Paramesvara-samhita [sanskrit]

67,204 words | ISBN-13: 9788179070383

The Sanskrit text of the Paramesvara-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. Topics include meditation on mantras, architectural material for buildings, image-worship and philosophy. The rules of Paramesvara-samhita (similar in nature to the Paushkara-samhita) is today followed in the Shrirangam temple. Alternative titles: Parameśvarasaṃhitā (परमेश्वरसंहिता), Parameśvara-saṃhitā (परमेश्वर-संहिता), Parameshvarasamhita, Parameshvara, Paramesvarasamhita.

śrīḥ |
aṣṭādaśo'dhyāyaḥ |
sanakaḥ |
nityanaimittikādyeṣu yāgeṣu vadatāṃ vara |
mānaṃ tu prāpaṇādīnāṃ śrotumicchāmi tadvada || 1 ||
[Analyze grammar]

śāṇḍilyaḥ |
nitye naimittike kāmye prāyaścitte tathaiva ca |
mānaṃ navavidhaṃ vipra śrṛṇu mukhyānukalpayoḥ || 2 ||
[Analyze grammar]

kramāt prāpaṇapūrvāṇāṃ dravyāṇāmuttamādikam |
atraikamūrterekasmin kāle bhāradvayena tu || 3 ||
[Analyze grammar]

kalpayet prāpaṇaṃ caitaduttamottamasaṃjñitam |
ekaikaṃ droṇamānena kṛmāddhrāsaṃ samācaret || 4 ||
[Analyze grammar]

adhamādhamasaṃjñaṃ syādyatā droṇacatuṣṭayam |
mukhyakalpamimaṃ viddhi anukalpaṃ śraṇuṣva me || 5 ||
[Analyze grammar]

mukhyamūrtestvathaikasmin yāge bhāreṇa kalpitam |
uttamottamasaṃjñaṃ tu prāpaṇaṃ dvijasattama || 6 ||
[Analyze grammar]

āḍhakadvayahīnaṃ tadbhaveduttamamadhyamam |
adhamādhamakaṃ yāvadevaṃ hvāsaṃ samācaret || 7 ||
[Analyze grammar]

yathā droṇadvayaṃ vipra adhamādhamasaṃjñitam |
yadvāḍhakadvayaṃ proktamadhamādhamasaṃjñitam || 8 ||
[Analyze grammar]

krameṇa tasmādārabhya droṇārdhaṃ vardhayeddvija |
athottamottamaṃ vipra sārdhadroṇacatuṣṭayam || 9 ||
[Analyze grammar]

kuryādāḍhakamātraṃ tu prāpaṇaṃ saṃkaṭe sati |
puruṣāśanamātraṃ vā bhaved dravyānurūpataḥ || 10 ||
[Analyze grammar]

āḍhakadvayamānena tadardhenāthavā dvija |
pṛthakpātreṣu nirdiṣṭaṃ yāvadbhāradvayāvadhi || 11 ||
[Analyze grammar]

nitye naimittike kāmyaprāyaścittākhyayorapi |
vidhireṣa samānaḥ syādata ūrdhvaṃ mahāhaviḥ || 12 ||
[Analyze grammar]

daśaikabhāramātraṃ tu utamottamasaṃjñitam |
mahodano'nukalpe tu bhārai ka hrāsamācaret || 13 ||
[Analyze grammar]

adhamādhamaparyantamasmin bhāradvayaṃ yathā |
yadvā viṃśatibhāraṃ tu uttamottamasaṃjñitam || 14 ||
[Analyze grammar]

bhāradvayadvayahrāsaṃ yathā syādadhamādhame |
caturbhārapramāṇaṃ tu mukhyakalpe vidhiṃ śrṛṇu || 15 ||
[Analyze grammar]

ekabhāravihīnaistu triṃśadbhāraiḥ prakalpitam |
uttamottamasaṃjñaṃ tu bhārāṇāṃ tu trayaṃ trayam || 16 ||
[Analyze grammar]

hrāsayetkramayogena yathā syādadhamādhame |
pañcabhārapramāṇaṃ tu evaṃ vā parikalpayet || 17 ||
[Analyze grammar]

pañcāśadbhāramātraṃ syāt uttamottamasaṃjñitam |
pañcapañcaparityāgādevaṃ navavidhaṃ bhavet || 18 ||
[Analyze grammar]

daśabhārapramāṇaṃ tu yathā syādadhamādhame |
asmādūrdhvaṃ tu gṛhnīyānmahodanavidhau dvija || 19 ||
[Analyze grammar]

sahasrabhāraparyantaṃ vibhavecchānurūpataḥ |
mātrārthaṃ taṇḍulaṃ śreṣṭhamāḍhakatrayakalpitam || 20 ||
[Analyze grammar]

adhamādhamaparyantaṃ prasthaṃ prasthaṃ tu hrāsayet |
mukhyakalpe bhavecchreṣṭhaṃ sārdhadroṇavinirmitam || 21 ||
[Analyze grammar]

prasthadvayadvayahrāsamācarettu yathākramam |
adhamādhamamānaṃ syādyathā droṇārdhakalpitam || 22 ||
[Analyze grammar]

adhamāḍhakamānasya haviṣo mukhyakalpane |
mātrārthaṃ taṇḍulaṃ prasthaṃ tadardhamanukalpake || 23 ||
[Analyze grammar]

havirnṛddhikameṇaiva mātrāvṛddhiṃ samācaret |
adhamasyaikakalpe tu droṇārdhaṃ parikalpayet || 24 ||
[Analyze grammar]

mātrārthamanukalpe tu āḍhakaṃ parikalpayet |
taṇḍulāddviguṇaḥ śālirmātrā syāduttamottamā || 25 ||
[Analyze grammar]

samānā madhyamā proktā tadardhā kīrtitādhamā |
śālivatkalpitavyā syādvījamātrā tridhā sthitā || 26 ||
[Analyze grammar]

vījānāmapyabhāve tu mudgamekaṃ praśasyate |
vījeṣvekatamaṃ vāpi tattatkālānurūpataḥ || 27 ||
[Analyze grammar]

taṇḍulena samā mukhyā tilamātrā prakīrtitā |
tadardhā madyamā proktā pādamānā kanīyasī || 28 ||
[Analyze grammar]

yathā vibhavamānaḥ syādriktavittāḍhyamānayoḥ |
śālimātrā na kartavyā yāge snapanavarjite || 29 ||
[Analyze grammar]

anyā mātrāḥ prakalpyāḥ syuḥ sarvasminnarcanāvidhau |
mukhyamūrtyucitānmānādadhikena na kalpayet || 30 ||
[Analyze grammar]

pramāṇenāṅgabimbānāṃ sarvaṃ tu havirādikam |
tadyāpyadhikakālaṃ tu havirādyaṃ na kalpayet || 31 ||
[Analyze grammar]

annādāḍhakamānātsyāt puruṣāśanamātrakāt |
prāsādayajane hrāsaṃ na kadācit samācaret || 32 ||
[Analyze grammar]

mātrā taṇḍulamānaṃ ca śālimānaṃ tathaiva ca |
na hrāsayenmuniśreṣṭha mānādāḍhakanirmitāt || 33 ||
[Analyze grammar]

svagṛhe yajane kuryādvibhavecchānerūpataḥ |
ājyādīnāmatho mānaṃ vakṣye tadavadhāraya || 34 ||
[Analyze grammar]

annasyāḍhakamānasya ghṛtaṃ tu kuḍubatrayam |
uttamottamasaṃjñaṃ tu mukhyakalpakrameṇa tu || 35 ||
[Analyze grammar]

ekaikamuṣṭihānyā tu navadhaitat prakīrtitam |
anukalpe ghṛtaṃ vipra sārdhaṃ tu kuḍubaṃ bhavet || 36 ||
[Analyze grammar]

ardhārdhamuṣṭihānyā tu taccāpi navadhā smṛtam |
dviguṇaṃ ghṛtamānaṃ syāt mudgānnaparikalpane || 37 ||
[Analyze grammar]

annavṛddhikrameṇaiva ghṛtavṛddhiṃ samācaret |
karmavyānyupadaṃśārthaṃ mūlāni ca phalāni ca || 38 ||
[Analyze grammar]

viṃśatpalāni proktāni uttamottamasaṃjñayā |
annasyāḍhakamānasya mukhyakalpakrameṇa tu || 39 ||
[Analyze grammar]

ekaikapalahānyā tu tadetannavadhā bhavet |
uttamaṃ dvādaśapalamanukalpe krameṇa tu || 40 ||
[Analyze grammar]

ekaikapalahāniḥ syādadhamādhamapaścimam |
mudgabhedopadaṃśastu āḍhake ghṛtamānavat || 41 ||
[Analyze grammar]

mudgānne mudgamānastu taṇḍulena samo bhavet |
mukhyaḥ pādavihīnastu madhyamaḥ parikīrtitaḥ || 42 ||
[Analyze grammar]

ardhamāno'dhamaḥ proktastasmānna hrāsamācaret |
nālikeraphalaṃ caikamāḍhakasya prakīrtitam || 43 ||
[Analyze grammar]

tadardhaṃ madhyamaṃ proktaṃ tadardhamadhamaṃ bhavet |
lavaṇaṃ ca marīcādi yathāyogaṃ samācaret || 44 ||
[Analyze grammar]

taṇḍulādaṣṭaguṇitaṃ payaḥ syāt pāyasodane |
madhyamaṃ pādahīnaṃ syādadhamaṃ syāttadardhakam || 45 ||
[Analyze grammar]

kṣīrābhāve nālikerapayasā parikalpayet |
ubhayoḥ payasorvāpi miśraṇaṃ samamānayoḥ || 46 ||
[Analyze grammar]

guḍābrasyāḍhakasyātha gulānāṃ triṃśataṃ palam |
uttamaṃ viṃśatiścaiva madhyame daśamaṃ bhavet || 47 ||
[Analyze grammar]

taṇḍulādardhamāno vā mudgabhedastadardhakaḥ |
athavā samamāno vā pāyasānnaguḷānnayoḥ || 48 ||
[Analyze grammar]

ekaṃ cāpūpamānaṃ syāt kuḍubadvayakalpitam |
mukhyaṃ tadardhaṃ madhyaṃ syāttadardhamadhamaṃ bhavet || 49 ||
[Analyze grammar]

mudgabhedastaṇḍulārdhastatpādo vā yathāruci |
ekasyāpūpamānasya ṣaṭpalaṃ tu guḷaṃ bhavet || 50 ||
[Analyze grammar]

athavaikapalaṃ vāpi saṃkaṭe parikalpayet |
nāḷikerapalaṃ caikaṃ tadardhaṃ pādameva vā || 51 ||
[Analyze grammar]

ekasyāpūpamānasya yathāpākaṃ ghṛtaṃ bhavet |
lavanaṃ ca marīcādyaṃ yathāyogaṃ tu pūrvavat || 52 ||
[Analyze grammar]

