[Analyze grammar]

taddravyeṇa yathāpūrvaṃ bimbakarma samāpayet |
mṛtkāṣṭhopalaje bhagne bimbe kenāpi hetunā || 466 ||
[Analyze grammar]

bālālayagate bimbe tāṃ śaktiṃ śannirodhya ca |
duṣṭāmarcāṃ parityajya kṛtvā bimbāntaraṃ punaḥ || 467 ||
[Analyze grammar]

na tyājyā mṛttikāśūlarajvādyā devanirmite |
devayakṣamunīndrādyairanyaiḥ paurāṇikaistu vā || 468 ||
[Analyze grammar]

pratiṣṭite tathā jīrṇe bimbe svarṇādilohaje |
tadaṅgaṃ sandhayet paścāt suvarṇenaiva nānyathā || 469 ||
[Analyze grammar]

bhagne śilāmaye bimbe devamunyādikalpite |
tadaṅgaṃ rukmajaṃ kṛtvā sandheyaṃ taddṛḍhaṃ yathā || 470 ||
[Analyze grammar]

devādisthāpite bimbe hīnāṅge mṛṇmaye sati |
kadācinna parityājyaṃ tat sandheyaṃ tadā śanaiḥ || 471 ||
[Analyze grammar]

evaṃ jīrṇaṃ tathābhūtaṃ tadaṅgaṃ sandhayet sadā |
na bālagehabimbādyamanyenaiva tu kārayet || 472 ||
[Analyze grammar]

nityādau vartamāne'tra sarvaṃ kāryamatandritaiḥ |
evameva svayaṃvyakte kārayettantravittamaḥ || 473 ||
[Analyze grammar]

devādipūjite vā'pi svayaṃvyakte tu kautuke |
mṛddāruje tu sañjīrṇe kṛmivahnijalādibhiḥ || 474 ||
[Analyze grammar]

tattadvālagṛhaṃ kṛtvā pūjyamāne tu pūrvavat |
kramādarcāntaraṃ kṛtvā sthāpayecca yathāvidhi || 475 ||
[Analyze grammar]

vālabimbe tu jīrṇe'tra kuryādevaṃ punaḥ punaḥ |
manuṣyanirmite jīrṇe naṣṭe duṣṭe tu vā vkacit || 476 ||
[Analyze grammar]

varṇaśobhādihīne ca bimbe śailamaye sati |
viśeṣānmṛṇmaye vā'pi citrābhāsapaṭādiṣu || 477 ||
[Analyze grammar]

bālabimbe samāhūya citrayitvā tu pūrvavat |
punaḥ pratiṣṭhāṃ kurvīta vidhivanmantravittamaḥ || 478 ||
[Analyze grammar]

rītije tāmraje vā'pi ārakūṭavinirmite |
praṇīte pūjyamāne tu kāmyabimbādike sati || 479 ||
[Analyze grammar]

kālāntareṇa jīrṇe'sminnutkṛṣṭe samupasthite |
nikṛṣṭaṃ santyajedvidvānna doṣastatra vidyate || 480 ||
[Analyze grammar]

lohapāṣāṇamṛtkāṣṭhaiḥ sthāpite mūlakautuke |
na saṃpādyamato'nyena kadācinmukhyavastunā || 481 ||
[Analyze grammar]

purāvajjīrṇatāṃ yātaṃ kartavyaṃ mūlakautuke |
bahuberaikabairābhyāṃ sthāpitābhyāṃ gṛhāntare || 482 ||
[Analyze grammar]

jīrṇoddhāre'pi kartavyaṃ pūrvavat sthāpitaṃ budhaiḥ |
lakṣmyādikāntārahite bahubere purā sthite || 483 ||
[Analyze grammar]

jīrṇe tu pascāddevībhyāṃ sahitaṃ vā prakalpayet |
sarvadhā bahuberatvahānirna syādviparyayāt || 484 ||
[Analyze grammar]

devayakṣamunīndrādyaiḥ sthāpite lakṣaṇojjhite |
bimbe vimāne prākāre gopure dvāri maṇṭape || 485 ||
[Analyze grammar]

pīṭhe vā pacanāvāse kośāgārādivastuṣu |
jīrṇeṣu pūrvavat kuryānna kuryāllakṣaṇāntaram || 486 ||
[Analyze grammar]

pāpiṣṭhairatinaṣṭe'smin tridaśādipratiṣṭhite |
bimbādau vaiṣṇave cihne lakṣaṇaiścāpi varjite || 487 ||
[Analyze grammar]

yukte vā pūrvavat kuryāt pūrvarūpānusārataḥ |
rājarāṣṭravināśaḥ syādanyathā kalpite sati || 488 ||
[Analyze grammar]

devasiddhamunīndrādyaiḥ sthāpitā pūjitā purā |
vidyutprapātapūrvaiśca doṣairyā cātidūṣitā || 489 ||
[Analyze grammar]

nirdoṣādāsanāttasmāttāmutthāpya visṛjya ca |
pūrvavannirmitāṃ pīṭhe pratiṣṭhāpya vidhānataḥ || 490 ||
[Analyze grammar]

pīṭhabhaṅge tathānyasmin kalpite yojayeddṛḍham |
kṣmābhedajalavegādyaiḥ patitaṃ gavadgṛham || 491 ||
[Analyze grammar]

prāgbimbasahitaṃ tasmāddeśādanyatra kalpayet |
naṣṭe sabimbe sadane divyādau prāgāvadācaret || 492 ||
[Analyze grammar]

coranadyādivegādyairatinaṣṭe tu mānuṣe |
bimbe paścāt prakurvīta pūrvavadvānyathāpi vā || 493 ||
[Analyze grammar]

na śūnyamūlabimbatvādbālārcāvāhanādikam |
na kāryaṃ deśikendreṇa pūrvavat sthāpya pūjayet || 494 ||
[Analyze grammar]

evaṃ hi sarvadevānāṃ paravyūhādirūpiṇām |
viṣvaksenagaṇeśādiparivāragaṇasya ca || 495 ||
[Analyze grammar]

klṛptānāṃ gopurādyeṣu vibhavavyūharūpiṇām |
sānnidyātiśayātteṣu pūjitānāṃ dinaṃ prati || 496 ||
[Analyze grammar]

jīrṇoddhāravidhāne ca viśeṣaḥ kathito mayā |
mantrasiddhaiśca vividhairmunibhirmanujaistathā || 497 ||
[Analyze grammar]

pratiṣṭhitānāṃ gehānāṃ cirakālavaśena tu |
patanasphoṭabhedādināśakaṃ bhagavadgṛhe || 498 ||
[Analyze grammar]

nirvāhakānāṃ bhaktānāṃ śāstrajñānāmanujñayā |
bāhye bāhyāntare teṣāṃ rakṣaṇārthaṃ śilādibhiḥ || 499 ||
[Analyze grammar]

nipuṇaiḥ śilpibhiḥ kāryo bhittibandhaḥ samantataḥ |
prāsāde maṇṭape cāgrye prākāre gopure tu vā || 500 ||
[Analyze grammar]

prāṅkaṇe pacanāvāse kośāgāre'mbarāspade |
puṣpapānīyaśālāyāmavaghātagṛhādiṣu || 501 ||
[Analyze grammar]

snānārthamaṇṭape vā'pi tathā vai yāgamaṇṭape |
jīrṇekālāntare caiva vibhūtyā vistṛte gṛhe || 502 ||
[Analyze grammar]

rakṣārthaṃ viniyogārthaṃ tadbāhye tu vivardhayet |
abyantarāt samārabhya hrāsayenna tu kutracit || 503 ||
[Analyze grammar]

pramukhe sarvavastūni bandhayet parito'thavā |
prāgudagvā na vṛddhiḥ syāt pṛṣṭhe vāruṇayāmyayoḥ || 504 ||
[Analyze grammar]

uttare paścime vā'tha vṛddhiṃ kuryānmahānase |
paurāṇikālayaṃ pīṭhaṃ tathā tīrthaṃ sarovaram || 505 ||
[Analyze grammar]

maṭhaṃ vā maṇṭapādyaṃ vā cihnaṃ saudarśanādikam |
na cālayet prayatnena sālādīnāṃ ca kalpane || 506 ||
[Analyze grammar]

bāhyataḥ kalpayettāni laṃghayitvā purātanam |
prāk sthitasya bahiścāntarvardhite hrāsite sati || 507 ||
[Analyze grammar]

pāścātye na tu doṣaḥ syādāyāmocchrābavistare |
brahnarudrendrayakṣādyaistathā klṛptaṃ purātanam || 508 ||
[Analyze grammar]

cirāyuṣo'rthavṛdhyarthī cālayenna tu kutracit |
tathā sarovaraṃ kūpaṃ mṛdādyairna tu pūrayet || 509 ||
[Analyze grammar]

alpīyāṃsi vimānāni vibhūtyā śraddhayā'thavā |
mahānti kārayet paścānna doṣa upajāyate || 510 ||
[Analyze grammar]

sālagopurapīṭhānāṃ maṇṭapādyaṅgarūpiṇām |
prathame kalpane caiva naṣṭoddhāre viśeṣataḥ || 511 ||
[Analyze grammar]

ekasmin prāk sthite vastunyaśaktau sthānasaṅkaṭe |
grahaṇaṃ na tu doṣaḥ syādamukhyaṃ mukhyagauravāt || 512 ||
[Analyze grammar]

yadyat pādapratiṣṭhāyāṃ prāsādasya jagatpateḥ |
pādādhāraśilādyaṃ vai tathā brahnaśilādikam || 513 ||
[Analyze grammar]

vinā pratiṣṭhite bimbe kuryāt snapanamuttamam |
madhunā payasā dadhnā ghṛtena caruṇā saha || 514 ||
[Analyze grammar]

śāntihomaṃ prakurvīta sahasraśatasaṅkhyayā |
prāsādaśca tathā bimbo yena śāstreṇa nirmitau || 515 ||
[Analyze grammar]

pratiṣṭhāpya ca tenaiva nityādau pūjayeddharim |
yo'rcayedanyamārgeṇa tathā cārcāpayettu yaḥ || 516 ||
[Analyze grammar]

tāvubhau kaluṣātmānau rājño rāṣṭrasya vai guroḥ |
kulaṃ ca vyādhitaṃ caiva viplavaṃ duḥkhamañjasā || 517 ||
[Analyze grammar]

vittahāniṃ viśeṣeṇa kuryātāmālayasya ca |
na kuryāt tantrasāṃkaryaṃ pañcarātraparāyaṇaḥ || 518 ||
[Analyze grammar]

punaḥ pratiṣṭhā kartavyā kṛte cettantrasaṃkare |
vaikhānasādibhistantraiḥ prāsādārthaṃ puraiva tu || 519 ||
[Analyze grammar]

garbhanyāse kṛte'pyatra pañcarātrābhilāṣayā |
tadaivoddhṛtya taṃ garbhaṃ pañcarātroktamācaret || 520 ||
[Analyze grammar]

caturdhā bhedabhinnastu pañcarātrākhya āgamaḥ |
tallakṣaṇaṃ ca prāguktaṃ tathāpyatrāpyudīryate || 521 ||
[Analyze grammar]

pūrvamāgamasiddhāntaṃ dvitīyaṃ mantrasaṃjñitam |
tṛtīyaṃ tantramityuktamanyat tantrāntaraṃ bhavet || 522 ||
[Analyze grammar]

ādyaṃ nityoditavyūhasthāpanādiprakāśakam |
apauruṣeyaṃ sadbrahnavāsudevākhyayājinām || 523 ||
[Analyze grammar]

lakṣyabhūtaṃ dvijendrāṇāṃ hṛdisthamadhikāriṇām |
vrahnopaniṣadākhyaṃ ca divyamantrakriyānvitam || 524 ||
[Analyze grammar]

vivekadaṃ paraṃ śāstramanicchāto'pavargadam |
evaṃ nityoditākhyasya nityākārasya ca prabhoḥ || 525 ||
[Analyze grammar]

vāsudevābhidhānasya ṣāḍguṇyādimahodadheḥ |
prathamaṃ lakṣaṇaṃ viddhi hṛdayādyaṅgaśabdavat || 526 ||
[Analyze grammar]

etadāgamasiddhāntaṃ śrutirūpaṃ tu viddhi tat |
eṣa kārtayugo dharamaḥ sarvadharmottamaḥ smṛtaḥ || 527 ||
[Analyze grammar]

tatastretāyugasyādau bhogamokṣaprasiddhaye |
tasmādāgamasiddhāntānniḥsṛtaṃ bahubhedakam || 528 ||
[Analyze grammar]

mantrasiddhāntasaṃjñaṃ tajjāgradvayūhādimūrtinā |
samutkīrṇaṃ dvitīyasya sātvasatasya mahātmanaḥ || 529 ||
[Analyze grammar]

tena pradyumnasaṃjñasya tena turyātmano vibhoḥ |
tena vāgīśvarākhyasya tasmādvidyākhyavigrade || 530 ||
[Analyze grammar]

saṃkrāntaṃ ca tataḥ paścādrudrādityendravahniṣu |
tathaiva nāradādyeṣu devarṣīṇāṃ gaṇeṣvapi || 531 ||
[Analyze grammar]

saṃkrātaṃ mantrasiddhāntaṃ bhedabhinnamanekadhā |
yatra śāntataraṃ vyūhaṃ śāntoditamanantaram || 532 ||
[Analyze grammar]

suṣuptisaṃjñaṃ svapnākhyaṃ jāgradvayūhaṃ yathoditam |
mūrtyantara keśavādyaṃ prādurbhāvaṃ tathāntaram || 533 ||
[Analyze grammar]

hṛtpajhapajhapīṭhādau lakṣmīpuṣṭyādiśaktibhiḥ |
lāñchanaiḥ śahkhacakrādyaiḥ garuḍapramukhairapi || 534 ||
[Analyze grammar]

bhūtasiddhādibhiḥ sāstraparyantairyajanaṃ hitam |
viśvatrātṛnṛsiṃhasya dīkṣāpūrvaṃ tathā param || 535 ||
[Analyze grammar]

vihagavyūhasūkṣmākhyamadhikāraṃ yathākramam |
samayī putrakādīnāṃ caturṇāmabhiṣecanam || 536 ||
[Analyze grammar]

tathaiva samayācāramūrtīnāṃ sthāpanakramam |
mantramaṇḍalamudrāṇāṃ kuṇḍādīnāṃ ca lakṣaṇam || 537 ||
[Analyze grammar]

karmaṇāmevamādīnāṃ vidhānaṃ yatra puṣkalam |
mantrasiddhāntasaṃjñaṃ tadbahubhedasamanvitam || 538 ||
[Analyze grammar]

paravyūhādibhedena vinaikaikena mūrtinā |
sāṅgena kevalenātha kāntāvyūhena bhūṣaṇaiḥ || 539 ||
[Analyze grammar]

tathāstrairvigrahopetairāvṛtaṃ tantrasaṃjñitam |
nṛsiṃhakapilakroḍahaṃsavāgīśvarādayaḥ || 540 ||
[Analyze grammar]

mukhyādivṛttibhedena kevalā vāṅgasaṃyutāḥ |
cakrādyastravaraiścātha būṣaṇairmakuṭādibhiḥ || 541 ||
[Analyze grammar]

kāntāgaṇaiśca lakṣmyādyaiḥ parivāraiḥ khagādikaiḥ |
pūjitā vidhinā yatra tattantrāntaramīritam || 542 ||
[Analyze grammar]

ye janmakoṭibhiḥ siddhāsteṣāmanto'tra janmanaḥ |
yasmāttasmādvivedaiṣa siddhāntākhyo yathārthataḥ || 543 ||
[Analyze grammar]

śāstramantrakriyādīnāṃ mūrtīnāṃ bhavanasya ca |
deśikasyābhijātasya yathāpūrvaṃ parigrahaḥ || 544 ||
[Analyze grammar]

tathaiva yāvatkālaṃ tu nācartavyaṃ tadanyathā |
viparīte kṛte cātra rājarāṣṭrādyanarthakṛt || 545 ||
[Analyze grammar]

tataḥ samācaredyatnāt pratiṣṭhāṃ prāk prayatnataḥ |
tataḥ siddhāntasāṅkaryaṃ na kartavyaṃ kṛtātmabhiḥ || 546 ||
[Analyze grammar]

yadyadiṣṭatamaṃ loke pūrvasiddhāvirodhi tat |
pratigrāhyamato'nyonyaviruddhaṃ saṃtyajedbudhaḥ || 547 ||
[Analyze grammar]

vaikhānaseṣu tantreṣu śaivapāśupateṣu ca |
vihitānyatrajātāni viruddhānīti kiṃ punaḥ || 548 ||
[Analyze grammar]

pañcarātravidhānena pūjyamāne pratiṣṭite |
nānyena pūjanaṃ kāryaṃ viduṣā'pi kadācana || 549 ||
[Analyze grammar]

sadbrahnaniratairmukhyaiḥ pañcarātraparāyaṇaiḥ |
pūjanīyaṃ viśeṣeṇa mukhyakalpādhikāribhiḥ || 550 ||
[Analyze grammar]

trayīdharmaratairvipraiḥ siddhānteṣvapi dīkṣitaiḥ |
sadācāraratairvātha tadalābhe'nukalpake || 551 ||
[Analyze grammar]

prāsāde sthāpito devo naikenārcyo viśeṣataḥ |
balihomādisaṃyukte vittāḍhye tvapi kiṃ punaḥ || 552 ||
[Analyze grammar]

pañcakālaratairmukhyairmantrasiddhāntavedibhiḥ |
padārthasaptakaprājñairdādaśādhyātmakovidaiḥ || 553 ||
[Analyze grammar]

trayodaśavidhe karmaṇyabhisandhiparaiḥ sadā |
karmasanyāsibhiścāptaiḥ mukhyakalpādhikāribhiḥ || 554 ||
[Analyze grammar]

tathānyairvā trayīniṣṭhaiḥ siddhāntārthaviśāradaiḥ |
samarcanīyamaniśaṃ dvicutaḥṣaḍbhiraṣṭabhiḥ || 555 ||
[Analyze grammar]

dviṣaṭṣoḍaśaviṃśadbhiścaturviṃśatibhistu vā |
teṣvekaḥ pūjayedantaḥ paryāyeṇa dinaṃ prati || 556 ||
[Analyze grammar]

dvau ca trayo vā catvāraḥ kuryurevaṃ punaḥ punaḥ |
parivārānarcayeyuranye deśikasattamāḥ || 557 ||
[Analyze grammar]

anyo'gnikāryaṃ kurvīta kuryādanyo baliṃ kramāt |
eteṣāmupakurvīrannanye bhāgavatottamāḥ || 558 ||
[Analyze grammar]

gurvādiṣṭena vidhinā kuryuranye ca sādhakāḥ |
sarvamekena vā kāryaṃ bahūnāṃ saṃyatātmanām || 559 ||
[Analyze grammar]

pravīṇānāmabhijñānāṃ dīkṣitānāmasannidhau |
vaideśikeṣu prāpteṣu bahuṣvāyatanārcane || 560 ||
[Analyze grammar]

mūlādāvāhya bimbeṣu kurvīran pratikarmaṇi |
utsavaṃ snapanaṃ yātrāṃ prabhūtānnanivedanam || 561 ||
[Analyze grammar]

tattadbimbeṣu kurvīran mantriṇo bahavo yadi |
nitye'pyevaṃ hi kurvīran pūjanaṃ vahnitarpaṇam || 562 ||
[Analyze grammar]

baliyānādikaṃ sarvamekadaiva tu mantriṇaḥ |
na doṣo'tra tu vijñeyaḥ kālakarmanimittataḥ || 563 ||
[Analyze grammar]

na gṛhe bahubhiḥ kāryaṃ nityanaimittikādikam |
ekadaivaṃ tu yajanamanyathā doṣadaṃ bhavet || 564 ||
[Analyze grammar]

taddoṣaśāntaye kuryācchāntihomasamanvitam |
yathāśakti japenmantrī mūlamantrasya sādaram || 565 ||
[Analyze grammar]

bhaktairbhāgavatairevaṃ prāsāde ca pratiṣṭhitaḥ |
samarcanīyo nityādau rājarāṣṭhrasamṛddhaye || 566 ||
[Analyze grammar]

anyaiḥ saṃpūjito devo na kadācit prasīdati |
prayacchatyaśubaṃ śaśvadviśeṣādrājarāṣṭrayoḥ || 567 ||
[Analyze grammar]

taddoṣaśāntaye kāryaṃ snapanaṃ cottamottamam |
āvāhite pratiṣṭhāyāmarcāsu jagataḥ patau || 568 ||
[Analyze grammar]

nodvāsyaḥ sarvapūjānāmāvāhya purato'rcanāt |
trikālamaṅgabimbeṣu karmārcādiṣu satsvapi || 569 ||
[Analyze grammar]

āvāhya pūjayenmūlādviśeṣeṣvapi kāryataḥ |
tattatkarmāvasāne tu punarmūle niyojayet || 570 ||
[Analyze grammar]

yadyanyathā kṛte'rcāsu mūlamāvāhanādike |
śāntaye snapanaṃ kuryāt adhamādhamasaṃjñitam || 571 ||
[Analyze grammar]

prāyaścitteṣu sarveṣu doṣagauravalāghavam |
samīkṣya cāṅkurānarpya puṇyāhoktipurassaram || 572 ||
[Analyze grammar]

catuḥsthānārcanaṃ caiva mahatā haviṣārcanam |
snapanaṃ japasaṃyuktamācāryāṇāṃ ca dakṣiṇām || 573 ||
[Analyze grammar]

gobhūhemādidānaṃ ca pañcakālajñabhojanam |
kāraye cca yathāśakti mukhyakalpe viśeṣataḥ || 574 ||
[Analyze grammar]

pūjanaṃ snapanaṃ homamanukalpe samācaret |
atikrūrairavācyaistu bhuvaṃ doṣaiśca dūṣitām || 575 ||
[Analyze grammar]

khananādyaiśca saṃśodhya daśabhirvidhicoditaiḥ |
yathāvat karṣayitvā tu ratnakāñcanajaṃ rajaḥ || 576 ||
[Analyze grammar]

vikīrya sarvato dikṣu juhuyāttatra śāntaye |
devālayeṣu śūnyeṣu mahāsnānādikaṃ caret || 577 ||
[Analyze grammar]

svatantraparatantreṣu śūnyagrāmādivāstuṣu |
mārjanālepanābyāṃ ca gavyairabhyukṣaṇena ca || 578 ||
[Analyze grammar]

saṃśodhya tattanmadhye tu vāpayedgavyapañcakam |
balidānaṃ prakurvīta vāstudevagaṇasya ca || 579 ||
[Analyze grammar]

gobhūhemādikaṃ dadyādagurvādīnāṃ yathābalam |
bhūpatiḥ satvaniṣṭhastu prajāpālanatatparaḥ || 580 ||
[Analyze grammar]

dvijendraḥ pañcakālajñaḥ prayatnācchāntimācaret |
anyathā yadyupekṣeta śāntikarma narādhipaḥ || 581 ||
[Analyze grammar]

svamātmānaṃ svarāṣṭraṃ ca svakośaṃ vāhanādikam |
kaḷatraputrapautrāṃśca nāśayatyavisaṃśayam || 582 ||
[Analyze grammar]

tasmādetāni rakṣeta bhūpatirbūtitatparaḥ |
svabudhyā parabudhyā vā kṛte vāpadi saṃkaṭe || 583 ||
[Analyze grammar]

tulāpuruṣadānena suvarṇenopaśāmyati |
tathā hiraṇyagarbhasthaḥ kuryāddānamalolupaḥ || 584 ||
[Analyze grammar]

kāle kāle viśeṣeṇa brāhnaṇānāmanujñayā |
samaṭhaṃ sāgrahāraṃ ca prāsādaṃ parikalpya ca || 585 ||
[Analyze grammar]

sarvadevamayo devaḥsarvavedamayo hariḥ |
sarvayajñamayo viṣṇuḥ sarvalokamayo vibhuḥ || 586 ||
[Analyze grammar]

sarvadharmamayo'nantaḥ sarvabhūtamayo dhruvaḥ |
sarvatīrthamayo yogī pratiṣṭhāpyo vidhānataḥ || 587 ||
[Analyze grammar]

anyatra vitate kuṇḍe yathābhimatamekhale |
pāvanairvaiṣṇavaiḥ sarvadoṣaghnaiḥ śruticoditaiḥ || 588 ||
[Analyze grammar]

mantraiḥ prayogakuśalaiḥ juhuyurbrāhnaṇottamāḥ |
divyantarikṣabhaumeṣu mahotpāteṣu satsvapi || 589 ||
[Analyze grammar]

śāntirevaṃ vidhānena kartavyā bhūtimicchatā |
bahunātra kimuktena mune sarvāghanāśanam || 590 ||
[Analyze grammar]

saudarśanamahāyantrasthāpanaṃ viṣaye svake |
vidhānaṃ paramaṃ viddhi rājarāṣṭrābhivardhanam || 591 ||
[Analyze grammar]

lohena vā sacchilayā prakalpya |
sudarśanaṃ yantravarasya madhye |
tasyāparāṅge nṛhariṃ vidhāya |
karāmbujaiścakradharaiścaturbhiḥ || 592 ||
[Analyze grammar]

garbhāvṛtidvāri gavākṣayukta |
prāsādamadhye vidhivanniveśya |
samarcayedyo vijayī sa bhūtvā |
bhunakti bhogānakhilānihaiva || 593 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Parameshara-samhita Chapter 19

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: