Paramesvara-samhita [sanskrit]
67,204 words | ISBN-13: 9788179070383
The Sanskrit text of the Paramesvara-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. Topics include meditation on mantras, architectural material for buildings, image-worship and philosophy. The rules of Paramesvara-samhita (similar in nature to the Paushkara-samhita) is today followed in the Shrirangam temple. Alternative titles: Parameśvarasaṃhitā (परमेश्वरसंहिता), Parameśvara-saṃhitā (परमेश्वर-संहिता), Parameshvarasamhita, Parameshvara, Paramesvarasamhita.
Chapter 18
śrīḥ |
aṣṭādaśo'dhyāyaḥ |
sanakaḥ |
nityanaimittikādyeṣu yāgeṣu vadatāṃ vara |
mānaṃ tu prāpaṇādīnāṃ śrotumicchāmi tadvada || 1 ||
[Analyze grammar]
śāṇḍilyaḥ |
nitye naimittike kāmye prāyaścitte tathaiva ca |
mānaṃ navavidhaṃ vipra śrṛṇu mukhyānukalpayoḥ || 2 ||
[Analyze grammar]
kramāt prāpaṇapūrvāṇāṃ dravyāṇāmuttamādikam |
atraikamūrterekasmin kāle bhāradvayena tu || 3 ||
[Analyze grammar]
kalpayet prāpaṇaṃ caitaduttamottamasaṃjñitam |
ekaikaṃ droṇamānena kṛmāddhrāsaṃ samācaret || 4 ||
[Analyze grammar]
adhamādhamasaṃjñaṃ syādyatā droṇacatuṣṭayam |
mukhyakalpamimaṃ viddhi anukalpaṃ śraṇuṣva me || 5 ||
[Analyze grammar]
mukhyamūrtestvathaikasmin yāge bhāreṇa kalpitam |
uttamottamasaṃjñaṃ tu prāpaṇaṃ dvijasattama || 6 ||
[Analyze grammar]
āḍhakadvayahīnaṃ tadbhaveduttamamadhyamam |
adhamādhamakaṃ yāvadevaṃ hvāsaṃ samācaret || 7 ||
[Analyze grammar]
yathā droṇadvayaṃ vipra adhamādhamasaṃjñitam |
yadvāḍhakadvayaṃ proktamadhamādhamasaṃjñitam || 8 ||
[Analyze grammar]
krameṇa tasmādārabhya droṇārdhaṃ vardhayeddvija |
athottamottamaṃ vipra sārdhadroṇacatuṣṭayam || 9 ||
[Analyze grammar]
kuryādāḍhakamātraṃ tu prāpaṇaṃ saṃkaṭe sati |
puruṣāśanamātraṃ vā bhaved dravyānurūpataḥ || 10 ||
[Analyze grammar]
āḍhakadvayamānena tadardhenāthavā dvija |
pṛthakpātreṣu nirdiṣṭaṃ yāvadbhāradvayāvadhi || 11 ||
[Analyze grammar]
nitye naimittike kāmyaprāyaścittākhyayorapi |
vidhireṣa samānaḥ syādata ūrdhvaṃ mahāhaviḥ || 12 ||
[Analyze grammar]
daśaikabhāramātraṃ tu utamottamasaṃjñitam |
mahodano'nukalpe tu bhārai ka hrāsamācaret || 13 ||
[Analyze grammar]
adhamādhamaparyantamasmin bhāradvayaṃ yathā |
yadvā viṃśatibhāraṃ tu uttamottamasaṃjñitam || 14 ||
[Analyze grammar]
bhāradvayadvayahrāsaṃ yathā syādadhamādhame |
caturbhārapramāṇaṃ tu mukhyakalpe vidhiṃ śrṛṇu || 15 ||
[Analyze grammar]
ekabhāravihīnaistu triṃśadbhāraiḥ prakalpitam |
uttamottamasaṃjñaṃ tu bhārāṇāṃ tu trayaṃ trayam || 16 ||
[Analyze grammar]
hrāsayetkramayogena yathā syādadhamādhame |
pañcabhārapramāṇaṃ tu evaṃ vā parikalpayet || 17 ||
[Analyze grammar]
pañcāśadbhāramātraṃ syāt uttamottamasaṃjñitam |
pañcapañcaparityāgādevaṃ navavidhaṃ bhavet || 18 ||
[Analyze grammar]
daśabhārapramāṇaṃ tu yathā syādadhamādhame |
asmādūrdhvaṃ tu gṛhnīyānmahodanavidhau dvija || 19 ||
[Analyze grammar]
sahasrabhāraparyantaṃ vibhavecchānurūpataḥ |
mātrārthaṃ taṇḍulaṃ śreṣṭhamāḍhakatrayakalpitam || 20 ||
[Analyze grammar]
adhamādhamaparyantaṃ prasthaṃ prasthaṃ tu hrāsayet |
mukhyakalpe bhavecchreṣṭhaṃ sārdhadroṇavinirmitam || 21 ||
[Analyze grammar]
prasthadvayadvayahrāsamācarettu yathākramam |
adhamādhamamānaṃ syādyathā droṇārdhakalpitam || 22 ||
[Analyze grammar]
adhamāḍhakamānasya haviṣo mukhyakalpane |
mātrārthaṃ taṇḍulaṃ prasthaṃ tadardhamanukalpake || 23 ||
[Analyze grammar]
havirnṛddhikameṇaiva mātrāvṛddhiṃ samācaret |
adhamasyaikakalpe tu droṇārdhaṃ parikalpayet || 24 ||
[Analyze grammar]
mātrārthamanukalpe tu āḍhakaṃ parikalpayet |
taṇḍulāddviguṇaḥ śālirmātrā syāduttamottamā || 25 ||
[Analyze grammar]
samānā madhyamā proktā tadardhā kīrtitādhamā |
śālivatkalpitavyā syādvījamātrā tridhā sthitā || 26 ||
[Analyze grammar]
vījānāmapyabhāve tu mudgamekaṃ praśasyate |
vījeṣvekatamaṃ vāpi tattatkālānurūpataḥ || 27 ||
[Analyze grammar]
taṇḍulena samā mukhyā tilamātrā prakīrtitā |
tadardhā madyamā proktā pādamānā kanīyasī || 28 ||
[Analyze grammar]
yathā vibhavamānaḥ syādriktavittāḍhyamānayoḥ |
śālimātrā na kartavyā yāge snapanavarjite || 29 ||
[Analyze grammar]
anyā mātrāḥ prakalpyāḥ syuḥ sarvasminnarcanāvidhau |
mukhyamūrtyucitānmānādadhikena na kalpayet || 30 ||
[Analyze grammar]
pramāṇenāṅgabimbānāṃ sarvaṃ tu havirādikam |
tadyāpyadhikakālaṃ tu havirādyaṃ na kalpayet || 31 ||
[Analyze grammar]
annādāḍhakamānātsyāt puruṣāśanamātrakāt |
prāsādayajane hrāsaṃ na kadācit samācaret || 32 ||
[Analyze grammar]
mātrā taṇḍulamānaṃ ca śālimānaṃ tathaiva ca |
na hrāsayenmuniśreṣṭha mānādāḍhakanirmitāt || 33 ||
[Analyze grammar]
svagṛhe yajane kuryādvibhavecchānerūpataḥ |
ājyādīnāmatho mānaṃ vakṣye tadavadhāraya || 34 ||
[Analyze grammar]
annasyāḍhakamānasya ghṛtaṃ tu kuḍubatrayam |
uttamottamasaṃjñaṃ tu mukhyakalpakrameṇa tu || 35 ||
[Analyze grammar]
ekaikamuṣṭihānyā tu navadhaitat prakīrtitam |
anukalpe ghṛtaṃ vipra sārdhaṃ tu kuḍubaṃ bhavet || 36 ||
[Analyze grammar]
ardhārdhamuṣṭihānyā tu taccāpi navadhā smṛtam |
dviguṇaṃ ghṛtamānaṃ syāt mudgānnaparikalpane || 37 ||
[Analyze grammar]
annavṛddhikrameṇaiva ghṛtavṛddhiṃ samācaret |
karmavyānyupadaṃśārthaṃ mūlāni ca phalāni ca || 38 ||
[Analyze grammar]
viṃśatpalāni proktāni uttamottamasaṃjñayā |
annasyāḍhakamānasya mukhyakalpakrameṇa tu || 39 ||
[Analyze grammar]
ekaikapalahānyā tu tadetannavadhā bhavet |
uttamaṃ dvādaśapalamanukalpe krameṇa tu || 40 ||
[Analyze grammar]
ekaikapalahāniḥ syādadhamādhamapaścimam |
mudgabhedopadaṃśastu āḍhake ghṛtamānavat || 41 ||
[Analyze grammar]
mudgānne mudgamānastu taṇḍulena samo bhavet |
mukhyaḥ pādavihīnastu madhyamaḥ parikīrtitaḥ || 42 ||
[Analyze grammar]
ardhamāno'dhamaḥ proktastasmānna hrāsamācaret |
nālikeraphalaṃ caikamāḍhakasya prakīrtitam || 43 ||
[Analyze grammar]
tadardhaṃ madhyamaṃ proktaṃ tadardhamadhamaṃ bhavet |
lavaṇaṃ ca marīcādi yathāyogaṃ samācaret || 44 ||
[Analyze grammar]
taṇḍulādaṣṭaguṇitaṃ payaḥ syāt pāyasodane |
madhyamaṃ pādahīnaṃ syādadhamaṃ syāttadardhakam || 45 ||
[Analyze grammar]
kṣīrābhāve nālikerapayasā parikalpayet |
ubhayoḥ payasorvāpi miśraṇaṃ samamānayoḥ || 46 ||
[Analyze grammar]
guḍābrasyāḍhakasyātha gulānāṃ triṃśataṃ palam |
uttamaṃ viṃśatiścaiva madhyame daśamaṃ bhavet || 47 ||
[Analyze grammar]
taṇḍulādardhamāno vā mudgabhedastadardhakaḥ |
athavā samamāno vā pāyasānnaguḷānnayoḥ || 48 ||
[Analyze grammar]
ekaṃ cāpūpamānaṃ syāt kuḍubadvayakalpitam |
mukhyaṃ tadardhaṃ madhyaṃ syāttadardhamadhamaṃ bhavet || 49 ||
[Analyze grammar]
mudgabhedastaṇḍulārdhastatpādo vā yathāruci |
ekasyāpūpamānasya ṣaṭpalaṃ tu guḷaṃ bhavet || 50 ||
[Analyze grammar]
athavaikapalaṃ vāpi saṃkaṭe parikalpayet |
nāḷikerapalaṃ caikaṃ tadardhaṃ pādameva vā || 51 ||
[Analyze grammar]
ekasyāpūpamānasya yathāpākaṃ ghṛtaṃ bhavet |
lavanaṃ ca marīcādyaṃ yathāyogaṃ tu pūrvavat || 52 ||
[Analyze grammar]
śatatrayaṃ ṣaṣṭyadhikamapūpānāṃ taduttamam |
catvāriṃśatkramāddhrāse catvāriṃśattathāntime || 53 ||
[Analyze grammar]
pūgīphalāni tāmbūlīdalāścāśītisaṅkhyayā |
evaṃ prakalpitaṃ brahnannekaṃ tāmbūlamucyate || 54 ||
[Analyze grammar]
tasmānnyūnaṃ na kartavyaṃ prāsādeṣu kadācana |
mukhyakalpe dvisāhasraṃ kramukīphalamucyate || 55 ||
[Analyze grammar]
tasmāddviguṇamānaṃ tu tāmbūlīdalamīritam |
uttamottamametattu aśītirdvicatuḥkramāt || 56 ||
[Analyze grammar]
hrāsayedubhayaṃ vipra yathā syādadhamādhame |
śatāni sapta viṃśacca phalāni syurdalāni ca || 57 ||
[Analyze grammar]
caturdadaśaśatāni syuścatvāriṃśacca sattama |
ekasya tāmbūlakasya ahgānāṃ mānamucyate || 58 ||
[Analyze grammar]
elālavaṅgalakkolajātīnāṃ niṣkapādakam |
mānaṃ syāccandanasyāpi cūrṇasyāpi tathaiva ca || 59 ||
[Analyze grammar]
karpūramaṣṭamānaṃ tu nāḷikeraphalārdhakam |
mātuḷaṅgaphalārdhaṃ ca tailamuṣṭyaṣṭamāṃśakam || 60 ||
[Analyze grammar]
evameva krameṇaiva hyaṅgānāṃ vṛddhimācaret |
uttamottamapūjāyāṃ candanaṃ dvipalaṃ bhavet || 61 ||
[Analyze grammar]
sapādaṃ mukhyakalpe tu dvidviniṣkavihīnakam |
adhamādhamakaṃ yāva danukalpe śrṛṇuṣva me || 62 ||
[Analyze grammar]
palamekaṃ saniṣkaṃ syānniṣkaikaṃ hrāsayet kramāt |
candanaṃ niṣkamānaṃ tu yathā syādadhamādhame || 63 ||
[Analyze grammar]
snapane candanaṃ mānaṃ mukhyakalpe'vadhāraya |
aṣṭādaśapalaṃ mānamuttamottamasaṃjñitam || 64 ||
[Analyze grammar]
paladvayadvayahrāso yāvat syādadhamādhamam |
anukalpe nava palaṃ snapane candanaṃ bhavet || 65 ||
[Analyze grammar]
home candanamānaṃ tu pūjoktādardhakaṃ bhavet |
tadardhaṃ vā yathāyogaṃ bāhlike mānamucyate || 66 ||
[Analyze grammar]
pūjācandanavanmānaṃ mukhyakalpānukalpayoḥ |
tathā karpūramānaṃ tu tadardhaṃ vā dvijottama || 67 ||
[Analyze grammar]
āḍhakaṃ haimamudakaṃ kuḍubadvayasaṃyutam |
kuḍubadvayadvayahrāsamācaredantimāvadhi || 68 ||
[Analyze grammar]
mukhyakalpamimaṃ viddhi hyanukalpe tadardhakam |
kṛṣṇāṅgarāgaṃ mukhye tu sārdhaniṣkacatuṣṭayam || 69 ||
[Analyze grammar]
niṣkārdhakramahrāsena navadhā parikīrtititam |
anukalpe tadardhena navadhā mānamīritam || 70 ||
[Analyze grammar]
kṛṣṇāṅgarāgavanmānaṃ bhavenmṛgamadasya ca |
kastūrikāyāsca tathā mānaṃ navavidhaṃ bhavet || 71 ||
[Analyze grammar]
dravyāṇāṃ snapanoktānāṃ niṣkāṣṭādaśakaṃ tu vā |
navakaṃ vottamotkṛṣṭaṃ yathā syādadhamādhamam || 72 ||
[Analyze grammar]
niṣkadvayaṃ tathaikaṃ vā bhavettatkalpayettathā |
evaṃ vijñāya mānādyaṃ saṃskṛtya havirādikam || 73 ||
[Analyze grammar]
ārādhayeddeśikendro yathā śāstroditakramāt |
ācāryaḥ sādhako vā'nnaṃ pācayetpācakaiḥ sadā || 74 ||
[Analyze grammar]
svayaṃ vā |pi yathāyogaṃ mantrajñānāmasannidhau |
teṣāmācāryapūrvāṇāṃ saṅkhyāniyama ucyate || 75 ||
[Analyze grammar]
śrīraṅgākhyavimānādau svayaṃ vyakte mahāmate |
prāsāde ca tathā siddhaiḥ vibudhaiśca pratiṣṭhite || 76 ||
[Analyze grammar]
ācāryān śāstravihitāṃścaturaḥ parikalpayet |
aṣṭau dvādaśa ṣaḍvātha kalpyāḥ syuḥ pañca vā mune || 77 ||
[Analyze grammar]
pradhānaguruṇā sārdhaṃ kalpyā hyekottarāstu vā |
yathā vihitasaṅkhyā vā saha tena mahāmune || 78 ||
[Analyze grammar]
evameva bhavet saṅkhyā ṛṣibhiḥ parikalpite |
manuṣyanirmite sthāne'pyevabheva samācaret || 79 ||
[Analyze grammar]
ācāryāṇāṃ yathoktānāṃ yogyānāmapyasannidhau |
ācāryāstu trayaḥ kalpyāḥ dvāveko vā mahāmate || 80 ||
[Analyze grammar]
mūlabimbādi pūjārthamācāryā mukhyakalpake |
kalpyāḥ sādhakamiśrā vā madhyakalpe'nukalpake || 81 ||
[Analyze grammar]
kevalāḥ sādhakāḥ kalpyā yathā vihitasaṅkhyayā |
catvāraḥ sādhakāḥ kalpyāḥ ṣaḍaṣṭau dvādaśāthavā || 82 ||
[Analyze grammar]
ṣoḍaśāthāpi vibhave nānyathā parikalpayet |
svayaṃvyaktādikeṣvevaṃ kalpyāḥ pañcavidheṣvapi || 83 ||
[Analyze grammar]
sthāneṣu mānuṣeṣvadya viśeṣaḥ parikīrtyate |
vyāmiśrayājibhirvarṇaiḥ sthāne tu parikalpyate || 84 ||
[Analyze grammar]
evaṃ vihitasaṅkyāḥ syurācāryāḥ sādhakāstathā |
mukhyakalpe'nukalpe tu kevalārādhakān daśa || 85 ||
[Analyze grammar]
yathoktasaṅkhyairācāryaiḥ sahitān parikalpayet |
mūlabimbasya pūjārthaṃ tadevaṃsaṅkhyakāstute || 86 ||
[Analyze grammar]
kalpane pañcasaṅkhyāyāstathā pañcadaśa smṛtāḥ |
teṣāṃ tu deśikendrāṇāmekadvitritvakalpane || 87 ||
[Analyze grammar]
ekādaśa dvādaśa ca trayodaśa ca te kramāt |
tasmādārādhakānāṃ tu daśasaṅkhyāṃ tu kevalām || 88 ||
[Analyze grammar]
na kalpayettu sarvatra tasmācchāstroktamācaret |
mānuṣyādvyatirikteṣu svayaṃ vyaktādiṣu dvija || 89 ||
[Analyze grammar]
yathā vihitasaṅkhyāḥ syurācāryāssādhakāstathā |
nitye naimittike kāmye prāyaścitte'pi sarvadā || 90 ||
[Analyze grammar]
daśasaṅkhyā na kalpyā syāt uktanyāyena kalpayet |
mūlabimbādipūjārthaṃ tathā bāhyasthamūrtiṣu || 91 ||
[Analyze grammar]
kṛte sati mahān doṣastadā syādrājarāṣṭrayoḥ |
mahadbhayaṃ syāt sthānasya kartuḥ kārayitustathā || 92 ||
[Analyze grammar]
tasmāduktena mārgeṇa tattatsaṅkhyāḥ prakalpayet |
parivāreṣu yāgaḥ syāccaturbhirvā ṣaḍaṣṭabhiḥ || 93 ||
[Analyze grammar]
dvādaśabhiḥ ṣoḍaśabhiḥ sādhakaiḥ parikalpitaiḥ |
gopure maṇḍape sāle prāṅkaṇe mālikādike || 94 ||
[Analyze grammar]
sthāpitaṃ vaibhavaṃ mūrtaṃ prādurbhāvaṃ tu vā dvija |
prādurbhāvāntaraṃ mukyaṃ yadyanmūrtaṃ pratiṣṭhitam || 95 ||
[Analyze grammar]
tattadyāge'tha catvāraḥ ṣaḍaṣṭau dvādaśātha vā |
saṅkalpyāḥ sādhakā vipra kalpyāḥ ṣoḍaśa vā dvija || 96 ||
[Analyze grammar]
ta eva parivārārthaṃ kalpanīyāstu vā dvija |
gopurādau sthāpiteṣu bimbeṣvapi sadārcane || 97 ||
[Analyze grammar]
deśikā eva saṃkalpyāḥ tadyogyānāmasannidhau |
parivārapade yogyā ananyā brāhnaṇā dvija || 98 ||
[Analyze grammar]
dīkṣitā brāhnaṇā vāpi karmajñāḥ karmakauśalāḥ |
śrīraṅgādau svayaṃ vyakte sthāne tu paricārakāḥ || 99 ||
[Analyze grammar]
aśītisaṅkhyāsaṅkhyātāḥ pācakāśca ta eva hi |
siddhapratiṣṭite sthāne saptatyeva tu te smṛtāḥ || 100 ||
[Analyze grammar]
devapratiṣṭhite ṣaṣṭirdvāviṃśadṛṣikalpite |
manuṣyanirmite syāne triṃśadviṃśattathāpi vā || 101 ||
[Analyze grammar]
athabā bhāramātrānnapacanādiṣu karmasu |
ekāyanā dīkṣitā vā catvāro vā trayo'pi vā || 102 ||
[Analyze grammar]
evaṃ bhārānusāreṇa krameṇa parivardhayet |
yathā syādṛtubhāreṣu dvādaśāṣṭādaśa dvija || 103 ||
[Analyze grammar]
ekastu kalpanīyaḥ syāttāmvūlāpūpasādhane |
ekastu kalpanīyo'ntaḥ paricārakakarmaṇi || 104 ||
[Analyze grammar]
catvāriṃśatsamākhyātāḥ tadevaṃ paricārakāḥ |
pakṣabhārodanānāṃ tu sādhane tu caturguṇāḥ || 105 ||
[Analyze grammar]
apūpasādhane dvau tu dvau tu tāmbūla sādhane |
catvārastu tathātvantaḥ paricārakakarmaṇi || 106 ||
[Analyze grammar]
evaṃ tvaśītisaṅkhyāḥ syuḥ pakṣabhārānnasādhane |
vardhayedata ūrdhvaṃ ca tattadbhārānusārataḥ || 107 ||
[Analyze grammar]
hrāsastadanusāreṇa kartavyo'bhyūhya sarvadā |
evaṃ syādbhāramātre tu trayāṇāṃ parikalpane || 108 ||
[Analyze grammar]
caturṇāṃ kalpane vā'pi tatkrameṇa vivardhayet |
sādhakāḥ pācakāścaiva hyācāryavaśavartinaḥ || 109 ||
[Analyze grammar]
ācāryasādhakānāṃ ca ājñāsandhāraṇodyatāḥ |
sarvadā pācakāḥ sarve bhaveyuḥ paricārakāḥ || 110 ||
[Analyze grammar]
pācakā eva śāstreṣu kīrtyante paricārakāḥ |
antaraṅgā bahiraṅgā dvividhāḥ paricārakāḥ || 111 ||
[Analyze grammar]
antaraṅgāstu saṃproktāḥ pācakāḥ paricārakāḥ |
bahiraṅgāstu saṃproktāḥ puṣpādyāharaṇodyatāḥ || 112 ||
[Analyze grammar]
anye'pi ye nibaddhāḥ syustattatkarmānurūpataḥ |
te'pi sarve yathāyogamācāryavaśavartinaḥ || 113 ||
[Analyze grammar]
vāhakā gāyakāścaiva pācakoktakrameṇa tu |
vardhanīyā yathāyogamanye syuḥ karmakāriṇaḥ || 114 ||
[Analyze grammar]
ācāryāścaiva catvāraḥ tathā ṣoḍaśa sādhakāḥ |
aśītisaṅkhyāsaṅkhyātāḥ pācakāḥ paricārakāḥ || 115 ||
[Analyze grammar]
evamekāyanānāṃ tu catuḥ saṅkhyāprakalpanam |
mukhyakalpamimaṃ viddhi tadabhāve mahāmate || 116 ||
[Analyze grammar]
teṣāṃ dīkṣitamiśrāṇāṃ kalpanaṃ madhyakalpanam |
adhamaṃ kalpanaṃ viddhi sahkhyāsvanyāsvapi dvija || 117 ||
[Analyze grammar]
mukhyādipravibāgatvamevamabhyūhya kalpayet |
putradīkṣābhiṣekeṇa saṃskṛtāṃstatra kalpayet || 118 ||
[Analyze grammar]
samaye dīkṣābhiṣeke saṃskṛtān vā na cānyathā |
ācāryaiḥ sādhakāścaiva kevalāstvathavā dvija || 119 ||
[Analyze grammar]
bahiraṅgeṣu sarveṣu kalpyāḥ samayadīkṣitāḥ |
yayā kayā ca vidhayā dīkṣitā'hīkṣitāstu vā || 120 ||
[Analyze grammar]
bhūyaḥ kaścidviśeṣo'yaṃ kathyate tamimaṃ śrṛṇu |
sanakaḥ |
munīmdra prāpaṇādīnāṃ saṅkhyāmānamudāhṛtam || 121 ||
[Analyze grammar]
idānīṃ saviśeṣeṇa caiteṣāṃ mānalakṣaṇam |
śālimudgādibhedaṃ ca sādhanaṃ mantrapūrvakam || 122 ||
[Analyze grammar]
nivedanaprakāraṃ ca kāriṇāṃ saṃpradānakam |
yathāvat sarvamevaitat pṛcchato me prakāśaya || 123 ||
[Analyze grammar]
śāṇḍilyaḥ |
śrṛṇu samyak pravakṣyāmi yathā pṛṣṭaṃ tvayā mune |
yena saṃsādhitenaiva saṃpūrṇaṃ pūjanaṃ bhavet || 124 ||
[Analyze grammar]
nityaṃ naimittikaṃ kāmyaṃ trividhaṃ havirucyate |
prathamaṃ nityayāge tu haviṣo lakṣaṇaṃ śrṛṇu || 125 ||
[Analyze grammar]
svahastenāṣṭatālocco yaḥ sa madhyamapūruṣaḥ |
tasya deśikamukhyasya madhyamāṅgulisaṃbhavaḥ || 126 ||
[Analyze grammar]
dviparvasrāviṇī binduḥ dvātriṃśadbindubhistruṭiḥ |
truṭidvayaṃ tathā śuktistaddvayaṃ prasṛtaṃ bhavet || 127 ||
[Analyze grammar]
prasṛtābhyāṃ prakuṃjaṃ tu taddvayaṃ kuḍubaṃ bhavet |
mānikā kuḍubābyāṃ tu prasthaṃ tanmānikādvayam || 128 ||
[Analyze grammar]
्parasthadvayaṃ śamaṃ proktaṃ taddvayaṃ cāḍhakaṃ bhavet |
śivamāḍhakayugmaṃ tu droṇaṃ taddviguṇaṃ bhevat || 129 ||
[Analyze grammar]
droṇadvayaṃ tu ravārī syāt tattrayaṃ bhāramucyate |
śālitaṇḍulamudgādi dadhikṣīrādikānyapi || 130 ||
[Analyze grammar]
proktenānena mīyante haviṣpākādikarmasu |
catvāro vrīhayaḥ kuṃjaḥ te'ṣṭau māñjiṣṭhamucyate || 131 ||
[Analyze grammar]
tatchataṃ ṣaṣṭiradhikaṃ niṣkaṃ niṣkāṣṭakaṃ palam |
candanādīni gandhāni guḷakhaṇḍayutāni ca || 132 ||
[Analyze grammar]
kadaḷīpanasāmrāṇi kūṣmāṇḍapramukhāni ca |
tulayā tulitāni syuḥ yathoktapalamānataḥ || 133 ||
[Analyze grammar]
jñātvaivaṃ niyataṃ mānaṃ haviṣāṃ sādhanāya ca |
śālimudgayavā māṣā godhūmāśca priṅgayavaḥ || 134 ||
[Analyze grammar]
tilāḥ sapta ime grāhnā grāmyā vai carukarmaṇi |
veṇuśyāmākanīvārā jarttilāśca gavīdhukāḥ || 135 ||
[Analyze grammar]
markaṭāḥ kanakāḥ sapta vijñeyāstu vanodbhavāḥ |
śālayasteṣu mukhyāḥ syustadanyāstadabhāvataḥ || 136 ||
[Analyze grammar]
raktaśālyo mahāśālyaḥ kaḷamā gandhaśālayaḥ |
śvetaśālyaḥ saśūkāśca hemābhā garbhaśālayaḥ || 137 ||
[Analyze grammar]
sukumārāśca sūkṣmāśca daśaitāḥ śālayaḥ smṛtāḥ |
antarbhedāśca bahavaḥ saptamudgā udāhṛtāḥ || 138 ||
[Analyze grammar]
mudnāḥ kṛṣṇāśca hemāśca śvetāḥ pītā mahattarāḥ |
añjanābhāśca saptaite antarbhedā udāhṛtāḥ || 139 ||
[Analyze grammar]
śvetāḥ kṛṣṇāśca pītāśca vanyāścaiva mahātilāḥ |
tilānāṃ pañcabhedāstu grāhyāḥ syuḥ parikīrtitāḥ || 140 ||
[Analyze grammar]
upāhṛtāni kedārād daivīyācca kṛṣīvalaiḥ |
śālimudgādibhedāni karmaṇyānyarcane vibhoḥ || 141 ||
[Analyze grammar]
avapannādibhirdoṣairaṣṭabhirvarjitāni ca |
ānayedavaghātārthaṃ avaghātagṛhe purā || 142 ||
[Analyze grammar]
gomayena samālipte sudhādyaiḥ parimaṇḍite |
śodhite śatadhāreṇa pavitreṇa kuśāmbubhiḥ || 143 ||
[Analyze grammar]
sthale praṇavamuccārya prāṅmukhairvā'pṣudaṅmukhaiḥ |
dīkṣitairniyatairviprairdhṛtacakrādilakṣaṇaiḥ || 144 ||
[Analyze grammar]
susnātairlohadārvaśmamṛṇmayāni samantataḥ |
sthāpayitvolūkhalāni kṣāḷitaiḥ khādirairdṛḍhaiḥ || 145 ||
[Analyze grammar]
musalairavahanyuste dvādaśākṣaravidyayā |
nistuṣānniṣkaṇān kṛtvā taṇḍulān sūrpakoṭaraiḥ || 146 ||
[Analyze grammar]
taistāvadavahantavyā yāvanmuktāphalaprabhāḥ |
akhaṇḍitāścānaṇavaḥ kṛṣṇabinduvivarjitāḥ || 147 ||
[Analyze grammar]
mudgabhedāstathā kāryāḥ sāravantaśca nistuṣāḥ |
sādhvībhibrāhnaṇībhirvā dīkṣitānāmabhāvataḥ || 148 ||
[Analyze grammar]
śūdrairvā dīkṣitairdevadāsībhirdevasajhani |
haviḥpākādikarmārthaṃ kāryā'vahananakriyā || 149 ||
[Analyze grammar]
vaiṣṇavānāṃ gṛhe śuddhe dīkṣitānāṃ gṛhe'pi vā |
taṇḍulāṃstu pragṛhṇīyādvidhikṣuṇṇāṃstu deśikaḥ || 150 ||
[Analyze grammar]
akaṇānatuṣāneva krimihīnānapi kramāt |
keśapāṣāṇahīnāṃstu prāṇyaṅgarahitāṃstathā || 151 ||
[Analyze grammar]
bhasmāṅgāravihīnāṃstu abhagnānalaghūnapi |
kaṇaistu bhavati vyādhistuṣairdāridyrakaṃ bhavet || 152 ||
[Analyze grammar]
kṛmibhiḥ putranāśaḥ syāt keśairdāravināśanam |
pāṣāṇairmaraṇaṃ viddhi aśanyā vahninā jalaiḥ || 153 ||
[Analyze grammar]
prāṇyaṅgairvyādhayaḥ proktā bhasmanā kalaho dhruvaḥ |
aṅgārairvahninā bātho bhagne bhaṅgastu vigrahe || 154 ||
[Analyze grammar]
pravāso laghubiścaiva tassmāttān parivarjayet |
saṃbhārānakhilāneva prāksaṃkalpitasaṃmatān || 155 ||
[Analyze grammar]
saṃbhṛtya deśikāssārdhaṃ sādhakaiḥpācakairapi |
avaghātagṛhaṃ prāpya tatrasthaṃ taṇḍulādikam || 156 ||
[Analyze grammar]
brahnaśukramivetyuktvā netreṇevāvalokayet |
prāgvat saṃśodhayettāni dahanāpyāyanādibhiḥ || 157 ||
[Analyze grammar]
paida lādiṣu śuddheṣu pātreṣu vitateṣvapi |
pacanārthaṃ sumuddhṛtyaṃ tat sarvaṃ taṇḍulādikam || 158 ||
[Analyze grammar]
tattatpātrasamuddhāre nipuṇaiḥ paricārakaiḥ |
susnātaiśca suveṣaiśca vastreṇācchāditānanaiḥ || 159 ||
[Analyze grammar]
ānayet pacanāgāraṃ śaṅkhatūryādimaṅgaḷaiḥ |
dvārasyottarapārśve tu gomayenopalepite || 160 ||
[Analyze grammar]
pradeśe nikṣipettāni bhājanāni yathākramam |
guḷopadaṃśapūrvāṇi lavaṇādirasāni ca || 161 ||
[Analyze grammar]
vinyasedvāyudigbhāge dadhikṣīraghṛtāni ca |
rnidadyānnairṛte bhāge homopakaraṇānyapi || 162 ||
[Analyze grammar]
caturbhirvyāpakairmantraiḥ vastrapūtena vāriṇā |
kṣāḷayitvā caturdhā ca yathā syāttaṇḍulādiṣu || 163 ||
[Analyze grammar]
śilāśakalanirmuktaṃ nistuṣaṃ niṣkaṇaṃ yathā |
apakvavrīhyavahatataṇḍulenaiva sādhitam || 164 ||
[Analyze grammar]
gavyadugdhājyasaṃpṛktaṃ guḷakhaṇḍapalānvitam |
akṣāralavaṇopetaṃ devānāṃ havirucyate || 165 ||
[Analyze grammar]
tadeva paramānnaṃ syāt kṣīrājyaguḍapācitam |
ghṛtasiktaṃ tu śuddhānnamabhāve havirucyate || 166 ||
[Analyze grammar]
akṣāralavaṇaṃ siddhaṃ guḷakṣīraphalānvitam |
śāntike vratayajñe ca saṃsādhyaṃ haviruttamam || 167 ||
[Analyze grammar]
pāyasānnaṃ guḷānnaṃ ca mudgānnaṃ kevalodanam |
dadhyannaṃ ca tilānnaṃ ca niśānnaṃ sarvamiśritam || 168 ||
[Analyze grammar]
ityaṣṭadhā samuddiṣṭaṃ havirdevasya saṃmatam |
sarvamājyena saṃsicya sopadaṃśaṃ nivedayet || 169 ||
[Analyze grammar]
teṣāṃ saṃsādhanārthaṃ tu lohajā vā'tha mṛṇmayāḥ |
sthālayaḥ saśarāvāśca kalpanīyāḥ puraiva tu || 170 ||
[Analyze grammar]
deśikendrakarāhguṣṭhajaṭharotthāṅgulena tu |
ṣoḍaśāṅgulakonmānāḥ sthālyaḥ syuḥ pākakarmaṇi || 171 ||
[Analyze grammar]
ucchrāyādudaraṃ tatra dvādaśāhgalasaṃmitam |
jaṭhare mūlavistāraḥ kalayā tulito bhavet || 172 ||
[Analyze grammar]
aṅgulāntaritaṃ kāryaṃ kaṇṭhe sūtracatuṣṭayam |
evaṃ lakṣaṇayuktāyāḥ vistārocchrāyamānayoḥ || 173 ||
[Analyze grammar]
ardhādhikaṃ vā dviguṇaṃ madhyamottamavāñchayā |
evamākṛtiruddiṣṭā sthālīnāṃ pākakarmaṇi || 174 ||
[Analyze grammar]
śarāvāṇāmathānyeṣāṃ lakṣaṇaṃ śrṛṇu sattama |
aṣṭāṅgulāyataṃ sūtraṃ bhūmau prāpya paribramet || 175 ||
[Analyze grammar]
madhyato jaṭharaṃ tasya ṣoḍaśāṅgalavistṛtam |
aṣṭāṅgulāntamucchrāyamardhacandrasamākṛti || 176 ||
[Analyze grammar]
kaṇṭhoccaṃ tryaṅgalaṃ cordhvaṃ valayaṃ dvyaṅgalaṃ bhavet |
daśāṅgulaṃ cāsyatāraṃ valayena samanvitam || 177 ||
[Analyze grammar]
kaṇṭhoccādudaroccāntaṃ ṛjusūtradvayena tu |
guḷasiddhaṃ ca kurvīta prāgvat sūtracatuṣṭayam || 178 ||
[Analyze grammar]
haviḥ saṅkhyānuguṇyena bahvayaḥ sthālyastathetarāḥ |
tathopadaṃśapātrāṇāṃ sarveṣāmāsyavistṛteḥ || 179 ||
[Analyze grammar]
adhikānyapidhānāni tattaddravyamayāni ca |
suvṛttāni pidheyāni pādacandrākṛtīni ca || 180 ||
[Analyze grammar]
tathā pākopayogyāni pātrāṇyanyāni sattama |
prāgvanmadyādyapekṣāyāṃ samabhyūhya prakalpayet || 181 ||
[Analyze grammar]
ghṛtataptopadaṃśārthamambarīṣamathāyasam |
jaladroṇyaḥ kaṭāhāśca bahavaḥ kṣīrapācane || 182 ||
[Analyze grammar]
ghṛtapāke tathāpūpasādhane pātrasañcayam |
anyāni ca samutpādya drarvyādīni vidhānataḥ || 183 ||
[Analyze grammar]
prārabheta haviḥpākaṃ vakṣyamāṇena vartmanā |
āhṛtyodanapākāgniṃ kuṇḍādaupāsanānalāt || 184 ||
[Analyze grammar]
culyāṃ nidhāya tāreṇa saptategna itīrayan |
indhanāni vinikṣipya yajñadārumayāni ca || 185 ||
[Analyze grammar]
krimikīṭādihīnāni jyotirātrī timantrataḥ |
prajvālya vyajanenaiva tataḥ sthālīśca tāmrajāḥ || 186 ||
[Analyze grammar]
prakṣālya tintriṇītoyaiḥ kevalairmṛṇmayāṃstataḥ |
prakṣālya dvādaśārṇena vīryamantreṇa mantravit || 187 ||
[Analyze grammar]
ghṛtenālepayettāsāmantaraṃ vyūhavidyayā |
taṇḍulān prakṣipettāsu gāyatryā viṣṇupūrvayā || 188 ||
[Analyze grammar]
aṃbhasyapāra iti camantreṇa sa hṛdā punaḥ |
jalenāpūrayedūrdhve taṇḍulān pratipātragān || 189 ||
[Analyze grammar]
taṇḍulāḍhakamānasya ṣaṭaprasthamudakaṃ bhavet |
karmāraṃbheṇa tāḥsthālīśculyāmāropayettataḥ || 190 ||
[Analyze grammar]
cakramantreṇāpidhānīstāḥ saṃchādya yathākramam |
pākakāle samuddhāṭya vīryamantreṇa tuddhvanim || 191 ||
[Analyze grammar]
nirīkṣya nettamantreṇa darvyā mūlaṃ samuddharan |
caturdhā vartayeccaiva cakreṇācchādayet punaḥ || 192 ||
[Analyze grammar]
pavke jalamavisrāvya dvādaśārṇaṃ samuccaran |
vidrāvitena gavyena haviṣā cābhighārya ca || 193 ||
[Analyze grammar]
śucīn satkriyatetyādi mantreṇādhārapṛṣṭhataḥ |
śodhite bhūtale vātha vrīhibhirvā prasārite || 194 ||
[Analyze grammar]
evaṃ havīṃṣi siddhāni pāṇibhyāmavaropya ca |
astrābhimantritenaiva bahiḥ prakṣālya vāriṇā || 195 ||
[Analyze grammar]
tanmantretena śuddhena vastreṇodvartayettataḥ |
bhasmanā mathitenādbhirvāsudevādivācakaiḥ || 196 ||
[Analyze grammar]
tarjanyādyaṅgulībhiśca kuryāddikṣūrdhvapuṇṭrakam |
samācchādya pidhānaiśca vasanaiḥ kṣāḷitaistataḥ || 197 ||
[Analyze grammar]
ityuktaṃ sādhanaṃ samyak śuddhānnasya viśeṣataḥ |
anyeṣāṃ sādhanaṃ vakṣye paramānnapurassaram || 198 ||
[Analyze grammar]
taṇḍulasya tu turyāṃśaṃ pāyase mudgasārakam |
tanmānaṃ ghṛtamuddiṣṭaṃ prāgeva kathitaṃ payaḥ || 199 ||
[Analyze grammar]
caturguṇaṃ taṇḍulācca khaṇḍacūrṇasamanvitam |
sādhayeduktamārgeṇa samantraṃ kevalodane || 200 ||
[Analyze grammar]
haṃsaḥ suchiṣa dityatra gokṣīrasya niyojanam |
tadabhāve niyoktavyaṃ nāḷikerodbhavaṃ payaḥ || 201 ||
[Analyze grammar]
abjāgoje ti tatkṣepaḥ syādgavyapratiyojane |
guḍānnapācane kṣīramapahāyaikṣavaṃ rasam || 202 ||
[Analyze grammar]
kathitaṃ guḍakhaṇḍaṃ vā kṣīramānānusārataḥ |
kṣīraprakṣepamantreṇa guḍādīni niyojayet || 203 ||
[Analyze grammar]
mudgānne taṇḍulaṃ samyak mudgasāraṃ niyojayet |
śuddhānne tu purā proktaṃ viśeṣeṇa ghṛtāplutam || 204 ||
[Analyze grammar]
dadhyodane dadhikṣepaḥ kṣīrārdhaparisaṃmitaḥ |
kadaḷīpanasāmrādiguḍakhaṇḍasamanvitam || 205 ||
[Analyze grammar]
khaṇḍacūrṇasamopetaṃ kṛsarānne tu mudgakam |
āḍhakasya haridrānne niśāpiṣṭaṃ palaṃ bhavet || 206 ||
[Analyze grammar]
mudgasārasamopetaṃ guḍakhaṇḍādisaṃyutam |
miśrānne yojayet kiṃcit kṣīrājyaghṛtasaṃplutam || 207 ||
[Analyze grammar]
śāntyarthaṃ payasā miśraṃ puṣṭhyarthe guḍamiśritam |
vaśyārthe mudgasārotthamākṛṣṭau dadhimiśritam || 208 ||
[Analyze grammar]
kṛsarānnaṃ tu pitryarthe māraṇoccāṭane'pi ca |
staṃbhane ca haridrānnaṃ miśrānnaṃ mohane bhavet || 209 ||
[Analyze grammar]
sādhāraṇaṃ tu śuddhānnaṃ yātrāsu mṛgayādike |
viśeṣeṇa tu dadhyannaṃ hemarājatapātragam || 210 ||
[Analyze grammar]
marīciśuṇṭhīlikucatintriṇīrasamiśritam |
cūrṇena jīrakotthena saṃskuryādrasavastubhiḥ || 211 ||
[Analyze grammar]
rasabhedasamutthāni panasadvitayodbhavam |
cūtabhedasamutthāni nātipavkāni kālataḥ || 212 ||
[Analyze grammar]
bṛhatyurvāruvārtākakūṣmāṇḍaprabhavāni ca |
kāravallīlatotthāni kārkoṭaprabhavāni ca || 213 ||
[Analyze grammar]
paṭoladvitayotthāni kośātakyudbhave tathā |
alābukarkarīnimbabhedotthaṃ tintriṇīphalam || 214 ||
[Analyze grammar]
kṣudrakandasametaṃ ca vallīkandadvayaṃ tathā |
sūraṇadvayakandaṃ ca tathā piṇḍārakadvayam || 215 ||
[Analyze grammar]
pajhotpalasamutthaṃ ca haviryogyaṃ viśeṣataḥ |
ucchiṣṭaṃ kṛmidaṣṭaṃ ca śivādyairdaṃśitaṃ tathā || 216 ||
[Analyze grammar]
ghrātaṃ lālājalaspṛṣṭamamedhyasthalasaṃbhavam |
pādaspṛṣṭamakālotthamāhṛtaṃ cāśucisthale || 217 ||
[Analyze grammar]
bhuktaśeṣaṃ tathā'spṛśyaspṛṣṭaṃ dattāvaśeṣakam |
parīkṣya bahudhā mantrī varjayet pākakarmaṇi || 218 ||
[Analyze grammar]
jīvantīṃ vāstukaṃ śākaṃ kāravallīdalaṃ tathā |
tumbīdalaṃ ca piṇḍīṃ ca camū mudgadalāni ca || 219 ||
[Analyze grammar]
śākinīṃ śataparvāṇa tathaiva śvāsamarditam |
āgastyaṃ pācayecchākaṃ vihitaṃ brāhnaṇasya ca || 220 ||
[Analyze grammar]
ekamūlāni cānyāni gṛhṇīyādaniṣedhane |
jhedayitvā lavitreṇa vīryamantraṃ samuccaran || 221 ||
[Analyze grammar]
nirīkṣya kṛmikīṭādīn śākāṃśca bahudhā tathā |
prakṣālya teṣu pātreṣu nidhāya bahudhā jalaiḥ || 222 ||
[Analyze grammar]
prāgvat sthālīṣu nikṣipya pratyekaṃ vā'tha miśritam |
saindhavaiḥ samarīcaiśca sarṣapairjīrakairapi || 223 ||
[Analyze grammar]
śrīparṇīdalasaṃmiśraiḥ payobhirnālikerajaiḥ |
tatphalairapi saṃghaṛṣṭairmṛdubhirghṛtamiśritaiḥ || 224 ||
[Analyze grammar]
masūramāṣanimbādimudgabhedasamanvitam |
sayūṣān mudgabhedādīnayūṣān lavaṇādibhiḥ || 225 ||
[Analyze grammar]
rasabhedaiḥ sametāṃśca sādhayettadanantaram |
tvaco vyapohya mudgotthaiḥ sāraiḥ kṣīreṇa pācitaiḥ || 226 ||
[Analyze grammar]
marīcajīralavaṇairghṛtayuktaiśca marditaiḥ |
darvyādibhisca saṃskuryāt gulmāṣaṃ sarasaṃ yathā || 227 ||
[Analyze grammar]
sthālīśarāvapūrṇeṣu pācitāni puraiva tu |
kadaḷīpanasādīni nāḷikeraphalāni ca || 228 ||
[Analyze grammar]
kūśmāṇḍabṛhatīpūgakāravallīphalāni ca |
kṣudrakandasametāni vallīpiṇḍārakāni ca || 229 ||
[Analyze grammar]
ambarīṣādipātreṣu vitateṣu samantataḥ |
ghṛtalipteṣu tapteṣu samāropya prasārya ca || 230 ||
[Analyze grammar]
cūrṇībhūtairmarīcaiśca jīrakena ghṛtena ca |
pratāpitāni snigdhāni darvyāloḍya punaḥ punaḥ || 231 ||
[Analyze grammar]
sthāpanīyāni bhāṇḍeṣu chāditānyambarādibhiḥ |
ābrādīni ca śuṣkāṇi aśuṣkāṇi phalāni ca || 232 ||
[Analyze grammar]
tintriṇīguḍamiśrāṇi marīcairjīrakairapi |
nāḷikerotthapayasā sarṣapaiḥ peṣitairapi || 233 ||
[Analyze grammar]
sthāpayedāmrasārotthaṃ lavaṇena samanvitam |
śraṛhgiberaṃ tathārdraṃ ca daḷitaṃ rahitaṃ ca vā || 234 ||
[Analyze grammar]
vāsitaṃ lavaṇopetaṃ likucottharasena tu |
kadaḷīpanasāmrāṇāṃ kevalāni phalāni ca || 235 ||
[Analyze grammar]
godhūmaśālijaiḥ piṣṭairguḍapākena lolitaiḥ |
pācitairmudgasāraiśca śakalairnāḷikerajaiḥ || 236 ||
[Analyze grammar]
jīrakaiḥ samarīcaiśca ghṛte'pūpāni pācayet |
suvṛttānyāmratulyāni dhātrīphalasamāni ca || 237 ||
[Analyze grammar]
nyagrodhaphalatulyāni likucādyākṛtīni ca |
antarnikṣiptamudgāni rasavanti samantataḥ || 238 ||
[Analyze grammar]
guḍapiṣṭena baddhāni nāḷikerākṛtīni ca |
nānābhedasamutthāni ghṛte'pūpāni sādhayet || 239 ||
[Analyze grammar]
śālivrīhisamutthāśca śāliṣu sphuṭitāni ca |
laghūni vahṇitaptāni guḍapākānvitāni ca || 240 ||
[Analyze grammar]
cūrṇitaiśca marīcaiśca jīrakaiḥ khaṇḍitairapi |
nāḷikeraphalaiḥ śuṣkaiḥ pṛthukāni ca sādhayet || 241 ||
[Analyze grammar]
bharjitaiḥ śālipiṣṭaiśca miśritairjīrakādinā |
loḷitairguḍapākena piṇḍībhūtaiḥ pṛthak pṛthak || 242 ||
[Analyze grammar]
saktu syāt sādhitaṃ tadvattilaiḥ piṇḍaḥ subharjitaiḥ |
tilapiṇḍa iti khyātaḥsadā devasya saṃmataḥ || 243 ||
[Analyze grammar]
suśrṛtaṃ ca ghanībhūtaṃ khaṇḍacūrṇasamanvitam |
kṣīraṃ ca madhusarpirbhyāṃ saṃpṛtktaṃ sughanaṃ dadhi || 244 ||
[Analyze grammar]
taruṇaiḥ śakalībhūtairurvārusahakārayoḥ |
rūkṣasarṣapasaṃmiśraṃ samarīcaṃ tathā dadhi || 245 ||
[Analyze grammar]
pṛthakpātragataṃ śuddhaṃ gāḷitaṃ mākṣikaṃ madhu |
drākṣāpanasaraṃbhāmrasamutthairmarditai rasaiḥ || 246 ||
[Analyze grammar]
loḷitaṃ guḷakhaṇḍena jīrakādisamanvitam |
rasālametadvijñeyaṃ dadhimiśraṃ tu pānakam || 247 ||
[Analyze grammar]
kevalaṃ dadhisaṃmiśraṃ vāriṇā tatsamena tu |
kevalaṃ dadhisaṃmiśraṃ vāriṇā tatsamena tu |
mathitaṃ samarīcaṃ ca lavaṇaiścādhivāsitam || 248 ||
[Analyze grammar]
kaṇḍacūrṇasamopetaṃ pānakaṃ śramaśāntikṛt |
annānāmapi saṃskāre purā mantrāḥ prakīrtitāḥ || 249 ||
[Analyze grammar]
tadanyeṣāṃ tu saṃskāro dvādaśārṇena vā hṛdā |
sāṅgena mūlamantreṇa sarvaṃ saṃsādhayīta vā || 250 ||
[Analyze grammar]
viṣṇugāyatriyā vā'tha pañcopaniṣadāthavā |
saṃsādhya paramānnādyamupadaṃśānvitaṃ kramāt || 251 ||
[Analyze grammar]
phalakādiṣu saṃsthāpya cordhvapuṇḍrādyalaṃkṛtam |
mahānasadvārabhūmerālayadvārapaścimam || 252 ||
[Analyze grammar]
gomayenānuliptena sudhācūrṇena śobhinā |
pathāstramantrasaṃjaptavāridhārāpurassaram || 253 ||
[Analyze grammar]
śahkhatūryādighoṣeṇa tathā maṅgaḷagītibhiḥ |
pradīpacchatrayuktaiśca haviḥpālanatatparaiḥ || 254 ||
[Analyze grammar]
vetrapāṇibhiranyaiśca nāstikotsāraṇodyataiḥ |
snātāḥ śuklāmbarā dakṣāḥ kṛtapādāvanejanāḥ || 255 ||
[Analyze grammar]
svācāntāḥ kuśahastāśca mṛdā vā candanādinā |
dhṛtordhvapuṇṭrā niyatāḥ manovākkāyakarmabhiḥ || 256 ||
[Analyze grammar]
sitakañcukadhartāraḥ sthagitānananāsikāḥ |
valamantreṇa bhāṇḍāni vaheyuḥ paricārakāḥ || 257 ||
[Analyze grammar]
mūlālayāgradeśasthamaṇṭape vitate'thavā |
prathamāvaraṇe dhāmno dakṣiṇe māḷikāvanau || 258 ||
[Analyze grammar]
sugupte suvitānāḍhye dīpamālādyalaṃkṛte |
pradeśe vastrasañchanne sthāpyāni phalakādike || 259 ||
[Analyze grammar]
haviḥ pramāṇatulyāśca hemarājatakāmrajāḥ |
sthālikāśca yathāliptāḥ prakṣālyāstreṇa vāriṇā || 260 ||
[Analyze grammar]
pāṇinā dakṣiṇenaiva parāmṛśya ca tena ca |
tāreṇa tāsu nikṣepyā dhārā'jyasya samantataḥ || 261 ||
[Analyze grammar]
sthālībhyaḥ samupāhṛtya darvyā hemādiklṛptayā |
tadūrdhve nikṣipenmaunī pāyasādīnyanukramāt || 262 ||
[Analyze grammar]
ghṛtenāplāvya madhuravyañjanāni samantataḥ |
dadhikṣīrādipūrṇāni caṣakāṇyūrdhvato nyaset || 263 ||
[Analyze grammar]
siddhānyapūpabhedāni pṛthukādīni yānyapi |
pānakāni vicitrāṇi pṛthakpātragatāni ca || 264 ||
[Analyze grammar]
karpūracandanakṣodaprasūnaiscādhivāsitam |
śītalaṃ vastrasañchannaṃ pānīyaṃ karakādiṣu || 265 ||
[Analyze grammar]
ekālavaṅgatakkolajātīpūgaphalānvitam |
karpūratailasaṃmiśraṃ khaṇḍitaṃ ca kṣurādibhiḥ || 266 ||
[Analyze grammar]
nāgavallīdalopetaṃ sacūrṇaṃ cendusaṃyutam |
tāmbūlaṃ ca pratiṣṭhāpya pātreṣvabjākṛtīṣu ca || 267 ||
[Analyze grammar]
candanādīni gandhāni tathā nānāvidhāḥ srajaḥ |
sthāpayitvā yathāsthānamārādhakamukhena tu || 268 ||
[Analyze grammar]
vijñāpayeyurdevasya tattatkarmādhikāriṇaḥ |
bhojyāsanādhirūḍhasya devasyārādhakaḥ svayam || 269 ||
[Analyze grammar]
arghyādyaiḥ prāgvadabhyarcya sādhyabījāvasānikaiḥ |
dvārasyābhyantaragate devasya purataḥ sthale || 270 ||
[Analyze grammar]
śodhite cārghyatoyena candanādyaiśca maṇḍite |
maṇḍale tu paristīrya taṇḍulāni yathāruci || 271 ||
[Analyze grammar]
kṣālitaṃ vastratuṇḍaṃ tu tadūrdhve saṃprasārya ca |
annādhāraṃ pratiṣṭhāpya tadūrdhve lohanirmitam || 272 ||
[Analyze grammar]
ūrdhvato vasanāvaddhaṃ tadūrdhve srotasaṃplute |
ntyasevi paramānnādi pātrāṇyekaikaśaḥ kramāt || 273 ||
[Analyze grammar]
tarpaṇaṃ tu pratiṣṭhāpya hastaprakṣāḷanāmbhasā |
kuryāddakṣakare daive prāgupastaraṇārhaṇam || 274 ||
[Analyze grammar]
tato devādimūrtīnāṃ havīṃṣi vinivedayet |
prathamaṃ pāyasaṃ paścāt guḍānnaṃ mudgabheditam || 275 ||
[Analyze grammar]
śuddhānnaṃ tilasaṃmiśraṃ niśānnaṃ dadhimiśritam |
miśrānnaṃ ca kramāddadyādapūpāni tadantime || 276 ||
[Analyze grammar]
pṛthukāni ca saktūni tilapiṇḍānvitāni ca |
kadaḷīpanasādīni phalāni vividhāni ca || 277 ||
[Analyze grammar]
rasabhedasametāni pānakāni ca tarpaṇam |
nāḷikerarasaṃ caiva hastapakṣāḷinaṃ tataḥ || 278 ||
[Analyze grammar]
upasparśaṃ ca tāmbūlaṃ datvā prāguktamācaret |
rājabhirhaviṣo nityaṃ prācurye kalpite sati || 279 ||
[Analyze grammar]
ādhāreṣu pratiṣṭhāpya vitate garmamandire |
nivedyāni yathāyogamanyaśrā saṃkaṭe bhuvi || 280 ||
[Analyze grammar]
tadekasmin dṛḍhādhāre vastracchanne yathākramam |
nidhāya vinivedyāya tathātamapanīya ca || 281 ||
[Analyze grammar]
prokṣite cāstramantreṇa nikṣepyaṃ havirantaram |
nivedayedyathāpūrvaṃ biśeṣo'tra samīritaḥ || 282 ||
[Analyze grammar]
mantrakriyāvihīnaṃ ca gandhaduṣṭaṃ vivarṇakam |
atipavkamapkaṃ ca visrāvitajalaṃ tathā || 283 ||
[Analyze grammar]
adīkṣitaiśca patitairīkṣitaṃ pratilomajaiḥ |
atyuṣṇamatiśītaṃ ca pramāṇarahitaṃ tathā || 284 ||
[Analyze grammar]
samuddhṛtaṃ ca niḥśeṣaṃ mukhavātādidūṣitam |
vyañjanādivihīnaṃ cāpyapātrasthamaghopitam || 285 ||
[Analyze grammar]
antastaṇḍulasaṃyuktaṃ bhinnabhāṇḍagataṃ tathā |
anādhāraṃ paraspṛṣṭhaṃ arkatāpahataṃ tathā || 286 ||
[Analyze grammar]
aṅgāratuṣasaṃyuktaṃ keśapāṣāṇasaṃyutam |
kṛmiloṣṭhādibhirjuṣṭaṃ prāṇyaṅgādisamanvitam || 287 ||
[Analyze grammar]
apūrṇapākamādhārarahitavñjanojjhitam |
gavyājyadadhinirmuktaṃ kāṅkṣitaṃ cetarairjanaiḥ || 288 ||
[Analyze grammar]
apidhānavinirmuktaṃ devatāntarasaṃmatam |
evaṃ duṣṭaṃ havirbudhvā prakṣipe jjalamadhyataḥ || 289 ||
[Analyze grammar]
mohāt tyaktaṃ havirviṣṇoḥ yadi dadyāttadarcanam |
nirarthakaṃ syāt kartṝṇāṃ vināśaśca bhaved dhruvam || 290 ||
[Analyze grammar]
tasmāttadaiva mūlasya sahasraṃ japamācaret |
tatastatrāśrayāṇāṃ ca sthāpitānāṃ vidhānataḥ || 291 ||
[Analyze grammar]
vibhavavpūhamūrtīnāṃ maṇṭape gopurādiṣu |
sthāpitānāṃ ca mūrtīṃnāṃ prādurbhāvātmanāmapi || 292 ||
[Analyze grammar]
pūjitānāṃ yathānyāyaṃ satyādīnā khagātmanām |
kumudādigaṇeśānāṃ dvārsthānāmapi sajhani || 293 ||
[Analyze grammar]
pratiṣṭhitānāṃ bhaktānāṃ prāguktānāṃ vidhānataḥ |
tattanmantreṇa vidhivatsiddhān ca pṛthak pṛthak || 294 ||
[Analyze grammar]
havīṃṣi pāyasādīni krameṇa vinivedayet |
gāruḍenaiva mantreṇa balyarthaṃ sādhayeddhaviḥ || 295 ||
[Analyze grammar]
anyeṣāṃ praṇavenaiva siddhamannaṃ nivedayet |
agnikāryaṃ havissādhyaṃ yathā mūlālayākṛteḥ || 296 ||
[Analyze grammar]
sarvāṇyapūpabhedāni nāgnikārye hitāni vai |
anyāni pāyasādīni nityanaimittikādiṣu || 297 ||
[Analyze grammar]
hotavyāni viśeṣeṇa phalāni vividhāni ca |
bhūtānāṃ balidāneṣu pāyasādīni nityaśaḥ || 298 ||
[Analyze grammar]
apūpāni ca saktūni pṛthukāni phalāni ca |
tilapiṇḍasametāni miśritānyathavā pṛthak || 299 ||
[Analyze grammar]
dātavyāni yathānyāyaṃ teṣāṃ tṛptikaraṃ yataḥ |
tena kūrādibhirbrahnan utsavādiṣu karmasu || 300 ||
[Analyze grammar]
tatra tatroktavidhinā balidravyāṇyupāharet |
abhāve sarvavastūnāṃ sodakaṃ kevalodanam || 301 ||
[Analyze grammar]
taṇḍulaṃ vodakenaiva dātavyaṃ mantravittamaiḥ |
iti samyak samākhyātaṃ haṣiṣāṃ sādhanādikam || 302 ||
[Analyze grammar]
nivedanaprakārasca nitye mūlādimūrtiṣu |
tathāśrayeṣu prāsāre bāhyato vā'ṅkaṇādikaiḥ || 303 ||
[Analyze grammar]
prāsādeṣu ca klṛpteṣu sthāpiteṣvāśrayādiṣu |
prākāragopuradvāramamṭapeṣu samantataḥ || 304 ||
[Analyze grammar]
vibhavavyūhabimbeṣu tathāṅgālayamūrtiṣu |
prāsādābhyantarasthānāṃ devatānāṃ yathārcane || 305 ||
[Analyze grammar]
nivedanārthaṃ nādadyāt dvārabāhye pratiṣṭitam |
niṣiddhānnaṃ nivedyaṃ tad dūṣitaṃ rākṣasādibhi || 306 ||
[Analyze grammar]
devena prāganujñātaṃ rakṣasāṃ ditijanmanām |
anyeṣāṃ bharaṇīyānāṃ bhūtānāṃ piśitāśinām || 307 ||
[Analyze grammar]
tasyāttatsthā anādeyā balavīryādiśaktayaḥ |
vibhūtyā vā'vibhūtyā vā haviṣaḥ prāptaye pṛthak || 308 ||
[Analyze grammar]
pṛthakpātragataṃ siddhaṃ dvārasyānte niveśitam |
nivedanīyaṃ kramaśaḥ paramānnapurussaram || 309 ||
[Analyze grammar]
kāmye naimittikepyeva mahato haviṣorcane |
prāsādābhyantarasthasya sakarmārcādikasya ca || 310 ||
[Analyze grammar]
āḍhyairdvijātibhūpādyaiḥ yathāvibhavamādarāt |
nivedanīyaṃ yadyekaṃ pātrasthaṃ mūlakautuke || 311 ||
[Analyze grammar]
annapūraṃ pratiṣṭāpya prāsādāgrasthamaṇḍape |
mūlamūrtiṃ samabhyarcya karmārcābhiḥ saśaktibhiḥ || 312 ||
[Analyze grammar]
snāpayet karmabimbasthaṃ kalaśaiḥ prāgudīritaiḥ |
mūle prāgvat pṛthakpātre nivedya ca havistataḥ || 313 ||
[Analyze grammar]
karmabimbagataṃ devamānīyāgrasthamaṇḍape |
tasminnivedayenmantrī mūlamūrtyavalokitam || 314 ||
[Analyze grammar]
mahaddhaviśca tatrasthaṃ paramānnādisatkṛtam |
makhakautukapūrvāsu krameṇābyarcitāsu ca || 315 ||
[Analyze grammar]
nivedya ca yathāyogaṃ pātrasthāni pṛthak pṛthak |
vatsarotsavapūrveṣu nānāvaiśeṣikeṣvapi || 316 ||
[Analyze grammar]
yātrāmūrti samānīya bālyato yatrakutracit |
vistareṇārcayitvā tu mahadannaṃ nivedayet || 317 ||
[Analyze grammar]
tadarthaṃ vidhivat kuryāt snapanaṃ snānakautuke |
mṛgayādyutsave prāpte bahirudyānabhūmiṣu || 318 ||
[Analyze grammar]
mahodanasaparyārthamālayābhyantarasthite |
snāpayedvidhivanmantrī tadbimbaṃ snānamaṇṭape || 319 ||
[Analyze grammar]
dvādaśyādiṣu kāleṣu tathā ca avaṇādiṣu |
vatsarotsavaniṣṭheṣu nānāvaiśeṣikeṣvapi || 320 ||
[Analyze grammar]
sādhanaṃ haviṣāmetat sādhāraṇamudāhṛtam |
athotsabārcāmānītra kutracinmaṇṭapādike || 321 ||
[Analyze grammar]
yathāvidhi samārādhya bahudhā pāyasādinā |
yathālabdhena cānnena prīṇeyedbhaktipūrvakam || 322 ||
[Analyze grammar]
viśeṣamatha vakṣyāmi mahato haviṣorcane |
nitye mahāhaviryāgo na ca kāryo hitaiṣibhiḥ || 323 ||
[Analyze grammar]
vitate garbhagehe vā prāsādāgrasthamaṇṭape |
bāhyataḥ snapanādyarthaṃ yāgārthaṃ vā prakalpite || 324 ||
[Analyze grammar]
prāguktena pramāṇena tvekapātre samarpitam |
yattanmahāhaviḥ proktaṃ hareḥ prītikaraṃ sadā || 325 ||
[Analyze grammar]
prāsādābhyantare kalpyamupapātrojjhitaṃ haviḥ |
tadanyatra viśeṣeṇa vistṛtaṃ parikalpayet || 326 ||
[Analyze grammar]
mūlamūrtiṃ purā'bhyarcya tadarthaṃ mantravittamaḥ |
abhyarcyārghyādibhirmantraiḥ prāgvaddhūpāntimaistataḥ || 327 ||
[Analyze grammar]
tasmāt snapanabimbasya hṛdayāmbhoruhodare |
cicchaktimavatīryātha tathācotsavakautuke || 328 ||
[Analyze grammar]
samabhyarcya yathā pūrvamānīya snānamaṇṭape |
snānakautukamāsādya kalaśairabhiṣicya ca || 329 ||
[Analyze grammar]
nivedya ca haviḥ paścādānayedgarbhamandiram |
tasmin vinaysya tanmantraṃ mūlamūrtau niyojayet || 330 ||
[Analyze grammar]
yānādau tu samāropya utsavārcāmalaṅkṛtām |
yāgārthamaṇṭape vātha nayedāsthānamaṇṭape || 331 ||
[Analyze grammar]
hemādinirmite tatra vitate bhadraviṣṭare |
samāropya cadeveśaṃ mahadbhirbhogasañcayaiḥ || 332 ||
[Analyze grammar]
pradakṣiṇapraṇāmāntairmūlamantreṇa deśikaḥ |
samārādhyārghyapuṣpādyaistoyadānapurassaram || 333 ||
[Analyze grammar]
dadyāttadādino bhogān mātrāntāṃśca niveditān |
nivedanārthaṃ haviṣāṃ maṇṭapaṃ vistṛtaṃ kṛtam || 334 ||
[Analyze grammar]
vitānadvajapūrvaiśca yathā yavanikāpaṭaiḥ |
alaṃkṛtaṃ madhyabhūmau haviṣpūrapramāṇataḥ || 335 ||
[Analyze grammar]
kuryāttālocchrayāṃ kuryāttālocchrayāṃ vedimupapīṭhasamākṛtim |
iṣṭakādyaiśca turyaśrāṃ dṛḍhāṃ samatalāṃ śubhām || 336 ||
[Analyze grammar]
gomayena samālipya sudhādyairvarṇakairapi |
piṣṭacūrṇaiśca paritaḥ śobhayitvā ca paścime || 337 ||
[Analyze grammar]
dukūlatūlasañchannaṃ masūrakasamanvitam |
bhojyāsanaṃ pratiṣṭhāpya nātyuccaṃ nātinīcakam || 338 ||
[Analyze grammar]
sādhitāni yathāpūrvaṃ haviḥ pātrāṇi pācakāḥ |
paramānnādyupetāni sopadaṃśaphalāni ca || 339 ||
[Analyze grammar]
bhakṣyabhojyasametāni madhurādirasāni ca |
chatradīpasamopetabherīpaṭahaniḥsvanaiḥ || 340 ||
[Analyze grammar]
śaṅkhaśrṛṅgādighoṣeṇa durjanotsāraṇodyataiḥ |
purāvacchodhitenaiva yathā vai gomayādinā || 341 ||
[Analyze grammar]
sūtritena sudhācūrṇaiḥ pārśvayorastravāriṇā |
prokṣitena pavitrajñaiḥ tatastasmānmahānasāt || 342 ||
[Analyze grammar]
anudhārāpadaṃ proktaṃ ninayedyāgamaṇṭapam |
yātuvāruṇamadye vā somasāmīraṇāntare || 343 ||
[Analyze grammar]
śālivrīhiparistīrṇe sthale makhatarūdbhave |
phalake saṃpratiṣṭhāpya vastracchanne'stramantrite || 344 ||
[Analyze grammar]
tato vedyāṃ paristīrya taṇḍulāñchālisaṃbhavān |
kaṃsādi dhātavo neṣṭā mahodananivedane || 345 ||
[Analyze grammar]
acchinnāni supūtāni kadalyādidalāni vā |
prāgagrāṇyudagagrāṇi bahuśaḥ kṣāḷitāni ca || 346 ||
[Analyze grammar]
nidhāyā ca yathāpūrvamupastīrya ghṛtena tu |
pātreṣvanyeṣvathādāya darvyā mūlena taddhaviḥ || 347 ||
[Analyze grammar]
madhyage vitate pātre pratiṣṭhāpya yathākramam |
suvṛttaṃ caturakṣaṃ vā darvyā taṃ secayettataḥ || 348 ||
[Analyze grammar]
saṃskṛtairghūtapūraiśca vidrutairvātaśītaḷaiḥ |
mūlamantraṃ samuccārya punarapyabhighārya ca || 349 ||
[Analyze grammar]
parito mudgabhedena gulbhāṣaṃ hṛdayena tu |
guḍakhaṇḍāni śirasā khaṇḍacūrṇānvitāni ca || 350 ||
[Analyze grammar]
upadaṃśāni śikhayā pācitāni yathāvidhi |
kadalīpanasāmrāṇi phalāni vividhāni ca || 351 ||
[Analyze grammar]
kālapavkāni hṛdyāni kavacaṃ samudīrayan |
ghṛtataptopadaṃśāni tadūrdhve netra muccaran || 352 ||
[Analyze grammar]
puṭīkṛte tadūrdhve tu vīryamantreṇa sādhitam |
cūrṇitaiḥsamarīcaiśca jīrakaiśca guḷānvitaiḥ || 353 ||
[Analyze grammar]
dadhipūraṃ tu saṃpūrya khaṇḍacūrṇasamanvitam |
evaṃ pratiṣṭhite pūrvamekapātre mahāhaviḥ || 354 ||
[Analyze grammar]
pūritānyupa pātrāṇi paritaḥ pāyasādibhiḥ |
prāgvadghṛtopadaṃśādyaiścādhāreṣu niveśayet || 355 ||
[Analyze grammar]
mahānnasya tu pāścātyapramukhāsu diśāsvapi |
dvandvayogena nikṣepyaṃ pāyasādikamaṣṭakam || 356 ||
[Analyze grammar]
ekaikaṃ hrāsayedvātha kṣīrānnādicatuṣṭayam |
tattatsthāneṣu śuddhānnamapūpādīni vinyaset || 357 ||
[Analyze grammar]
pāyasānnaṃ guḍānnaṃ vā mudgānnaṃ kevalodanam |
sthāpyaṃ vā madhyakalpe tu pāścāpyādiṣvanukramāt || 358 ||
[Analyze grammar]
mudgānnaṃ madhuraṃ vātha kṣīrānnāditrikaṃ tu vā |
guḷapāyasayorekaṃ śuddhānnaṃ vāthavārpayet || 359 ||
[Analyze grammar]
anukalpena śuddhānnaṃ bhaktiśraddhāvaśena tu |
yathākalpaṃ tu saṃkalpya pāyasādiṣvathecchayā || 360 ||
[Analyze grammar]
sugandhiśālisaṃpannamabhāvācchālisaṃbhavam |
madhyato ghṛtasaṃpūrṇasauvarṇacaṣakānvitam || 361 ||
[Analyze grammar]
pātraṃ pāścātyadiṅmadhye vyañjanādi pariṣkṛtam |
prāpaṇārthaṃ pratiṣṭhāpyamuccādhāroparisthitam || 362 ||
[Analyze grammar]
madhyataḥ pāyasadroṇīṃ guḷānnaparipūritām |
pratiṣṭhāpyātha paritastvanyānyūhya prakalpayet || 363 ||
[Analyze grammar]
pānīyaṃ gandhapuṣpādyairvāsitaṃ karakādiṣu |
pracchādanāmbarādini maṇṭapasya tu dakṣiṇe || 364 ||
[Analyze grammar]
madhuparkaṃ ca gomātrā sādhyabījāni paścime |
tāmbūlatilaratnā rthamātrā gandhasragādayaḥ || 365 ||
[Analyze grammar]
yāgadravyāṇi cānyāni tvakṣasūtrādikāni ca |
sthāpayitvottarasyāṃ ca tatastatkarmakāribhiḥ || 366 ||
[Analyze grammar]
pūjitasya viśeṣeṇa devasya purataḥ sthitaḥ |
vijñāpayeddeśikendraḥ praṇataḥ puruṣottamam || 367 ||
[Analyze grammar]
bhagavan puṇḍarīkākṣa saccidānandalakṣaṇa |
balavīryamayairbhogairnityatṛptastvamavyayaḥ || 368 ||
[Analyze grammar]
tathāpi cātmasidhyarthaṃ mahatā haviṣā'dhunā |
bhavantaṃ tarpayiṣyāmi saṃpūrṇaṃ tat prakalpitam || 369 ||
[Analyze grammar]
anugrahārthaṃ bhaktānāṃ bhoktuprāsādaya prabho |
vijñāpyaivaṃ tataḥ paścātprāgbannīrājayedvibhum || 370 ||
[Analyze grammar]
svarṇādinirmite yāne devamāropya mūrtipāḥ |
sarvālaṅkārasaṃyuktaṃ nayeyurbhojanāspadam || 371 ||
[Analyze grammar]
āropayitvā prāgāsyaṃ tatrasthe bhojanāsane |
arghyaṃ pādyaṃ tathācāmaṃ pradadyāt sapratigraham || 372 ||
[Analyze grammar]
pracchādanapaṭaṃ cātha madhuparkaṃ yathāvidhi |
gomātrāṃ sādhyabījāni datvā'cāmajalena tu || 373 ||
[Analyze grammar]
hastau prakṣālya devasya pānīyaṃ cārghyavāriṇā |
pratiṣṭhāpya samāsīnaḥ pīṭhe devasya dakṣiṇe || 374 ||
[Analyze grammar]
athārhaṇajalaṃ tvarghyāduddhṛtaṃ vinivedayet |
vilokya netramantreṇa pṛthak pātragaṇānvitam || 375 ||
[Analyze grammar]
savyañjanaṃ sabhakṣyaṃ ca paramānnādikaṃ haviḥ |
pavitreṇa samabhyukṣya śatadhāreṇa pūrvavat || 376 ||
[Analyze grammar]
dahanāpyāyane kṛtvā sarvaṃ surabhimudrayā |
dhyātvā tanmantramuccārya tvamṛtīkṛtya tadgatam || 377 ||
[Analyze grammar]
balaṃ vīryaṃ ca tejaśca tvarghyapuṣpaṃ samutkṣipet |
kavacena ca sāstreṇa netramantreṇa bhāvayet || 378 ||
[Analyze grammar]
tataḥ svadakṣiṇe haste vijñānaiśvaryaśaktayaḥ |
smartavyāḥ svasvamantreṇa bhojakāḥ karaṇātmakāḥ || 379 ||
[Analyze grammar]
tenātha viṣṇuhastena paramānnapurassaram |
spṛṣṭvā spṛṣṭvā yathāyogaṃ baddhayā grāsamudrayā || 380 ||
[Analyze grammar]
nivedanīyā vai viṣṇorannamūrtyantarasthitāḥ |
rasarūpādibhedotthāstejovīryabalātmakāḥ || 381 ||
[Analyze grammar]
ṣāḍguṇyavigrahasyāpi devasyārcābhimāninaḥ |
prīṇanaṃ paramaṃ hyetaddhavirmantraiḥ susaṃskṛtam || 382 ||
[Analyze grammar]
jñātvaivaṃ śaṃkhaśrṛṅgādibherīpaṭahaniḥsvanaiḥ |
ghaṇṭāravasametābhirmaṅgalābiśca gītibhiḥ || 383 ||
[Analyze grammar]
śrutismṛtītihāsānāṃ bhagavadguṇaśaṃsinām |
stotrāṇāṃ ca purāṇānāṃ vaiṣṇavānāṃ ca niḥsvanaiḥ || 384 ||
[Analyze grammar]
pradakṣiṇakrameṇaiva pāyasādyupapātrakam |
prabhūtānnaṃ tataḥ paścāt prāpaṇānnapurassaram || 385 ||
[Analyze grammar]
bhakṣyāṇyapūpapūrvāṇi bhojyāni ca phalāni ca |
lehyāni madhupūrvāṇi coṣyāṇyāmrādikānyapi || 386 ||
[Analyze grammar]
peyāni kṣīrapūrvāṇi anupānānvitāni ca |
vinivedya ca devāya vinyastānyodanopari || 387 ||
[Analyze grammar]
balavīryādisanmantrān savīryādivivarjitān |
omityupāharenmantrī tataḥ saṃhṛtimudrayā || 388 ||
[Analyze grammar]
pūrṇātpūrṇamiti prājño japtvā mantraṃ samāhitaḥ |
sutṛptaṃ bhāvayeddevaṃ sutṛptamiti coccaran || 389 ||
[Analyze grammar]
śītalaṃ tarpaṇajalaṃ śaṅkhaśuktyākṛtiṣvapi |
pātreṣu pūritaṃ tarpya cūrṇaṃ niṣpuṃsanāya ca || 390 ||
[Analyze grammar]
tadarthaṃ śāṭakaṃ cātha hastaprakṣālanaṃ tataḥ |
samācamanatoyaṃ ca ghṛṣṭakarpūrabhāvitam || 391 ||
[Analyze grammar]
candanaṃ karaśudhyarthaṃ mātrāṃ karasamudbhavām |
saratnāṃ vinivedyātha tāmbūlaṃ śaśibhāvitam || 392 ||
[Analyze grammar]
datvā'tha mūlamudrāṃ tu darśayenmūlamuccaran |
japaṃ kṛtvā yathāpūrvamarghyādyairdhūpapaścimaiḥ || 393 ||
[Analyze grammar]
samabhyarcya samāhūya gurupūrvāṃśca sādhakān |
siddhāntaniratāṃscātha pañcakālaparāyaṇān || 394 ||
[Analyze grammar]
dīkṣitāṃśca yathānyāyaṃ traividyāṃstadabhāvataḥ |
arghyānulepanābhyāṃ tu sragvarairdhūpapaścimaiḥ || 395 ||
[Analyze grammar]
samabhyarcya tatasteṣāṃ dadyādarghyodakaṃ kare |
paritaḥ pāyasādīni pātrasthāni pṛthak pṛthak || 396 ||
[Analyze grammar]
mahodanaṃ ca madhyasthaṃ caturdhā saṃvibhajya ca |
prayacchedakamaṃśaṃ tu kāribhyaḥ śreyase tataḥ || 397 ||
[Analyze grammar]
dvitīyamodanaṃ dadyāt seneśāya tataḥ param |
tṛtīyamannaṃ dātavyaṃ sarveṣāṃ paricāriṇām || 398 ||
[Analyze grammar]
caturthaṃ vaiṣṇavānāṃ ca devāyatanavāsinām |
ārādhakaprāśanārthaṃ prāpaṇānnaṃ samācaret || 399 ||
[Analyze grammar]
gomātrāṃ sādhyabījāni śālimudgādikāni ca |
mātrāṃ ca tilaratnotthāṃ tathā cācchādanāmbaram || 400 ||
[Analyze grammar]
niṣpuṃsanapaṭaṃ cātha tāmbūlaṃ ca viśeṣataḥ |
prayaccheddeśikendrāya niyuktāyārcane kṣaṇe || 401 ||
[Analyze grammar]
mahāvibhūtirdeveśaḥ sarvasaṅkalpasiddhidaḥ |
yasmāt prāgātmasātkuryādbhogaśaktimanaśvarīm || 402 ||
[Analyze grammar]
vyaktāṃ gurvādivakatreṇa bhunakti tadanantaram |
tasmānniveditaṃ sarvaṃ vāsudevasya vai vibhoḥ || 403 ||
[Analyze grammar]
pradadyād gurupūrvebhyo niyatebhyaḥ sadārcane |
rakṣaṇīyamabhaktebhyastaddānaṃ viṣṇuyājakaiḥ || 404 ||
[Analyze grammar]
prāyaścittī bhaveddātā apātrapratipādanāt |
prakṣipejjalamadhye tu viṣvaksenaniveditam || 405 ||
[Analyze grammar]
jalajānāṃ tīrajānāṃ jantūnāṃ tṛptaye'thavā |
jale kiñcidvinikṣipya śeṣamannaṃ tadagrataḥ || 406 ||
[Analyze grammar]
taddhaktānāṃ dvijātīnāṃ niratānāṃ svakarmasu |
evaṃ santarpya deveśaṃ mahatā haviṣā tataḥ || 407 ||
[Analyze grammar]
bhojyāsanagataṃ paścādanyatra śayanāspade |
suyitānapatākāḍhye puṣpamālādyalaṃkṛte || 408 ||
[Analyze grammar]
sarvopakaraṇopete paryaṅkasyordhvato nayet |
apanīya ca mālyāni gandhāni vasanāni ca || 409 ||
[Analyze grammar]
svayaṃ kiñcit samādāya viṣvaksenasya vai tataḥ |
pradadyādavaśiṣṭaṃ tu paryaṅkasthasya vai vibhoḥ || 410 ||
[Analyze grammar]
arghyaṃ pādyāmbunā śāṭīṃ tathā pādānulepanam |
sapratigrahamācāmaṃ hastasaṃmārjanāmbaram || 411 ||
[Analyze grammar]
datvā tataḥ sugandhaistu candanādyaiḥ samālabhet |
vyajanaiḥ śramaśāntyarthaṃ saṃvījya ca samantataḥ || 412 ||
[Analyze grammar]
vkathitaṃ ca mṛgasnehaṃ śaśicūrṇādhivāsitam |
mardayitvātha devasya keśapāśe prasārite || 413 ||
[Analyze grammar]
nānāvidhairgandhavadbhiḥ puṣpaiḥ saṃvalitāntaram |
sragbhirnānāvidhābhiśca keśān saṃveṣṭayettataḥ || 414 ||
[Analyze grammar]
nivedayedapūpāni pṛthukāni phalāni ca |
pānakaṃ tarpaṇajalaṃ nāḷikerarasānvitam || 415 ||
[Analyze grammar]
tāmbūlaṃ śaśiṃsaṃyuktaṃ sāṅgaṃ vijñāpya vai vibhum |
chatradīpānvito yāyādarghyabhṛt pācanālayam || 416 ||
[Analyze grammar]
tatra naimittike kuṇḍe nitye vā saṃskṛte purā |
tathaiva saṃskṛte vahnau prāgvat saṃtarpite sati || 417 ||
[Analyze grammar]
tasmin jvālā jaṭādhāre hṛdgataṃ mantranāyakam |
avatīrya samidbhiśca saptabhistarpayettataḥ || 418 ||
[Analyze grammar]
pāyasādyairviśeṣeṇa pācitairakhilairapi |
śaṅkhabherīninādena ghaṇṭāravasamanvitam || 419 ||
[Analyze grammar]
pūrṇāhūtiṃ tato dadyādājyasyācchinnadhārayā |
karmaśeṣaṃ samāpādya dadyācchiṣṭaṃ caruṃ guroḥ || 420 ||
[Analyze grammar]
tato devāntikaṃ prāpya homakarma samarpayet |
saṃvibhajya pitṝn prāgvat saṃpradānasamanvitam || 421 ||
[Analyze grammar]
arcayitvārghyagandhādyaiḥ prāgvat kuryāt pradakṣiṇam |
vijñāpya yānagaṃ kṛtvā devamantaḥ praveśayet || 422 ||
[Analyze grammar]
svasthānasthasya devasya dadyādarghyādikatrayam |
tatra saṃrodhitaṃ mantraṃ prāgvanmūle niyojayet || 423 ||
[Analyze grammar]
tatrāpi pūjayedbhogairarghyādyairdhūpapaścimaiḥ |
tato vijñāpayeddevaṃ puṣpāñjalipurassaram || 424 ||
[Analyze grammar]
pūjito'si jagannātha mahatā haviṣā vibho |
tvadīye mayi vātsalyāt tṛpto bhavitumarhasi || 425 ||
[Analyze grammar]
iti vijñāpya devasya caraṇāmburuhadvaye |
mūlamantraṃ samuccārya prakṣipet kusumāñjalim || 426 ||
[Analyze grammar]
mahodanasaparyādau prāpte naimittikādiṣu |
pūjanādutsavārcāyāḥ purastādvātha paścimāt || 427 ||
[Analyze grammar]
saśaktikaṃ mūlabimbaṃ sāṅgaṃ bimbaṃ ca sāśrayam |
vihageśāvṛtidvārapālabhaktaiḥ samanvitam || 428 ||
[Analyze grammar]
vimāneṣu bahiṣṭheṣu maṇṭape gopurādiṣu |
vibhavavyūhamūrtīnāṃ sthāpitānāṃ vidhānataḥ || 429 ||
[Analyze grammar]
prāgvat saṃpūjanaṃ kṛtvā mahānnaṃ vinivedayet |
mukhyakalpamidaṃ proktaṃ madhyakalpe yathābalam || 430 ||
[Analyze grammar]
ekaikasyāḍhakādyena mānenānnaṃ prakalyet |
mūlālayagataṃ devaṃ kevalaṃ vā samacayet || 431 ||
[Analyze grammar]
prāsādasthasya nitye tu na saṃkalpyaṃ mahāhaviḥ |
tadarthaṃ baliyānaṃ tu nācartavyaṃ hitecchunā || 432 ||
[Analyze grammar]
mahodanaṃ ca snapane snapanaṃ ca mahodane |
kartavyamavinābhūtaṃ dvitayaṃ mukhyakalpane || 433 ||
[Analyze grammar]
anukalpe tadanyonyamekaikena vinā kṛtam |
prabhūtodanayāgārthamanyayāgārthameva vā || 434 ||
[Analyze grammar]
bimbe kasmiṃścidāvāhya pūjite tu yathāvidhi |
samārabdhe samāpte'smin yāge'kasmād dvijottama || 435 ||
[Analyze grammar]
anye mahāhaviryāge prāpte naimittikādiṣu |
dātavyaṃ tatra mantrajñairanyatrodvāsanādikam || 436 ||
[Analyze grammar]
tata udvāsayedatra snapane'pyevameva hi |
mūlabimbe yathā deyaṃ mantribhistu mahāhaviḥ || 437 ||
[Analyze grammar]
tṛtīyāvaraṇādbāhye tathaivābhyantare'pi vā |
mahotsavavidhau dadyāt kutracidvā mahāhaviḥ || 438 ||
[Analyze grammar]
mahatā'nena haviṣā bhaktyā yaḥ pūjayeddharim |
sa bhuktvā vipulān bhogānihaṃ loke ciraṃtanān || 439 ||
[Analyze grammar]
kālāntare'tyaye prāpte prāptaṃ yātyacyutaṃ padam |
viśeṣādabhiṣiktaiśca bhūpairbhūtahite rataiḥ || 440 ||
[Analyze grammar]
vidhinānena kartavyaṃ mahodanasamarcanam |
prāpnuvanti ca te śaśvat pratibhūpālamaṇḍalam || 441 ||
[Analyze grammar]
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Parameshara-samhita Chapter 18
The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)
[Publisher: Ramakrishna Math, Bangalore]
Buy now!