śatatrayaṃ ṣaṣṭyadhikamapūpānāṃ taduttamam |
catvāriṃśatkramāddhrāse catvāriṃśattathāntime || 53 ||
[Analyze grammar]

pūgīphalāni tāmbūlīdalāścāśītisaṅkhyayā |
evaṃ prakalpitaṃ brahnannekaṃ tāmbūlamucyate || 54 ||
[Analyze grammar]

tasmānnyūnaṃ na kartavyaṃ prāsādeṣu kadācana |
mukhyakalpe dvisāhasraṃ kramukīphalamucyate || 55 ||
[Analyze grammar]

tasmāddviguṇamānaṃ tu tāmbūlīdalamīritam |
uttamottamametattu aśītirdvicatuḥkramāt || 56 ||
[Analyze grammar]

hrāsayedubhayaṃ vipra yathā syādadhamādhame |
śatāni sapta viṃśacca phalāni syurdalāni ca || 57 ||
[Analyze grammar]

caturdadaśaśatāni syuścatvāriṃśacca sattama |
ekasya tāmbūlakasya ahgānāṃ mānamucyate || 58 ||
[Analyze grammar]

elālavaṅgalakkolajātīnāṃ niṣkapādakam |
mānaṃ syāccandanasyāpi cūrṇasyāpi tathaiva ca || 59 ||
[Analyze grammar]

karpūramaṣṭamānaṃ tu nāḷikeraphalārdhakam |
mātuḷaṅgaphalārdhaṃ ca tailamuṣṭyaṣṭamāṃśakam || 60 ||
[Analyze grammar]

evameva krameṇaiva hyaṅgānāṃ vṛddhimācaret |
uttamottamapūjāyāṃ candanaṃ dvipalaṃ bhavet || 61 ||
[Analyze grammar]

sapādaṃ mukhyakalpe tu dvidviniṣkavihīnakam |
adhamādhamakaṃ yāva danukalpe śrṛṇuṣva me || 62 ||
[Analyze grammar]

palamekaṃ saniṣkaṃ syānniṣkaikaṃ hrāsayet kramāt |
candanaṃ niṣkamānaṃ tu yathā syādadhamādhame || 63 ||
[Analyze grammar]

snapane candanaṃ mānaṃ mukhyakalpe'vadhāraya |
aṣṭādaśapalaṃ mānamuttamottamasaṃjñitam || 64 ||
[Analyze grammar]

paladvayadvayahrāso yāvat syādadhamādhamam |
anukalpe nava palaṃ snapane candanaṃ bhavet || 65 ||
[Analyze grammar]

home candanamānaṃ tu pūjoktādardhakaṃ bhavet |
tadardhaṃ vā yathāyogaṃ bāhlike mānamucyate || 66 ||
[Analyze grammar]

pūjācandanavanmānaṃ mukhyakalpānukalpayoḥ |
tathā karpūramānaṃ tu tadardhaṃ vā dvijottama || 67 ||
[Analyze grammar]

āḍhakaṃ haimamudakaṃ kuḍubadvayasaṃyutam |
kuḍubadvayadvayahrāsamācaredantimāvadhi || 68 ||
[Analyze grammar]

mukhyakalpamimaṃ viddhi hyanukalpe tadardhakam |
kṛṣṇāṅgarāgaṃ mukhye tu sārdhaniṣkacatuṣṭayam || 69 ||
[Analyze grammar]

niṣkārdhakramahrāsena navadhā parikīrtititam |
anukalpe tadardhena navadhā mānamīritam || 70 ||
[Analyze grammar]

kṛṣṇāṅgarāgavanmānaṃ bhavenmṛgamadasya ca |
kastūrikāyāsca tathā mānaṃ navavidhaṃ bhavet || 71 ||
[Analyze grammar]

dravyāṇāṃ snapanoktānāṃ niṣkāṣṭādaśakaṃ tu vā |
navakaṃ vottamotkṛṣṭaṃ yathā syādadhamādhamam || 72 ||
[Analyze grammar]

niṣkadvayaṃ tathaikaṃ vā bhavettatkalpayettathā |
evaṃ vijñāya mānādyaṃ saṃskṛtya havirādikam || 73 ||
[Analyze grammar]

ārādhayeddeśikendro yathā śāstroditakramāt |
ācāryaḥ sādhako vā'nnaṃ pācayetpācakaiḥ sadā || 74 ||
[Analyze grammar]

svayaṃ vā |pi yathāyogaṃ mantrajñānāmasannidhau |
teṣāmācāryapūrvāṇāṃ saṅkhyāniyama ucyate || 75 ||
[Analyze grammar]

śrīraṅgākhyavimānādau svayaṃ vyakte mahāmate |
prāsāde ca tathā siddhaiḥ vibudhaiśca pratiṣṭhite || 76 ||
[Analyze grammar]

ācāryān śāstravihitāṃścaturaḥ parikalpayet |
aṣṭau dvādaśa ṣaḍvātha kalpyāḥ syuḥ pañca vā mune || 77 ||
[Analyze grammar]

pradhānaguruṇā sārdhaṃ kalpyā hyekottarāstu vā |
yathā vihitasaṅkhyā vā saha tena mahāmune || 78 ||
[Analyze grammar]

evameva bhavet saṅkhyā ṛṣibhiḥ parikalpite |
manuṣyanirmite sthāne'pyevabheva samācaret || 79 ||
[Analyze grammar]

ācāryāṇāṃ yathoktānāṃ yogyānāmapyasannidhau |
ācāryāstu trayaḥ kalpyāḥ dvāveko vā mahāmate || 80 ||
[Analyze grammar]

mūlabimbādi pūjārthamācāryā mukhyakalpake |
kalpyāḥ sādhakamiśrā vā madhyakalpe'nukalpake || 81 ||
[Analyze grammar]

kevalāḥ sādhakāḥ kalpyā yathā vihitasaṅkhyayā |
catvāraḥ sādhakāḥ kalpyāḥ ṣaḍaṣṭau dvādaśāthavā || 82 ||
[Analyze grammar]

ṣoḍaśāthāpi vibhave nānyathā parikalpayet |
svayaṃvyaktādikeṣvevaṃ kalpyāḥ pañcavidheṣvapi || 83 ||
[Analyze grammar]

sthāneṣu mānuṣeṣvadya viśeṣaḥ parikīrtyate |
vyāmiśrayājibhirvarṇaiḥ sthāne tu parikalpyate || 84 ||
[Analyze grammar]

evaṃ vihitasaṅkyāḥ syurācāryāḥ sādhakāstathā |
mukhyakalpe'nukalpe tu kevalārādhakān daśa || 85 ||
[Analyze grammar]

yathoktasaṅkhyairācāryaiḥ sahitān parikalpayet |
mūlabimbasya pūjārthaṃ tadevaṃsaṅkhyakāstute || 86 ||
[Analyze grammar]

kalpane pañcasaṅkhyāyāstathā pañcadaśa smṛtāḥ |
teṣāṃ tu deśikendrāṇāmekadvitritvakalpane || 87 ||
[Analyze grammar]

ekādaśa dvādaśa ca trayodaśa ca te kramāt |
tasmādārādhakānāṃ tu daśasaṅkhyāṃ tu kevalām || 88 ||
[Analyze grammar]

na kalpayettu sarvatra tasmācchāstroktamācaret |
mānuṣyādvyatirikteṣu svayaṃ vyaktādiṣu dvija || 89 ||
[Analyze grammar]

yathā vihitasaṅkhyāḥ syurācāryāssādhakāstathā |
nitye naimittike kāmye prāyaścitte'pi sarvadā || 90 ||
[Analyze grammar]

daśasaṅkhyā na kalpyā syāt uktanyāyena kalpayet |
mūlabimbādipūjārthaṃ tathā bāhyasthamūrtiṣu || 91 ||
[Analyze grammar]

kṛte sati mahān doṣastadā syādrājarāṣṭrayoḥ |
mahadbhayaṃ syāt sthānasya kartuḥ kārayitustathā || 92 ||
[Analyze grammar]

tasmāduktena mārgeṇa tattatsaṅkhyāḥ prakalpayet |
parivāreṣu yāgaḥ syāccaturbhirvā ṣaḍaṣṭabhiḥ || 93 ||
[Analyze grammar]

dvādaśabhiḥ ṣoḍaśabhiḥ sādhakaiḥ parikalpitaiḥ |
gopure maṇḍape sāle prāṅkaṇe mālikādike || 94 ||
[Analyze grammar]

sthāpitaṃ vaibhavaṃ mūrtaṃ prādurbhāvaṃ tu vā dvija |
prādurbhāvāntaraṃ mukyaṃ yadyanmūrtaṃ pratiṣṭhitam || 95 ||
[Analyze grammar]

tattadyāge'tha catvāraḥ ṣaḍaṣṭau dvādaśātha vā |
saṅkalpyāḥ sādhakā vipra kalpyāḥ ṣoḍaśa vā dvija || 96 ||
[Analyze grammar]

ta eva parivārārthaṃ kalpanīyāstu vā dvija |
gopurādau sthāpiteṣu bimbeṣvapi sadārcane || 97 ||
[Analyze grammar]

deśikā eva saṃkalpyāḥ tadyogyānāmasannidhau |
parivārapade yogyā ananyā brāhnaṇā dvija || 98 ||
[Analyze grammar]

dīkṣitā brāhnaṇā vāpi karmajñāḥ karmakauśalāḥ |
śrīraṅgādau svayaṃ vyakte sthāne tu paricārakāḥ || 99 ||
[Analyze grammar]

aśītisaṅkhyāsaṅkhyātāḥ pācakāśca ta eva hi |
siddhapratiṣṭite sthāne saptatyeva tu te smṛtāḥ || 100 ||
[Analyze grammar]

devapratiṣṭhite ṣaṣṭirdvāviṃśadṛṣikalpite |
manuṣyanirmite syāne triṃśadviṃśattathāpi vā || 101 ||
[Analyze grammar]

athabā bhāramātrānnapacanādiṣu karmasu |
ekāyanā dīkṣitā vā catvāro vā trayo'pi vā || 102 ||
[Analyze grammar]

evaṃ bhārānusāreṇa krameṇa parivardhayet |
yathā syādṛtubhāreṣu dvādaśāṣṭādaśa dvija || 103 ||
[Analyze grammar]

ekastu kalpanīyaḥ syāttāmvūlāpūpasādhane |
ekastu kalpanīyo'ntaḥ paricārakakarmaṇi || 104 ||
[Analyze grammar]

catvāriṃśatsamākhyātāḥ tadevaṃ paricārakāḥ |
pakṣabhārodanānāṃ tu sādhane tu caturguṇāḥ || 105 ||
[Analyze grammar]

apūpasādhane dvau tu dvau tu tāmbūla sādhane |
catvārastu tathātvantaḥ paricārakakarmaṇi || 106 ||
[Analyze grammar]

evaṃ tvaśītisaṅkhyāḥ syuḥ pakṣabhārānnasādhane |
vardhayedata ūrdhvaṃ ca tattadbhārānusārataḥ || 107 ||
[Analyze grammar]

hrāsastadanusāreṇa kartavyo'bhyūhya sarvadā |
evaṃ syādbhāramātre tu trayāṇāṃ parikalpane || 108 ||
[Analyze grammar]

caturṇāṃ kalpane vā'pi tatkrameṇa vivardhayet |
sādhakāḥ pācakāścaiva hyācāryavaśavartinaḥ || 109 ||
[Analyze grammar]

ācāryasādhakānāṃ ca ājñāsandhāraṇodyatāḥ |
sarvadā pācakāḥ sarve bhaveyuḥ paricārakāḥ || 110 ||
[Analyze grammar]

pācakā eva śāstreṣu kīrtyante paricārakāḥ |
antaraṅgā bahiraṅgā dvividhāḥ paricārakāḥ || 111 ||
[Analyze grammar]

antaraṅgāstu saṃproktāḥ pācakāḥ paricārakāḥ |
bahiraṅgāstu saṃproktāḥ puṣpādyāharaṇodyatāḥ || 112 ||
[Analyze grammar]

anye'pi ye nibaddhāḥ syustattatkarmānurūpataḥ |
te'pi sarve yathāyogamācāryavaśavartinaḥ || 113 ||
[Analyze grammar]

vāhakā gāyakāścaiva pācakoktakrameṇa tu |
vardhanīyā yathāyogamanye syuḥ karmakāriṇaḥ || 114 ||
[Analyze grammar]

ācāryāścaiva catvāraḥ tathā ṣoḍaśa sādhakāḥ |
aśītisaṅkhyāsaṅkhyātāḥ pācakāḥ paricārakāḥ || 115 ||
[Analyze grammar]

evamekāyanānāṃ tu catuḥ saṅkhyāprakalpanam |
mukhyakalpamimaṃ viddhi tadabhāve mahāmate || 116 ||
[Analyze grammar]

teṣāṃ dīkṣitamiśrāṇāṃ kalpanaṃ madhyakalpanam |
adhamaṃ kalpanaṃ viddhi sahkhyāsvanyāsvapi dvija || 117 ||
[Analyze grammar]

mukhyādipravibāgatvamevamabhyūhya kalpayet |
putradīkṣābhiṣekeṇa saṃskṛtāṃstatra kalpayet || 118 ||
[Analyze grammar]

samaye dīkṣābhiṣeke saṃskṛtān vā na cānyathā |
ācāryaiḥ sādhakāścaiva kevalāstvathavā dvija || 119 ||
[Analyze grammar]

bahiraṅgeṣu sarveṣu kalpyāḥ samayadīkṣitāḥ |
yayā kayā ca vidhayā dīkṣitā'hīkṣitāstu vā || 120 ||
[Analyze grammar]

bhūyaḥ kaścidviśeṣo'yaṃ kathyate tamimaṃ śrṛṇu |
sanakaḥ |
munīmdra prāpaṇādīnāṃ saṅkhyāmānamudāhṛtam || 121 ||
[Analyze grammar]

idānīṃ saviśeṣeṇa caiteṣāṃ mānalakṣaṇam |
śālimudgādibhedaṃ ca sādhanaṃ mantrapūrvakam || 122 ||
[Analyze grammar]

nivedanaprakāraṃ ca kāriṇāṃ saṃpradānakam |
yathāvat sarvamevaitat pṛcchato me prakāśaya || 123 ||
[Analyze grammar]

śāṇḍilyaḥ |
śrṛṇu samyak pravakṣyāmi yathā pṛṣṭaṃ tvayā mune |
yena saṃsādhitenaiva saṃpūrṇaṃ pūjanaṃ bhavet || 124 ||
[Analyze grammar]

nityaṃ naimittikaṃ kāmyaṃ trividhaṃ havirucyate |
prathamaṃ nityayāge tu haviṣo lakṣaṇaṃ śrṛṇu || 125 ||
[Analyze grammar]

svahastenāṣṭatālocco yaḥ sa madhyamapūruṣaḥ |
tasya deśikamukhyasya madhyamāṅgulisaṃbhavaḥ || 126 ||
[Analyze grammar]

dviparvasrāviṇī binduḥ dvātriṃśadbindubhistruṭiḥ |
truṭidvayaṃ tathā śuktistaddvayaṃ prasṛtaṃ bhavet || 127 ||
[Analyze grammar]

prasṛtābhyāṃ prakuṃjaṃ tu taddvayaṃ kuḍubaṃ bhavet |
mānikā kuḍubābyāṃ tu prasthaṃ tanmānikādvayam || 128 ||
[Analyze grammar]

्parasthadvayaṃ śamaṃ proktaṃ taddvayaṃ cāḍhakaṃ bhavet |
śivamāḍhakayugmaṃ tu droṇaṃ taddviguṇaṃ bhevat || 129 ||
[Analyze grammar]

droṇadvayaṃ tu ravārī syāt tattrayaṃ bhāramucyate |
śālitaṇḍulamudgādi dadhikṣīrādikānyapi || 130 ||
[Analyze grammar]

proktenānena mīyante haviṣpākādikarmasu |
catvāro vrīhayaḥ kuṃjaḥ te'ṣṭau māñjiṣṭhamucyate || 131 ||
[Analyze grammar]

tatchataṃ ṣaṣṭiradhikaṃ niṣkaṃ niṣkāṣṭakaṃ palam |
candanādīni gandhāni guḷakhaṇḍayutāni ca || 132 ||
[Analyze grammar]

kadaḷīpanasāmrāṇi kūṣmāṇḍapramukhāni ca |
tulayā tulitāni syuḥ yathoktapalamānataḥ || 133 ||
[Analyze grammar]

jñātvaivaṃ niyataṃ mānaṃ haviṣāṃ sādhanāya ca |
śālimudgayavā māṣā godhūmāśca priṅgayavaḥ || 134 ||
[Analyze grammar]

tilāḥ sapta ime grāhnā grāmyā vai carukarmaṇi |
veṇuśyāmākanīvārā jarttilāśca gavīdhukāḥ || 135 ||
[Analyze grammar]

markaṭāḥ kanakāḥ sapta vijñeyāstu vanodbhavāḥ |
śālayasteṣu mukhyāḥ syustadanyāstadabhāvataḥ || 136 ||
[Analyze grammar]

raktaśālyo mahāśālyaḥ kaḷamā gandhaśālayaḥ |
śvetaśālyaḥ saśūkāśca hemābhā garbhaśālayaḥ || 137 ||
[Analyze grammar]

sukumārāśca sūkṣmāśca daśaitāḥ śālayaḥ smṛtāḥ |
antarbhedāśca bahavaḥ saptamudgā udāhṛtāḥ || 138 ||
[Analyze grammar]

mudnāḥ kṛṣṇāśca hemāśca śvetāḥ pītā mahattarāḥ |
añjanābhāśca saptaite antarbhedā udāhṛtāḥ || 139 ||
[Analyze grammar]

śvetāḥ kṛṣṇāśca pītāśca vanyāścaiva mahātilāḥ |
tilānāṃ pañcabhedāstu grāhyāḥ syuḥ parikīrtitāḥ || 140 ||
[Analyze grammar]

upāhṛtāni kedārād daivīyācca kṛṣīvalaiḥ |
śālimudgādibhedāni karmaṇyānyarcane vibhoḥ || 141 ||
[Analyze grammar]

avapannādibhirdoṣairaṣṭabhirvarjitāni ca |
ānayedavaghātārthaṃ avaghātagṛhe purā || 142 ||
[Analyze grammar]

gomayena samālipte sudhādyaiḥ parimaṇḍite |
śodhite śatadhāreṇa pavitreṇa kuśāmbubhiḥ || 143 ||
[Analyze grammar]

sthale praṇavamuccārya prāṅmukhairvā'pṣudaṅmukhaiḥ |
dīkṣitairniyatairviprairdhṛtacakrādilakṣaṇaiḥ || 144 ||
[Analyze grammar]

susnātairlohadārvaśmamṛṇmayāni samantataḥ |
sthāpayitvolūkhalāni kṣāḷitaiḥ khādirairdṛḍhaiḥ || 145 ||
[Analyze grammar]

musalairavahanyuste dvādaśākṣaravidyayā |
nistuṣānniṣkaṇān kṛtvā taṇḍulān sūrpakoṭaraiḥ || 146 ||
[Analyze grammar]

taistāvadavahantavyā yāvanmuktāphalaprabhāḥ |
akhaṇḍitāścānaṇavaḥ kṛṣṇabinduvivarjitāḥ || 147 ||
[Analyze grammar]

mudgabhedāstathā kāryāḥ sāravantaśca nistuṣāḥ |
sādhvībhibrāhnaṇībhirvā dīkṣitānāmabhāvataḥ || 148 ||
[Analyze grammar]

śūdrairvā dīkṣitairdevadāsībhirdevasajhani |
haviḥpākādikarmārthaṃ kāryā'vahananakriyā || 149 ||
[Analyze grammar]

vaiṣṇavānāṃ gṛhe śuddhe dīkṣitānāṃ gṛhe'pi vā |
taṇḍulāṃstu pragṛhṇīyādvidhikṣuṇṇāṃstu deśikaḥ || 150 ||
[Analyze grammar]

akaṇānatuṣāneva krimihīnānapi kramāt |
keśapāṣāṇahīnāṃstu prāṇyaṅgarahitāṃstathā || 151 ||
[Analyze grammar]

bhasmāṅgāravihīnāṃstu abhagnānalaghūnapi |
kaṇaistu bhavati vyādhistuṣairdāridyrakaṃ bhavet || 152 ||
[Analyze grammar]

kṛmibhiḥ putranāśaḥ syāt keśairdāravināśanam |
pāṣāṇairmaraṇaṃ viddhi aśanyā vahninā jalaiḥ || 153 ||
[Analyze grammar]

prāṇyaṅgairvyādhayaḥ proktā bhasmanā kalaho dhruvaḥ |
aṅgārairvahninā bātho bhagne bhaṅgastu vigrahe || 154 ||
[Analyze grammar]

pravāso laghubiścaiva tassmāttān parivarjayet |
saṃbhārānakhilāneva prāksaṃkalpitasaṃmatān || 155 ||
[Analyze grammar]

saṃbhṛtya deśikāssārdhaṃ sādhakaiḥpācakairapi |
avaghātagṛhaṃ prāpya tatrasthaṃ taṇḍulādikam || 156 ||
[Analyze grammar]

brahnaśukramivetyuktvā netreṇevāvalokayet |
prāgvat saṃśodhayettāni dahanāpyāyanādibhiḥ || 157 ||
[Analyze grammar]

paida lādiṣu śuddheṣu pātreṣu vitateṣvapi |
pacanārthaṃ sumuddhṛtyaṃ tat sarvaṃ taṇḍulādikam || 158 ||
[Analyze grammar]

tattatpātrasamuddhāre nipuṇaiḥ paricārakaiḥ |
susnātaiśca suveṣaiśca vastreṇācchāditānanaiḥ || 159 ||
[Analyze grammar]

ānayet pacanāgāraṃ śaṅkhatūryādimaṅgaḷaiḥ |
dvārasyottarapārśve tu gomayenopalepite || 160 ||
[Analyze grammar]

pradeśe nikṣipettāni bhājanāni yathākramam |
guḷopadaṃśapūrvāṇi lavaṇādirasāni ca || 161 ||
[Analyze grammar]

vinyasedvāyudigbhāge dadhikṣīraghṛtāni ca |
rnidadyānnairṛte bhāge homopakaraṇānyapi || 162 ||
[Analyze grammar]

caturbhirvyāpakairmantraiḥ vastrapūtena vāriṇā |
kṣāḷayitvā caturdhā ca yathā syāttaṇḍulādiṣu || 163 ||
[Analyze grammar]

śilāśakalanirmuktaṃ nistuṣaṃ niṣkaṇaṃ yathā |
apakvavrīhyavahatataṇḍulenaiva sādhitam || 164 ||
[Analyze grammar]

gavyadugdhājyasaṃpṛktaṃ guḷakhaṇḍapalānvitam |
akṣāralavaṇopetaṃ devānāṃ havirucyate || 165 ||
[Analyze grammar]

tadeva paramānnaṃ syāt kṣīrājyaguḍapācitam |
ghṛtasiktaṃ tu śuddhānnamabhāve havirucyate || 166 ||
[Analyze grammar]

akṣāralavaṇaṃ siddhaṃ guḷakṣīraphalānvitam |
śāntike vratayajñe ca saṃsādhyaṃ haviruttamam || 167 ||
[Analyze grammar]

pāyasānnaṃ guḷānnaṃ ca mudgānnaṃ kevalodanam |
dadhyannaṃ ca tilānnaṃ ca niśānnaṃ sarvamiśritam || 168 ||
[Analyze grammar]

ityaṣṭadhā samuddiṣṭaṃ havirdevasya saṃmatam |
sarvamājyena saṃsicya sopadaṃśaṃ nivedayet || 169 ||
[Analyze grammar]

teṣāṃ saṃsādhanārthaṃ tu lohajā vā'tha mṛṇmayāḥ |
sthālayaḥ saśarāvāśca kalpanīyāḥ puraiva tu || 170 ||
[Analyze grammar]

deśikendrakarāhguṣṭhajaṭharotthāṅgulena tu |
ṣoḍaśāṅgulakonmānāḥ sthālyaḥ syuḥ pākakarmaṇi || 171 ||
[Analyze grammar]

ucchrāyādudaraṃ tatra dvādaśāhgalasaṃmitam |
jaṭhare mūlavistāraḥ kalayā tulito bhavet || 172 ||
[Analyze grammar]

aṅgulāntaritaṃ kāryaṃ kaṇṭhe sūtracatuṣṭayam |
evaṃ lakṣaṇayuktāyāḥ vistārocchrāyamānayoḥ || 173 ||
[Analyze grammar]

ardhādhikaṃ vā dviguṇaṃ madhyamottamavāñchayā |
evamākṛtiruddiṣṭā sthālīnāṃ pākakarmaṇi || 174 ||
[Analyze grammar]

śarāvāṇāmathānyeṣāṃ lakṣaṇaṃ śrṛṇu sattama |
aṣṭāṅgulāyataṃ sūtraṃ bhūmau prāpya paribramet || 175 ||
[Analyze grammar]

madhyato jaṭharaṃ tasya ṣoḍaśāṅgalavistṛtam |
aṣṭāṅgulāntamucchrāyamardhacandrasamākṛti || 176 ||
[Analyze grammar]

kaṇṭhoccaṃ tryaṅgalaṃ cordhvaṃ valayaṃ dvyaṅgalaṃ bhavet |
daśāṅgulaṃ cāsyatāraṃ valayena samanvitam || 177 ||
[Analyze grammar]

kaṇṭhoccādudaroccāntaṃ ṛjusūtradvayena tu |
guḷasiddhaṃ ca kurvīta prāgvat sūtracatuṣṭayam || 178 ||
[Analyze grammar]

haviḥ saṅkhyānuguṇyena bahvayaḥ sthālyastathetarāḥ |
tathopadaṃśapātrāṇāṃ sarveṣāmāsyavistṛteḥ || 179 ||
[Analyze grammar]

adhikānyapidhānāni tattaddravyamayāni ca |
suvṛttāni pidheyāni pādacandrākṛtīni ca || 180 ||
[Analyze grammar]

tathā pākopayogyāni pātrāṇyanyāni sattama |
prāgvanmadyādyapekṣāyāṃ samabhyūhya prakalpayet || 181 ||
[Analyze grammar]

ghṛtataptopadaṃśārthamambarīṣamathāyasam |
jaladroṇyaḥ kaṭāhāśca bahavaḥ kṣīrapācane || 182 ||
[Analyze grammar]

ghṛtapāke tathāpūpasādhane pātrasañcayam |
anyāni ca samutpādya drarvyādīni vidhānataḥ || 183 ||
[Analyze grammar]

prārabheta haviḥpākaṃ vakṣyamāṇena vartmanā |
āhṛtyodanapākāgniṃ kuṇḍādaupāsanānalāt || 184 ||
[Analyze grammar]

culyāṃ nidhāya tāreṇa saptategna itīrayan |
indhanāni vinikṣipya yajñadārumayāni ca || 185 ||
[Analyze grammar]

krimikīṭādihīnāni jyotirātrī timantrataḥ |
prajvālya vyajanenaiva tataḥ sthālīśca tāmrajāḥ || 186 ||
[Analyze grammar]

prakṣālya tintriṇītoyaiḥ kevalairmṛṇmayāṃstataḥ |
prakṣālya dvādaśārṇena vīryamantreṇa mantravit || 187 ||
[Analyze grammar]

ghṛtenālepayettāsāmantaraṃ vyūhavidyayā |
taṇḍulān prakṣipettāsu gāyatryā viṣṇupūrvayā || 188 ||
[Analyze grammar]

aṃbhasyapāra iti camantreṇa sa hṛdā punaḥ |
jalenāpūrayedūrdhve taṇḍulān pratipātragān || 189 ||
[Analyze grammar]

taṇḍulāḍhakamānasya ṣaṭaprasthamudakaṃ bhavet |
karmāraṃbheṇa tāḥsthālīśculyāmāropayettataḥ || 190 ||
[Analyze grammar]

cakramantreṇāpidhānīstāḥ saṃchādya yathākramam |
pākakāle samuddhāṭya vīryamantreṇa tuddhvanim || 191 ||
[Analyze grammar]

nirīkṣya nettamantreṇa darvyā mūlaṃ samuddharan |
caturdhā vartayeccaiva cakreṇācchādayet punaḥ || 192 ||
[Analyze grammar]

pavke jalamavisrāvya dvādaśārṇaṃ samuccaran |
vidrāvitena gavyena haviṣā cābhighārya ca || 193 ||
[Analyze grammar]

śucīn satkriyatetyādi mantreṇādhārapṛṣṭhataḥ |
śodhite bhūtale vātha vrīhibhirvā prasārite || 194 ||
[Analyze grammar]

evaṃ havīṃṣi siddhāni pāṇibhyāmavaropya ca |
astrābhimantritenaiva bahiḥ prakṣālya vāriṇā || 195 ||
[Analyze grammar]

tanmantretena śuddhena vastreṇodvartayettataḥ |
bhasmanā mathitenādbhirvāsudevādivācakaiḥ || 196 ||
[Analyze grammar]

tarjanyādyaṅgulībhiśca kuryāddikṣūrdhvapuṇṭrakam |
samācchādya pidhānaiśca vasanaiḥ kṣāḷitaistataḥ || 197 ||
[Analyze grammar]

ityuktaṃ sādhanaṃ samyak śuddhānnasya viśeṣataḥ |
anyeṣāṃ sādhanaṃ vakṣye paramānnapurassaram || 198 ||
[Analyze grammar]

taṇḍulasya tu turyāṃśaṃ pāyase mudgasārakam |
tanmānaṃ ghṛtamuddiṣṭaṃ prāgeva kathitaṃ payaḥ || 199 ||
[Analyze grammar]

caturguṇaṃ taṇḍulācca khaṇḍacūrṇasamanvitam |
sādhayeduktamārgeṇa samantraṃ kevalodane || 200 ||
[Analyze grammar]

haṃsaḥ suchiṣa dityatra gokṣīrasya niyojanam |
tadabhāve niyoktavyaṃ nāḷikerodbhavaṃ payaḥ || 201 ||
[Analyze grammar]

abjāgoje ti tatkṣepaḥ syādgavyapratiyojane |
guḍānnapācane kṣīramapahāyaikṣavaṃ rasam || 202 ||
[Analyze grammar]

kathitaṃ guḍakhaṇḍaṃ vā kṣīramānānusārataḥ |
kṣīraprakṣepamantreṇa guḍādīni niyojayet || 203 ||
[Analyze grammar]

mudgānne taṇḍulaṃ samyak mudgasāraṃ niyojayet |
śuddhānne tu purā proktaṃ viśeṣeṇa ghṛtāplutam || 204 ||
[Analyze grammar]

dadhyodane dadhikṣepaḥ kṣīrārdhaparisaṃmitaḥ |
kadaḷīpanasāmrādiguḍakhaṇḍasamanvitam || 205 ||
[Analyze grammar]

khaṇḍacūrṇasamopetaṃ kṛsarānne tu mudgakam |
āḍhakasya haridrānne niśāpiṣṭaṃ palaṃ bhavet || 206 ||
[Analyze grammar]

mudgasārasamopetaṃ guḍakhaṇḍādisaṃyutam |
miśrānne yojayet kiṃcit kṣīrājyaghṛtasaṃplutam || 207 ||
[Analyze grammar]

śāntyarthaṃ payasā miśraṃ puṣṭhyarthe guḍamiśritam |
vaśyārthe mudgasārotthamākṛṣṭau dadhimiśritam || 208 ||
[Analyze grammar]

kṛsarānnaṃ tu pitryarthe māraṇoccāṭane'pi ca |
staṃbhane ca haridrānnaṃ miśrānnaṃ mohane bhavet || 209 ||
[Analyze grammar]

sādhāraṇaṃ tu śuddhānnaṃ yātrāsu mṛgayādike |
viśeṣeṇa tu dadhyannaṃ hemarājatapātragam || 210 ||
[Analyze grammar]

marīciśuṇṭhīlikucatintriṇīrasamiśritam |
cūrṇena jīrakotthena saṃskuryādrasavastubhiḥ || 211 ||
[Analyze grammar]

rasabhedasamutthāni panasadvitayodbhavam |
cūtabhedasamutthāni nātipavkāni kālataḥ || 212 ||
[Analyze grammar]

bṛhatyurvāruvārtākakūṣmāṇḍaprabhavāni ca |
kāravallīlatotthāni kārkoṭaprabhavāni ca || 213 ||
[Analyze grammar]

paṭoladvitayotthāni kośātakyudbhave tathā |
alābukarkarīnimbabhedotthaṃ tintriṇīphalam || 214 ||
[Analyze grammar]

kṣudrakandasametaṃ ca vallīkandadvayaṃ tathā |
sūraṇadvayakandaṃ ca tathā piṇḍārakadvayam || 215 ||
[Analyze grammar]

pajhotpalasamutthaṃ ca haviryogyaṃ viśeṣataḥ |
ucchiṣṭaṃ kṛmidaṣṭaṃ ca śivādyairdaṃśitaṃ tathā || 216 ||
[Analyze grammar]

ghrātaṃ lālājalaspṛṣṭamamedhyasthalasaṃbhavam |
pādaspṛṣṭamakālotthamāhṛtaṃ cāśucisthale || 217 ||
[Analyze grammar]

bhuktaśeṣaṃ tathā'spṛśyaspṛṣṭaṃ dattāvaśeṣakam |
parīkṣya bahudhā mantrī varjayet pākakarmaṇi || 218 ||
[Analyze grammar]

jīvantīṃ vāstukaṃ śākaṃ kāravallīdalaṃ tathā |
tumbīdalaṃ ca piṇḍīṃ ca camū mudgadalāni ca || 219 ||
[Analyze grammar]

śākinīṃ śataparvāṇa tathaiva śvāsamarditam |
āgastyaṃ pācayecchākaṃ vihitaṃ brāhnaṇasya ca || 220 ||
[Analyze grammar]

ekamūlāni cānyāni gṛhṇīyādaniṣedhane |
jhedayitvā lavitreṇa vīryamantraṃ samuccaran || 221 ||
[Analyze grammar]

nirīkṣya kṛmikīṭādīn śākāṃśca bahudhā tathā |
prakṣālya teṣu pātreṣu nidhāya bahudhā jalaiḥ || 222 ||
[Analyze grammar]

prāgvat sthālīṣu nikṣipya pratyekaṃ vā'tha miśritam |
saindhavaiḥ samarīcaiśca sarṣapairjīrakairapi || 223 ||
[Analyze grammar]

śrīparṇīdalasaṃmiśraiḥ payobhirnālikerajaiḥ |
tatphalairapi saṃghaṛṣṭairmṛdubhirghṛtamiśritaiḥ || 224 ||
[Analyze grammar]

masūramāṣanimbādimudgabhedasamanvitam |
sayūṣān mudgabhedādīnayūṣān lavaṇādibhiḥ || 225 ||
[Analyze grammar]

rasabhedaiḥ sametāṃśca sādhayettadanantaram |
tvaco vyapohya mudgotthaiḥ sāraiḥ kṣīreṇa pācitaiḥ || 226 ||
[Analyze grammar]

marīcajīralavaṇairghṛtayuktaiśca marditaiḥ |
darvyādibhisca saṃskuryāt gulmāṣaṃ sarasaṃ yathā || 227 ||
[Analyze grammar]

sthālīśarāvapūrṇeṣu pācitāni puraiva tu |
kadaḷīpanasādīni nāḷikeraphalāni ca || 228 ||
[Analyze grammar]

kūśmāṇḍabṛhatīpūgakāravallīphalāni ca |
kṣudrakandasametāni vallīpiṇḍārakāni ca || 229 ||
[Analyze grammar]

ambarīṣādipātreṣu vitateṣu samantataḥ |
ghṛtalipteṣu tapteṣu samāropya prasārya ca || 230 ||
[Analyze grammar]

cūrṇībhūtairmarīcaiśca jīrakena ghṛtena ca |
pratāpitāni snigdhāni darvyāloḍya punaḥ punaḥ || 231 ||
[Analyze grammar]

sthāpanīyāni bhāṇḍeṣu chāditānyambarādibhiḥ |
ābrādīni ca śuṣkāṇi aśuṣkāṇi phalāni ca || 232 ||
[Analyze grammar]

tintriṇīguḍamiśrāṇi marīcairjīrakairapi |
nāḷikerotthapayasā sarṣapaiḥ peṣitairapi || 233 ||
[Analyze grammar]

sthāpayedāmrasārotthaṃ lavaṇena samanvitam |
śraṛhgiberaṃ tathārdraṃ ca daḷitaṃ rahitaṃ ca vā || 234 ||
[Analyze grammar]

vāsitaṃ lavaṇopetaṃ likucottharasena tu |
kadaḷīpanasāmrāṇāṃ kevalāni phalāni ca || 235 ||
[Analyze grammar]

godhūmaśālijaiḥ piṣṭairguḍapākena lolitaiḥ |
pācitairmudgasāraiśca śakalairnāḷikerajaiḥ || 236 ||
[Analyze grammar]

jīrakaiḥ samarīcaiśca ghṛte'pūpāni pācayet |
suvṛttānyāmratulyāni dhātrīphalasamāni ca || 237 ||
[Analyze grammar]

nyagrodhaphalatulyāni likucādyākṛtīni ca |
antarnikṣiptamudgāni rasavanti samantataḥ || 238 ||
[Analyze grammar]

guḍapiṣṭena baddhāni nāḷikerākṛtīni ca |
nānābhedasamutthāni ghṛte'pūpāni sādhayet || 239 ||
[Analyze grammar]

śālivrīhisamutthāśca śāliṣu sphuṭitāni ca |
laghūni vahṇitaptāni guḍapākānvitāni ca || 240 ||
[Analyze grammar]

cūrṇitaiśca marīcaiśca jīrakaiḥ khaṇḍitairapi |
nāḷikeraphalaiḥ śuṣkaiḥ pṛthukāni ca sādhayet || 241 ||
[Analyze grammar]

bharjitaiḥ śālipiṣṭaiśca miśritairjīrakādinā |
loḷitairguḍapākena piṇḍībhūtaiḥ pṛthak pṛthak || 242 ||
[Analyze grammar]

saktu syāt sādhitaṃ tadvattilaiḥ piṇḍaḥ subharjitaiḥ |
tilapiṇḍa iti khyātaḥsadā devasya saṃmataḥ || 243 ||
[Analyze grammar]

suśrṛtaṃ ca ghanībhūtaṃ khaṇḍacūrṇasamanvitam |
kṣīraṃ ca madhusarpirbhyāṃ saṃpṛtktaṃ sughanaṃ dadhi || 244 ||
[Analyze grammar]

taruṇaiḥ śakalībhūtairurvārusahakārayoḥ |
rūkṣasarṣapasaṃmiśraṃ samarīcaṃ tathā dadhi || 245 ||
[Analyze grammar]

pṛthakpātragataṃ śuddhaṃ gāḷitaṃ mākṣikaṃ madhu |
drākṣāpanasaraṃbhāmrasamutthairmarditai rasaiḥ || 246 ||
[Analyze grammar]

loḷitaṃ guḷakhaṇḍena jīrakādisamanvitam |
rasālametadvijñeyaṃ dadhimiśraṃ tu pānakam || 247 ||
[Analyze grammar]

kevalaṃ dadhisaṃmiśraṃ vāriṇā tatsamena tu |
kevalaṃ dadhisaṃmiśraṃ vāriṇā tatsamena tu |
mathitaṃ samarīcaṃ ca lavaṇaiścādhivāsitam || 248 ||
[Analyze grammar]

kaṇḍacūrṇasamopetaṃ pānakaṃ śramaśāntikṛt |
annānāmapi saṃskāre purā mantrāḥ prakīrtitāḥ || 249 ||
[Analyze grammar]

tadanyeṣāṃ tu saṃskāro dvādaśārṇena vā hṛdā |
sāṅgena mūlamantreṇa sarvaṃ saṃsādhayīta vā || 250 ||
[Analyze grammar]

viṣṇugāyatriyā vā'tha pañcopaniṣadāthavā |
saṃsādhya paramānnādyamupadaṃśānvitaṃ kramāt || 251 ||
[Analyze grammar]

phalakādiṣu saṃsthāpya cordhvapuṇḍrādyalaṃkṛtam |
mahānasadvārabhūmerālayadvārapaścimam || 252 ||
[Analyze grammar]

gomayenānuliptena sudhācūrṇena śobhinā |
pathāstramantrasaṃjaptavāridhārāpurassaram || 253 ||
[Analyze grammar]

śahkhatūryādighoṣeṇa tathā maṅgaḷagītibhiḥ |
pradīpacchatrayuktaiśca haviḥpālanatatparaiḥ || 254 ||
[Analyze grammar]

vetrapāṇibhiranyaiśca nāstikotsāraṇodyataiḥ |
snātāḥ śuklāmbarā dakṣāḥ kṛtapādāvanejanāḥ || 255 ||
[Analyze grammar]

svācāntāḥ kuśahastāśca mṛdā vā candanādinā |
dhṛtordhvapuṇṭrā niyatāḥ manovākkāyakarmabhiḥ || 256 ||
[Analyze grammar]

sitakañcukadhartāraḥ sthagitānananāsikāḥ |
valamantreṇa bhāṇḍāni vaheyuḥ paricārakāḥ || 257 ||
[Analyze grammar]

mūlālayāgradeśasthamaṇṭape vitate'thavā |
prathamāvaraṇe dhāmno dakṣiṇe māḷikāvanau || 258 ||
[Analyze grammar]

sugupte suvitānāḍhye dīpamālādyalaṃkṛte |
pradeśe vastrasañchanne sthāpyāni phalakādike || 259 ||
[Analyze grammar]

haviḥ pramāṇatulyāśca hemarājatakāmrajāḥ |
sthālikāśca yathāliptāḥ prakṣālyāstreṇa vāriṇā || 260 ||
[Analyze grammar]

pāṇinā dakṣiṇenaiva parāmṛśya ca tena ca |
tāreṇa tāsu nikṣepyā dhārā'jyasya samantataḥ || 261 ||
[Analyze grammar]

sthālībhyaḥ samupāhṛtya darvyā hemādiklṛptayā |
tadūrdhve nikṣipenmaunī pāyasādīnyanukramāt || 262 ||
[Analyze grammar]

ghṛtenāplāvya madhuravyañjanāni samantataḥ |
dadhikṣīrādipūrṇāni caṣakāṇyūrdhvato nyaset || 263 ||
[Analyze grammar]

siddhānyapūpabhedāni pṛthukādīni yānyapi |
pānakāni vicitrāṇi pṛthakpātragatāni ca || 264 ||
[Analyze grammar]

karpūracandanakṣodaprasūnaiscādhivāsitam |
śītalaṃ vastrasañchannaṃ pānīyaṃ karakādiṣu || 265 ||
[Analyze grammar]

ekālavaṅgatakkolajātīpūgaphalānvitam |
karpūratailasaṃmiśraṃ khaṇḍitaṃ ca kṣurādibhiḥ || 266 ||
[Analyze grammar]

nāgavallīdalopetaṃ sacūrṇaṃ cendusaṃyutam |
tāmbūlaṃ ca pratiṣṭhāpya pātreṣvabjākṛtīṣu ca || 267 ||
[Analyze grammar]

candanādīni gandhāni tathā nānāvidhāḥ srajaḥ |
sthāpayitvā yathāsthānamārādhakamukhena tu || 268 ||
[Analyze grammar]

vijñāpayeyurdevasya tattatkarmādhikāriṇaḥ |
bhojyāsanādhirūḍhasya devasyārādhakaḥ svayam || 269 ||
[Analyze grammar]

arghyādyaiḥ prāgvadabhyarcya sādhyabījāvasānikaiḥ |
dvārasyābhyantaragate devasya purataḥ sthale || 270 ||
[Analyze grammar]

śodhite cārghyatoyena candanādyaiśca maṇḍite |
maṇḍale tu paristīrya taṇḍulāni yathāruci || 271 ||
[Analyze grammar]

kṣālitaṃ vastratuṇḍaṃ tu tadūrdhve saṃprasārya ca |
annādhāraṃ pratiṣṭhāpya tadūrdhve lohanirmitam || 272 ||
[Analyze grammar]

ūrdhvato vasanāvaddhaṃ tadūrdhve srotasaṃplute |
ntyasevi paramānnādi pātrāṇyekaikaśaḥ kramāt || 273 ||
[Analyze grammar]

tarpaṇaṃ tu pratiṣṭhāpya hastaprakṣāḷanāmbhasā |
kuryāddakṣakare daive prāgupastaraṇārhaṇam || 274 ||
[Analyze grammar]

tato devādimūrtīnāṃ havīṃṣi vinivedayet |
prathamaṃ pāyasaṃ paścāt guḍānnaṃ mudgabheditam || 275 ||
[Analyze grammar]

śuddhānnaṃ tilasaṃmiśraṃ niśānnaṃ dadhimiśritam |
miśrānnaṃ ca kramāddadyādapūpāni tadantime || 276 ||
[Analyze grammar]

pṛthukāni ca saktūni tilapiṇḍānvitāni ca |
kadaḷīpanasādīni phalāni vividhāni ca || 277 ||
[Analyze grammar]

rasabhedasametāni pānakāni ca tarpaṇam |
nāḷikerarasaṃ caiva hastapakṣāḷinaṃ tataḥ || 278 ||
[Analyze grammar]

upasparśaṃ ca tāmbūlaṃ datvā prāguktamācaret |
rājabhirhaviṣo nityaṃ prācurye kalpite sati || 279 ||
[Analyze grammar]

ādhāreṣu pratiṣṭhāpya vitate garmamandire |
nivedyāni yathāyogamanyaśrā saṃkaṭe bhuvi || 280 ||
[Analyze grammar]

tadekasmin dṛḍhādhāre vastracchanne yathākramam |
nidhāya vinivedyāya tathātamapanīya ca || 281 ||
[Analyze grammar]

prokṣite cāstramantreṇa nikṣepyaṃ havirantaram |
nivedayedyathāpūrvaṃ biśeṣo'tra samīritaḥ || 282 ||
[Analyze grammar]

mantrakriyāvihīnaṃ ca gandhaduṣṭaṃ vivarṇakam |
atipavkamapkaṃ ca visrāvitajalaṃ tathā || 283 ||
[Analyze grammar]

adīkṣitaiśca patitairīkṣitaṃ pratilomajaiḥ |
atyuṣṇamatiśītaṃ ca pramāṇarahitaṃ tathā || 284 ||
[Analyze grammar]

samuddhṛtaṃ ca niḥśeṣaṃ mukhavātādidūṣitam |
vyañjanādivihīnaṃ cāpyapātrasthamaghopitam || 285 ||
[Analyze grammar]

antastaṇḍulasaṃyuktaṃ bhinnabhāṇḍagataṃ tathā |
anādhāraṃ paraspṛṣṭhaṃ arkatāpahataṃ tathā || 286 ||
[Analyze grammar]

aṅgāratuṣasaṃyuktaṃ keśapāṣāṇasaṃyutam |
kṛmiloṣṭhādibhirjuṣṭaṃ prāṇyaṅgādisamanvitam || 287 ||
[Analyze grammar]

apūrṇapākamādhārarahitavñjanojjhitam |
gavyājyadadhinirmuktaṃ kāṅkṣitaṃ cetarairjanaiḥ || 288 ||
[Analyze grammar]

apidhānavinirmuktaṃ devatāntarasaṃmatam |
evaṃ duṣṭaṃ havirbudhvā prakṣipe jjalamadhyataḥ || 289 ||
[Analyze grammar]

mohāt tyaktaṃ havirviṣṇoḥ yadi dadyāttadarcanam |
nirarthakaṃ syāt kartṝṇāṃ vināśaśca bhaved dhruvam || 290 ||
[Analyze grammar]

tasmāttadaiva mūlasya sahasraṃ japamācaret |
tatastatrāśrayāṇāṃ ca sthāpitānāṃ vidhānataḥ || 291 ||
[Analyze grammar]

vibhavavpūhamūrtīnāṃ maṇṭape gopurādiṣu |
sthāpitānāṃ ca mūrtīṃnāṃ prādurbhāvātmanāmapi || 292 ||
[Analyze grammar]

pūjitānāṃ yathānyāyaṃ satyādīnā khagātmanām |
kumudādigaṇeśānāṃ dvārsthānāmapi sajhani || 293 ||
[Analyze grammar]

pratiṣṭhitānāṃ bhaktānāṃ prāguktānāṃ vidhānataḥ |
tattanmantreṇa vidhivatsiddhān ca pṛthak pṛthak || 294 ||
[Analyze grammar]

havīṃṣi pāyasādīni krameṇa vinivedayet |
gāruḍenaiva mantreṇa balyarthaṃ sādhayeddhaviḥ || 295 ||
[Analyze grammar]

anyeṣāṃ praṇavenaiva siddhamannaṃ nivedayet |
agnikāryaṃ havissādhyaṃ yathā mūlālayākṛteḥ || 296 ||
[Analyze grammar]

sarvāṇyapūpabhedāni nāgnikārye hitāni vai |
anyāni pāyasādīni nityanaimittikādiṣu || 297 ||
[Analyze grammar]

hotavyāni viśeṣeṇa phalāni vividhāni ca |
bhūtānāṃ balidāneṣu pāyasādīni nityaśaḥ || 298 ||
[Analyze grammar]

apūpāni ca saktūni pṛthukāni phalāni ca |
tilapiṇḍasametāni miśritānyathavā pṛthak || 299 ||
[Analyze grammar]

dātavyāni yathānyāyaṃ teṣāṃ tṛptikaraṃ yataḥ |
tena kūrādibhirbrahnan utsavādiṣu karmasu || 300 ||
[Analyze grammar]

tatra tatroktavidhinā balidravyāṇyupāharet |
abhāve sarvavastūnāṃ sodakaṃ kevalodanam || 301 ||
[Analyze grammar]

taṇḍulaṃ vodakenaiva dātavyaṃ mantravittamaiḥ |
iti samyak samākhyātaṃ haṣiṣāṃ sādhanādikam || 302 ||
[Analyze grammar]

nivedanaprakārasca nitye mūlādimūrtiṣu |
tathāśrayeṣu prāsāre bāhyato vā'ṅkaṇādikaiḥ || 303 ||
[Analyze grammar]

prāsādeṣu ca klṛpteṣu sthāpiteṣvāśrayādiṣu |
prākāragopuradvāramamṭapeṣu samantataḥ || 304 ||
[Analyze grammar]

vibhavavyūhabimbeṣu tathāṅgālayamūrtiṣu |
prāsādābhyantarasthānāṃ devatānāṃ yathārcane || 305 ||
[Analyze grammar]

nivedanārthaṃ nādadyāt dvārabāhye pratiṣṭitam |
niṣiddhānnaṃ nivedyaṃ tad dūṣitaṃ rākṣasādibhi || 306 ||
[Analyze grammar]

devena prāganujñātaṃ rakṣasāṃ ditijanmanām |
anyeṣāṃ bharaṇīyānāṃ bhūtānāṃ piśitāśinām || 307 ||
[Analyze grammar]

tasyāttatsthā anādeyā balavīryādiśaktayaḥ |
vibhūtyā vā'vibhūtyā vā haviṣaḥ prāptaye pṛthak || 308 ||
[Analyze grammar]

pṛthakpātragataṃ siddhaṃ dvārasyānte niveśitam |
nivedanīyaṃ kramaśaḥ paramānnapurussaram || 309 ||
[Analyze grammar]

kāmye naimittikepyeva mahato haviṣorcane |
prāsādābhyantarasthasya sakarmārcādikasya ca || 310 ||
[Analyze grammar]

āḍhyairdvijātibhūpādyaiḥ yathāvibhavamādarāt |
nivedanīyaṃ yadyekaṃ pātrasthaṃ mūlakautuke || 311 ||
[Analyze grammar]

annapūraṃ pratiṣṭāpya prāsādāgrasthamaṇḍape |
mūlamūrtiṃ samabhyarcya karmārcābhiḥ saśaktibhiḥ || 312 ||
[Analyze grammar]

snāpayet karmabimbasthaṃ kalaśaiḥ prāgudīritaiḥ |
mūle prāgvat pṛthakpātre nivedya ca havistataḥ || 313 ||
[Analyze grammar]

karmabimbagataṃ devamānīyāgrasthamaṇḍape |
tasminnivedayenmantrī mūlamūrtyavalokitam || 314 ||
[Analyze grammar]

mahaddhaviśca tatrasthaṃ paramānnādisatkṛtam |
makhakautukapūrvāsu krameṇābyarcitāsu ca || 315 ||
[Analyze grammar]

nivedya ca yathāyogaṃ pātrasthāni pṛthak pṛthak |
vatsarotsavapūrveṣu nānāvaiśeṣikeṣvapi || 316 ||
[Analyze grammar]

yātrāmūrti samānīya bālyato yatrakutracit |
vistareṇārcayitvā tu mahadannaṃ nivedayet || 317 ||
[Analyze grammar]

tadarthaṃ vidhivat kuryāt snapanaṃ snānakautuke |
mṛgayādyutsave prāpte bahirudyānabhūmiṣu || 318 ||
[Analyze grammar]

mahodanasaparyārthamālayābhyantarasthite |
snāpayedvidhivanmantrī tadbimbaṃ snānamaṇṭape || 319 ||
[Analyze grammar]

dvādaśyādiṣu kāleṣu tathā ca avaṇādiṣu |
vatsarotsavaniṣṭheṣu nānāvaiśeṣikeṣvapi || 320 ||
[Analyze grammar]

sādhanaṃ haviṣāmetat sādhāraṇamudāhṛtam |
athotsabārcāmānītra kutracinmaṇṭapādike || 321 ||
[Analyze grammar]

yathāvidhi samārādhya bahudhā pāyasādinā |
yathālabdhena cānnena prīṇeyedbhaktipūrvakam || 322 ||
[Analyze grammar]

viśeṣamatha vakṣyāmi mahato haviṣorcane |
nitye mahāhaviryāgo na ca kāryo hitaiṣibhiḥ || 323 ||
[Analyze grammar]

vitate garbhagehe vā prāsādāgrasthamaṇ‍ṭape |
bāhyataḥ snapanādyarthaṃ yāgārthaṃ vā prakalpite || 324 ||
[Analyze grammar]

prāguktena pramāṇena tvekapātre samarpitam |
yattanmahāhaviḥ proktaṃ hareḥ prītikaraṃ sadā || 325 ||
[Analyze grammar]

prāsādābhyantare kalpyamupapātrojjhitaṃ haviḥ |
tadanyatra viśeṣeṇa vistṛtaṃ parikalpayet || 326 ||
[Analyze grammar]

mūlamūrtiṃ purā'bhyarcya tadarthaṃ mantravittamaḥ |
abhyarcyārghyādibhirmantraiḥ prāgvaddhūpāntimaistataḥ || 327 ||
[Analyze grammar]

tasmāt snapanabimbasya hṛdayāmbhoruhodare |
cicchaktimavatīryātha tathācotsavakautuke || 328 ||
[Analyze grammar]

samabhyarcya yathā pūrvamānīya snānamaṇṭape |
snānakautukamāsādya kalaśairabhiṣicya ca || 329 ||
[Analyze grammar]

nivedya ca haviḥ paścādānayedgarbhamandiram |
tasmin vinaysya tanmantraṃ mūlamūrtau niyojayet || 330 ||
[Analyze grammar]

yānādau tu samāropya utsavārcāmalaṅkṛtām |
yāgārthamaṇṭape vātha nayedāsthānamaṇṭape || 331 ||
[Analyze grammar]

hemādinirmite tatra vitate bhadraviṣṭare |
samāropya cadeveśaṃ mahadbhirbhogasañcayaiḥ || 332 ||
[Analyze grammar]

pradakṣiṇapraṇāmāntairmūlamantreṇa deśikaḥ |
samārādhyārghyapuṣpādyaistoyadānapurassaram || 333 ||
[Analyze grammar]

dadyāttadādino bhogān mātrāntāṃśca niveditān |
nivedanārthaṃ haviṣāṃ maṇṭapaṃ vistṛtaṃ kṛtam || 334 ||
[Analyze grammar]

vitānadvajapūrvaiśca yathā yavanikāpaṭaiḥ |
alaṃkṛtaṃ madhyabhūmau haviṣpūrapramāṇataḥ || 335 ||
[Analyze grammar]

kuryāttālocchrayāṃ kuryāttālocchrayāṃ vedimupapīṭhasamākṛtim |
iṣṭakādyaiśca turyaśrāṃ dṛḍhāṃ samatalāṃ śubhām || 336 ||
[Analyze grammar]

gomayena samālipya sudhādyairvarṇakairapi |
piṣṭacūrṇaiśca paritaḥ śobhayitvā ca paścime || 337 ||
[Analyze grammar]

dukūlatūlasañchannaṃ masūrakasamanvitam |
bhojyāsanaṃ pratiṣṭhāpya nātyuccaṃ nātinīcakam || 338 ||
[Analyze grammar]

sādhitāni yathāpūrvaṃ haviḥ pātrāṇi pācakāḥ |
paramānnādyupetāni sopadaṃśaphalāni ca || 339 ||
[Analyze grammar]

bhakṣyabhojyasametāni madhurādirasāni ca |
chatradīpasamopetabherīpaṭahaniḥsvanaiḥ || 340 ||
[Analyze grammar]

śaṅkhaśrṛṅgādighoṣeṇa durjanotsāraṇodyataiḥ |
purāvacchodhitenaiva yathā vai gomayādinā || 341 ||
[Analyze grammar]

sūtritena sudhācūrṇaiḥ pārśvayorastravāriṇā |
prokṣitena pavitrajñaiḥ tatastasmānmahānasāt || 342 ||
[Analyze grammar]

anudhārāpadaṃ proktaṃ ninayedyāgamaṇṭapam |
yātuvāruṇamadye vā somasāmīraṇāntare || 343 ||
[Analyze grammar]

śālivrīhiparistīrṇe sthale makhatarūdbhave |
phalake saṃpratiṣṭhāpya vastracchanne'stramantrite || 344 ||
[Analyze grammar]

tato vedyāṃ paristīrya taṇḍulāñchālisaṃbhavān |
kaṃsādi dhātavo neṣṭā mahodananivedane || 345 ||
[Analyze grammar]

acchinnāni supūtāni kadalyādidalāni vā |
prāgagrāṇyudagagrāṇi bahuśaḥ kṣāḷitāni ca || 346 ||
[Analyze grammar]

nidhāyā ca yathāpūrvamupastīrya ghṛtena tu |
pātreṣvanyeṣvathādāya darvyā mūlena taddhaviḥ || 347 ||
[Analyze grammar]

madhyage vitate pātre pratiṣṭhāpya yathākramam |
suvṛttaṃ caturakṣaṃ vā darvyā taṃ secayettataḥ || 348 ||
[Analyze grammar]

saṃskṛtairghūtapūraiśca vidrutairvātaśītaḷaiḥ |
mūlamantraṃ samuccārya punarapyabhighārya ca || 349 ||
[Analyze grammar]

parito mudgabhedena gulbhāṣaṃ hṛdayena tu |
guḍakhaṇḍāni śirasā khaṇḍacūrṇānvitāni ca || 350 ||
[Analyze grammar]

upadaṃśāni śikhayā pācitāni yathāvidhi |
kadalīpanasāmrāṇi phalāni vividhāni ca || 351 ||
[Analyze grammar]

kālapavkāni hṛdyāni kavacaṃ samudīrayan |
ghṛtataptopadaṃśāni tadūrdhve netra muccaran || 352 ||
[Analyze grammar]

puṭīkṛte tadūrdhve tu vīryamantreṇa sādhitam |
cūrṇitaiḥsamarīcaiśca jīrakaiśca guḷānvitaiḥ || 353 ||
[Analyze grammar]

dadhipūraṃ tu saṃpūrya khaṇḍacūrṇasamanvitam |
evaṃ pratiṣṭhite pūrvamekapātre mahāhaviḥ || 354 ||
[Analyze grammar]

pūritānyupa pātrāṇi paritaḥ pāyasādibhiḥ |
prāgvadghṛtopadaṃśādyaiścādhāreṣu niveśayet || 355 ||
[Analyze grammar]

mahānnasya tu pāścātyapramukhāsu diśāsvapi |
dvandvayogena nikṣepyaṃ pāyasādikamaṣṭakam || 356 ||
[Analyze grammar]

ekaikaṃ hrāsayedvātha kṣīrānnādicatuṣṭayam |
tattatsthāneṣu śuddhānnamapūpādīni vinyaset || 357 ||
[Analyze grammar]

pāyasānnaṃ guḍānnaṃ vā mudgānnaṃ kevalodanam |
sthāpyaṃ vā madhyakalpe tu pāścāpyādiṣvanukramāt || 358 ||
[Analyze grammar]

mudgānnaṃ madhuraṃ vātha kṣīrānnāditrikaṃ tu vā |
guḷapāyasayorekaṃ śuddhānnaṃ vāthavārpayet || 359 ||
[Analyze grammar]

anukalpena śuddhānnaṃ bhaktiśraddhāvaśena tu |
yathākalpaṃ tu saṃkalpya pāyasādiṣvathecchayā || 360 ||
[Analyze grammar]

sugandhiśālisaṃpannamabhāvācchālisaṃbhavam |
madhyato ghṛtasaṃpūrṇasauvarṇacaṣakānvitam || 361 ||
[Analyze grammar]

pātraṃ pāścātyadiṅmadhye vyañjanādi pariṣkṛtam |
prāpaṇārthaṃ pratiṣṭhāpyamuccādhāroparisthitam || 362 ||
[Analyze grammar]

madhyataḥ pāyasadroṇīṃ guḷānnaparipūritām |
pratiṣṭhāpyātha paritastvanyānyūhya prakalpayet || 363 ||
[Analyze grammar]

pānīyaṃ gandhapuṣpādyairvāsitaṃ karakādiṣu |
pracchādanāmbarādini maṇ‍ṭapasya tu dakṣiṇe || 364 ||
[Analyze grammar]

madhuparkaṃ ca gomātrā sādhyabījāni paścime |
tāmbūlatilaratnā rthamātrā gandhasragādayaḥ || 365 ||
[Analyze grammar]

yāgadravyāṇi cānyāni tvakṣasūtrādikāni ca |
sthāpayitvottarasyāṃ ca tatastatkarmakāribhiḥ || 366 ||
[Analyze grammar]

pūjitasya viśeṣeṇa devasya purataḥ sthitaḥ |
vijñāpayeddeśikendraḥ praṇataḥ puruṣottamam || 367 ||
[Analyze grammar]

bhagavan puṇḍarīkākṣa saccidānandalakṣaṇa |
balavīryamayairbhogairnityatṛptastvamavyayaḥ || 368 ||
[Analyze grammar]

tathāpi cātmasidhyarthaṃ mahatā haviṣā'dhunā |
bhavantaṃ tarpayiṣyāmi saṃpūrṇaṃ tat prakalpitam || 369 ||
[Analyze grammar]

anugrahārthaṃ bhaktānāṃ bhoktuprāsādaya prabho |
vijñāpyaivaṃ tataḥ paścātprāgbannīrājayedvibhum || 370 ||
[Analyze grammar]

svarṇādinirmite yāne devamāropya mūrtipāḥ |
sarvālaṅkārasaṃyuktaṃ nayeyurbhojanāspadam || 371 ||
[Analyze grammar]

āropayitvā prāgāsyaṃ tatrasthe bhojanāsane |
arghyaṃ pādyaṃ tathācāmaṃ pradadyāt sapratigraham || 372 ||
[Analyze grammar]

pracchādanapaṭaṃ cātha madhuparkaṃ yathāvidhi |
gomātrāṃ sādhyabījāni datvā'cāmajalena tu || 373 ||
[Analyze grammar]

hastau prakṣālya devasya pānīyaṃ cārghyavāriṇā |
pratiṣṭhāpya samāsīnaḥ pīṭhe devasya dakṣiṇe || 374 ||
[Analyze grammar]

athārhaṇajalaṃ tvarghyāduddhṛtaṃ vinivedayet |
vilokya netramantreṇa pṛthak pātragaṇānvitam || 375 ||
[Analyze grammar]

savyañjanaṃ sabhakṣyaṃ ca paramānnādikaṃ haviḥ |
pavitreṇa samabhyukṣya śatadhāreṇa pūrvavat || 376 ||
[Analyze grammar]

dahanāpyāyane kṛtvā sarvaṃ surabhimudrayā |
dhyātvā tanmantramuccārya tvamṛtīkṛtya tadgatam || 377 ||
[Analyze grammar]

balaṃ vīryaṃ ca tejaśca tvarghyapuṣpaṃ samutkṣipet |
kavacena ca sāstreṇa netramantreṇa bhāvayet || 378 ||
[Analyze grammar]

tataḥ svadakṣiṇe haste vijñānaiśvaryaśaktayaḥ |
smartavyāḥ svasvamantreṇa bhojakāḥ karaṇātmakāḥ || 379 ||
[Analyze grammar]

tenātha viṣṇuhastena paramānnapurassaram |
spṛṣṭvā spṛṣṭvā yathāyogaṃ baddhayā grāsamudrayā || 380 ||
[Analyze grammar]

nivedanīyā vai viṣṇorannamūrtyantarasthitāḥ |
rasarūpādibhedotthāstejovīryabalātmakāḥ || 381 ||
[Analyze grammar]

ṣāḍguṇyavigrahasyāpi devasyārcābhimāninaḥ |
prīṇanaṃ paramaṃ hyetaddhavirmantraiḥ susaṃskṛtam || 382 ||
[Analyze grammar]

jñātvaivaṃ śaṃkhaśrṛṅgādibherīpaṭahaniḥsvanaiḥ |
ghaṇṭāravasametābhirmaṅgalābiśca gītibhiḥ || 383 ||
[Analyze grammar]

śrutismṛtītihāsānāṃ bhagavadguṇaśaṃsinām |
stotrāṇāṃ ca purāṇānāṃ vaiṣṇavānāṃ ca niḥsvanaiḥ || 384 ||
[Analyze grammar]

pradakṣiṇakrameṇaiva pāyasādyupapātrakam |
prabhūtānnaṃ tataḥ paścāt prāpaṇānnapurassaram || 385 ||
[Analyze grammar]

bhakṣyāṇyapūpapūrvāṇi bhojyāni ca phalāni ca |
lehyāni madhupūrvāṇi coṣyāṇyāmrādikānyapi || 386 ||
[Analyze grammar]

peyāni kṣīrapūrvāṇi anupānānvitāni ca |
vinivedya ca devāya vinyastānyodanopari || 387 ||
[Analyze grammar]

balavīryādisanmantrān savīryādivivarjitān |
omityupāharenmantrī tataḥ saṃhṛtimudrayā || 388 ||
[Analyze grammar]

pūrṇātpūrṇamiti prājño japtvā mantraṃ samāhitaḥ |
sutṛptaṃ bhāvayeddevaṃ sutṛptamiti coccaran || 389 ||
[Analyze grammar]

śītalaṃ tarpaṇajalaṃ śaṅkhaśuktyākṛtiṣvapi |
pātreṣu pūritaṃ tarpya cūrṇaṃ niṣpuṃsanāya ca || 390 ||
[Analyze grammar]

tadarthaṃ śāṭakaṃ cātha hastaprakṣālanaṃ tataḥ |
samācamanatoyaṃ ca ghṛṣṭakarpūrabhāvitam || 391 ||
[Analyze grammar]

candanaṃ karaśudhyarthaṃ mātrāṃ karasamudbhavām |
saratnāṃ vinivedyātha tāmbūlaṃ śaśibhāvitam || 392 ||
[Analyze grammar]

datvā'tha mūlamudrāṃ tu darśayenmūlamuccaran |
japaṃ kṛtvā yathāpūrvamarghyādyairdhūpapaścimaiḥ || 393 ||
[Analyze grammar]

samabhyarcya samāhūya gurupūrvāṃśca sādhakān |
siddhāntaniratāṃscātha pañcakālaparāyaṇān || 394 ||
[Analyze grammar]

dīkṣitāṃśca yathānyāyaṃ traividyāṃstadabhāvataḥ |
arghyānulepanābhyāṃ tu sragvarairdhūpapaścimaiḥ || 395 ||
[Analyze grammar]

samabhyarcya tatasteṣāṃ dadyādarghyodakaṃ kare |
paritaḥ pāyasādīni pātrasthāni pṛthak pṛthak || 396 ||
[Analyze grammar]

mahodanaṃ ca madhyasthaṃ caturdhā saṃvibhajya ca |
prayacchedakamaṃśaṃ tu kāribhyaḥ śreyase tataḥ || 397 ||
[Analyze grammar]

dvitīyamodanaṃ dadyāt seneśāya tataḥ param |
tṛtīyamannaṃ dātavyaṃ sarveṣāṃ paricāriṇām || 398 ||
[Analyze grammar]

caturthaṃ vaiṣṇavānāṃ ca devāyatanavāsinām |
ārādhakaprāśanārthaṃ prāpaṇānnaṃ samācaret || 399 ||
[Analyze grammar]

gomātrāṃ sādhyabījāni śālimudgādikāni ca |
mātrāṃ ca tilaratnotthāṃ tathā cācchādanāmbaram || 400 ||
[Analyze grammar]

niṣpuṃsanapaṭaṃ cātha tāmbūlaṃ ca viśeṣataḥ |
prayaccheddeśikendrāya niyuktāyārcane kṣaṇe || 401 ||
[Analyze grammar]

mahāvibhūtirdeveśaḥ sarvasaṅkalpasiddhidaḥ |
yasmāt prāgātmasātkuryādbhogaśaktimanaśvarīm || 402 ||
[Analyze grammar]

vyaktāṃ gurvādivakatreṇa bhunakti tadanantaram |
tasmānniveditaṃ sarvaṃ vāsudevasya vai vibhoḥ || 403 ||
[Analyze grammar]

pradadyād gurupūrvebhyo niyatebhyaḥ sadārcane |
rakṣaṇīyamabhaktebhyastaddānaṃ viṣṇuyājakaiḥ || 404 ||
[Analyze grammar]

prāyaścittī bhaveddātā apātrapratipādanāt |
prakṣipejjalamadhye tu viṣvaksenaniveditam || 405 ||
[Analyze grammar]

jalajānāṃ tīrajānāṃ jantūnāṃ tṛptaye'thavā |
jale kiñcidvinikṣipya śeṣamannaṃ tadagrataḥ || 406 ||
[Analyze grammar]

taddhaktānāṃ dvijātīnāṃ niratānāṃ svakarmasu |
evaṃ santarpya deveśaṃ mahatā haviṣā tataḥ || 407 ||
[Analyze grammar]

bhojyāsanagataṃ paścādanyatra śayanāspade |
suyitānapatākāḍhye puṣpamālādyalaṃkṛte || 408 ||
[Analyze grammar]

sarvopakaraṇopete paryaṅkasyordhvato nayet |
apanīya ca mālyāni gandhāni vasanāni ca || 409 ||
[Analyze grammar]

svayaṃ kiñcit samādāya viṣvaksenasya vai tataḥ |
pradadyādavaśiṣṭaṃ tu paryaṅkasthasya vai vibhoḥ || 410 ||
[Analyze grammar]

arghyaṃ pādyāmbunā śāṭīṃ tathā pādānulepanam |
sapratigrahamācāmaṃ hastasaṃmārjanāmbaram || 411 ||
[Analyze grammar]

datvā tataḥ sugandhaistu candanādyaiḥ samālabhet |
vyajanaiḥ śramaśāntyarthaṃ saṃvījya ca samantataḥ || 412 ||
[Analyze grammar]

vkathitaṃ ca mṛgasnehaṃ śaśicūrṇādhivāsitam |
mardayitvātha devasya keśapāśe prasārite || 413 ||
[Analyze grammar]

nānāvidhairgandhavadbhiḥ puṣpaiḥ saṃvalitāntaram |
sragbhirnānāvidhābhiśca keśān saṃveṣṭayettataḥ || 414 ||
[Analyze grammar]

nivedayedapūpāni pṛthukāni phalāni ca |
pānakaṃ tarpaṇajalaṃ nāḷikerarasānvitam || 415 ||
[Analyze grammar]

tāmbūlaṃ śaśiṃsaṃyuktaṃ sāṅgaṃ vijñāpya vai vibhum |
chatradīpānvito yāyādarghyabhṛt pācanālayam || 416 ||
[Analyze grammar]

tatra naimittike kuṇ‍ḍe nitye vā saṃskṛte purā |
tathaiva saṃskṛte vahnau prāgvat saṃtarpite sati || 417 ||
[Analyze grammar]

tasmin jvālā jaṭādhāre hṛdgataṃ mantranāyakam |
avatīrya samidbhiśca saptabhistarpayettataḥ || 418 ||
[Analyze grammar]

pāyasādyairviśeṣeṇa pācitairakhilairapi |
śaṅkhabherīninādena ghaṇṭāravasamanvitam || 419 ||
[Analyze grammar]

pūrṇāhūtiṃ tato dadyādājyasyācchinnadhārayā |
karmaśeṣaṃ samāpādya dadyācchiṣṭaṃ caruṃ guroḥ || 420 ||
[Analyze grammar]

tato devāntikaṃ prāpya homakarma samarpayet |
saṃvibhajya pitṝn prāgvat saṃpradānasamanvitam || 421 ||
[Analyze grammar]

arcayitvārghyagandhādyaiḥ prāgvat kuryāt pradakṣiṇam |
vijñāpya yānagaṃ kṛtvā devamantaḥ praveśayet || 422 ||
[Analyze grammar]

svasthānasthasya devasya dadyādarghyādikatrayam |
tatra saṃrodhitaṃ mantraṃ prāgvanmūle niyojayet || 423 ||
[Analyze grammar]

tatrāpi pūjayedbhogairarghyādyairdhūpapaścimaiḥ |
tato vijñāpayeddevaṃ puṣpāñjalipurassaram || 424 ||
[Analyze grammar]

pūjito'si jagannātha mahatā haviṣā vibho |
tvadīye mayi vātsalyāt tṛpto bhavitumarhasi || 425 ||
[Analyze grammar]

iti vijñāpya devasya caraṇāmburuhadvaye |
mūlamantraṃ samuccārya prakṣipet kusumāñjalim || 426 ||
[Analyze grammar]

mahodanasaparyādau prāpte naimittikādiṣu |
pūjanādutsavārcāyāḥ purastādvātha paścimāt || 427 ||
[Analyze grammar]

saśaktikaṃ mūlabimbaṃ sāṅgaṃ bimbaṃ ca sāśrayam |
vihageśāvṛtidvārapālabhaktaiḥ samanvitam || 428 ||
[Analyze grammar]

vimāneṣu bahiṣṭheṣu maṇṭape gopurādiṣu |
vibhavavyūhamūrtīnāṃ sthāpitānāṃ vidhānataḥ || 429 ||
[Analyze grammar]

prāgvat saṃpūjanaṃ kṛtvā mahānnaṃ vinivedayet |
mukhyakalpamidaṃ proktaṃ madhyakalpe yathābalam || 430 ||
[Analyze grammar]

ekaikasyāḍhakādyena mānenānnaṃ prakalyet |
mūlālayagataṃ devaṃ kevalaṃ vā samacayet || 431 ||
[Analyze grammar]

prāsādasthasya nitye tu na saṃkalpyaṃ mahāhaviḥ |
tadarthaṃ baliyānaṃ tu nācartavyaṃ hitecchunā || 432 ||
[Analyze grammar]

mahodanaṃ ca snapane snapanaṃ ca mahodane |
kartavyamavinābhūtaṃ dvitayaṃ mukhyakalpane || 433 ||
[Analyze grammar]

anukalpe tadanyonyamekaikena vinā kṛtam |
prabhūtodanayāgārthamanyayāgārthameva vā || 434 ||
[Analyze grammar]

bimbe kasmiṃścidāvāhya pūjite tu yathāvidhi |
samārabdhe samāpte'smin yāge'kasmād dvijottama || 435 ||
[Analyze grammar]

anye mahāhaviryāge prāpte naimittikādiṣu |
dātavyaṃ tatra mantrajñairanyatrodvāsanādikam || 436 ||
[Analyze grammar]

tata udvāsayedatra snapane'pyevameva hi |
mūlabimbe yathā deyaṃ mantribhistu mahāhaviḥ || 437 ||
[Analyze grammar]

tṛtīyāvaraṇādbāhye tathaivābhyantare'pi vā |
mahotsavavidhau dadyāt kutracidvā mahāhaviḥ || 438 ||
[Analyze grammar]

mahatā'nena haviṣā bhaktyā yaḥ pūjayeddharim |
sa bhuktvā vipulān bhogānihaṃ loke ciraṃtanān || 439 ||
[Analyze grammar]

kālāntare'tyaye prāpte prāptaṃ yātyacyutaṃ padam |
viśeṣādabhiṣiktaiśca bhūpairbhūtahite rataiḥ || 440 ||
[Analyze grammar]

vidhinānena kartavyaṃ mahodanasamarcanam |
prāpnuvanti ca te śaśvat pratibhūpālamaṇḍalam || 441 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Parameshara-samhita Chapter 18

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: