Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
nihatyālāyudhaṃ rakṣaḥ prahṛṣṭātmā ghaṭotkacaḥ |
nanāda vividhānnādānvāhinyāḥ pramukhe sthitaḥ || 1 ||
[Analyze grammar]

tasya taṃ tumulaṃ śabdaṃ śrutvā kuñjarakampanam |
tāvakānāṃ mahārāja bhayamāsītsudāruṇam || 2 ||
[Analyze grammar]

alāyudhaviṣaktaṃ tu bhaimaseniṃ mahābalam |
dṛṣṭvā karṇo mahābāhuḥ pāñcālānsamupādravat || 3 ||
[Analyze grammar]

daśabhirdaśabhirbāṇairdhṛṣṭadyumnaśikhaṇḍinau |
dṛḍhaiḥ pūrṇāyatotsṛṣṭairbibheda nataparvabhiḥ || 4 ||
[Analyze grammar]

tataḥ paramanārācairyudhāmanyūttamaujasau |
sātyakiṃ ca rathodāraṃ kampayāmāsa mārgaṇaiḥ || 5 ||
[Analyze grammar]

teṣāmabhyasyatāṃ tatra sarveṣāṃ savyadakṣiṇam |
maṇḍalānyeva cāpāni vyadṛśyanta janādhipa || 6 ||
[Analyze grammar]

teṣāṃ jyātalanirghoṣo rathanemisvanaśca ha |
meghānāmiva gharmānte babhūva tumulo niśi || 7 ||
[Analyze grammar]

jyānemighoṣastanayitnumānvai dhanustaḍinmaṇḍalaketuśṛṅgaḥ |
śaraughavarṣākulavṛṣṭimāṃśca saṃgrāmameghaḥ sa babhūva rājan || 8 ||
[Analyze grammar]

taduddhataṃ śaila ivāprakampyo varṣaṃ mahacchailasamānasāraḥ |
vidhvaṃsayāmāsa raṇe narendra vaikartanaḥ śatrugaṇāvamardī || 9 ||
[Analyze grammar]

tato'tulairvajranipātakalpaiḥ śitaiḥ śaraiḥ kāñcanacitrapuṅkhaiḥ |
śatrūnvyapohatsamare mahātmā vaikartanaḥ putrahite rataste || 10 ||
[Analyze grammar]

saṃchinnabhinnadhvajinaśca kecitkeciccharairarditabhinnadehāḥ |
kecidvisūtā vihayāśca kecidvaikartanenāśu kṛtā babhūvuḥ || 11 ||
[Analyze grammar]

avindamānāstvatha śarma saṃkhye yaudhiṣṭhiraṃ te balamanvapadyan |
tānprekṣya bhagnānvimukhīkṛtāṃśca ghaṭotkaco roṣamatīva cakre || 12 ||
[Analyze grammar]

āsthāya taṃ kāñcanaratnacitraṃ rathottamaṃ siṃha ivonnanāda |
vaikartanaṃ karṇamupetya cāpi vivyādha vajrapratimaiḥ pṛṣatkaiḥ || 13 ||
[Analyze grammar]

tau karṇinārācaśilīmukhaiśca nālīkadaṇḍaiśca savatsadantaiḥ |
varāhakarṇaiḥ saviṣāṇaśṛṅgaiḥ kṣurapravarṣaiśca vinedatuḥ kham || 14 ||
[Analyze grammar]

tadbāṇadhārāvṛtamantarikṣaṃ tiryaggatābhiḥ samare rarāja |
suvarṇapuṅkhajvalitaprabhābhirvicitrapuṣpābhiriva srajābhiḥ || 15 ||
[Analyze grammar]

samaṃ hi tāvapratimaprabhāvāvanyonyamājaghnaturuttamāstraiḥ |
tayorhi vīrottamayorna kaściddadarśa tasminsamare viśeṣam || 16 ||
[Analyze grammar]

atīva taccitramatīva rūpaṃ babhūva yuddhaṃ ravibhīmasūnvoḥ |
samākulaṃ śastranipātaghoraṃ divīva rāhvaṃśumatoḥ prataptam || 17 ||
[Analyze grammar]

ghaṭotkaco yadā karṇaṃ na viśeṣayate nṛpa |
tadā prāduścakārogramastramastravidāṃ varaḥ || 18 ||
[Analyze grammar]

tenāstreṇa hayānpūrvaṃ hatvā karṇasya rākṣasaḥ |
sārathiṃ caiva haiḍimbaḥ kṣipramantaradhīyata || 19 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
tathā hyantarhite tasminkūṭayodhini rākṣase |
māmakaiḥ pratipannaṃ yattanmamācakṣva saṃjaya || 20 ||
[Analyze grammar]

saṃjaya uvāca |
antarhitaṃ rākṣasaṃ taṃ viditvā saṃprākrośankuravaḥ sarva eva |
kathaṃ nāyaṃ rākṣasaḥ kūṭayodhī hanyātkarṇaṃ samare'dṛśyamānaḥ || 21 ||
[Analyze grammar]

tataḥ karṇo laghucitrāstrayodhī sarvā diśo vyāvṛṇodbāṇajālaiḥ |
na vai kiṃcidvyāpatattatra bhūtaṃ tamobhūte sāyakairantarikṣe || 22 ||
[Analyze grammar]

na cādadāno na ca saṃdadhāno na ceṣudhī spṛśamānaḥ karāgraiḥ |
adṛśyadvai lāghavātsūtaputraḥ sarvaṃ bāṇaiśchādayāno'ntarikṣam || 23 ||
[Analyze grammar]

tato māyāṃ vihitāmantarikṣe ghorāṃ bhīmāṃ dāruṇāṃ rākṣasena |
saṃpaśyāmo lohitābhraprakāśāṃ dedīpyantīmagniśikhāmivogrām || 24 ||
[Analyze grammar]

tatastasyā vidyutaḥ prādurāsannulkāścāpi jvalitāḥ kauravendra |
ghoṣaścānyaḥ prādurāsītsughoraḥ sahasraśo nadatāṃ dundubhīnām || 25 ||
[Analyze grammar]

tataḥ śarāḥ prāpatanrukmapuṅkhāḥ śaktyaḥ prāsā musalānyāyudhāni |
paraśvadhāstailadhautāśca khaḍgāḥ pradīptāgrāḥ paṭṭiśāstomarāśca || 26 ||
[Analyze grammar]

mayūkhinaḥ parighā lohabaddhā gadāścitrāḥ śitadhārāśca śūlāḥ |
gurvyo gadā hemapaṭṭāvanaddhāḥ śataghnyaśca prādurāsansamantāt || 27 ||
[Analyze grammar]

mahāśilāścāpataṃstatra tatra sahasraśaḥ sāśanayaḥ savajrāḥ |
cakrāṇi cānekaśatakṣurāṇi prādurbabhūvurjvalanaprabhāṇi || 28 ||
[Analyze grammar]

tāṃ śaktipāṣāṇaparaśvadhānāṃ prāsāsivajrāśanimudgarāṇām |
vṛṣṭiṃ viśālāṃ jvalitāṃ patantīṃ karṇaḥ śaraughairna śaśāka hantum || 29 ||
[Analyze grammar]

śarāhatānāṃ patatāṃ hayānāṃ vajrāhatānāṃ patatāṃ gajānām |
śilāhatānāṃ ca mahārathānāṃ mahānninādaḥ patatāṃ babhūva || 30 ||
[Analyze grammar]

subhīmanānāvidhaśastrapātairghaṭotkacenābhihataṃ samantāt |
dauryodhanaṃ tadbalamārtarūpamāvartamānaṃ dadṛśe bhramantam || 31 ||
[Analyze grammar]

hāhākṛtaṃ saṃparivartamānaṃ saṃlīyamānaṃ ca viṣaṇṇarūpam |
te tvāryabhāvātpuruṣapravīrāḥ parāṅmukhā na babhūvustadānīm || 32 ||
[Analyze grammar]

tāṃ rākṣasīṃ ghoratarāṃ subhīmāṃ vṛṣṭiṃ mahāśastramayīṃ patantīm |
dṛṣṭvā balaughāṃśca nipātyamānānmahadbhayaṃ tava putrānviveśa || 33 ||
[Analyze grammar]

śivāśca vaiśvānaradīptajihvāḥ subhīmanādāḥ śataśo nadantyaḥ |
rakṣogaṇānnardataścābhivīkṣya narendrayodhā vyathitā babhūvuḥ || 34 ||
[Analyze grammar]

te dīptajihvānanatīkṣṇadaṃṣṭrā vibhīṣaṇāḥ śailanikāśakāyāḥ |
nabhogatāḥ śaktiviṣaktahastā meghā vyamuñcanniva vṛṣṭimārgam || 35 ||
[Analyze grammar]

tairāhatāste śaraśaktiśūlairgadābhirugraiḥ parighaiśca dīptaiḥ |
vajraiḥ pinākairaśaniprahāraiścakraiḥ śataghnyunmathitāśca petuḥ || 36 ||
[Analyze grammar]

huḍā bhuśuṇḍyo'śmaguḍāḥ śataghnyaḥ sthūṇāśca kārṣṇāyasapaṭṭanaddhāḥ |
avākiraṃstava putrasya sainyaṃ tathā raudraṃ kaśmalaṃ prādurāsīt || 37 ||
[Analyze grammar]

niṣkīrṇāntrā vihatairuttamāṅgaiḥ saṃbhagnāṅgāḥ śerate tatra śūrāḥ |
bhinnā hayāḥ kuñjarāścāvabhagnāḥ saṃcūrṇitāścaiva rathāḥ śilābhiḥ || 38 ||
[Analyze grammar]

evaṃ mahacchastravarṣaṃ sṛjantaste yātudhānā bhuvi ghorarūpāḥ |
māyāḥ sṛṣṭāstatra ghaṭotkacena nāmuñcanvai yācamānaṃ na bhītam || 39 ||
[Analyze grammar]

tasminghore kuruvīrāvamarde kālotsṛṣṭe kṣatriyāṇāmabhāve |
te vai bhagnāḥ sahasā vyadravanta prākrośantaḥ kauravāḥ sarva eva || 40 ||
[Analyze grammar]

palāyadhvaṃ kuravo naitadasti sendrā devā ghnanti naḥ pāṇḍavārthe |
tathā teṣāṃ majjatāṃ bhāratānāṃ na sma dvīpastatra kaścidbabhūva || 41 ||
[Analyze grammar]

tasminsaṃkrande tumule vartamāne sainye bhagne līyamāne kurūṇām |
anīkānāṃ pravibhāge'prakāśe na jñāyante kuravo netare vā || 42 ||
[Analyze grammar]

nirmaryāde vidrave ghorarūpe sarvā diśaḥ prekṣamāṇāḥ sma śūnyāḥ |
tāṃ śastravṛṣṭimurasā gāhamānaṃ karṇaṃ caikaṃ tatra rājannapaśyam || 43 ||
[Analyze grammar]

tato bāṇairāvṛṇodantarikṣaṃ divyāṃ māyāṃ yodhayanrākṣasasya |
hrīmānkurvanduṣkaramāryakarma naivāmuhyatsaṃyuge sūtaputraḥ || 44 ||
[Analyze grammar]

tato bhītāḥ samudaikṣanta karṇaṃ rājansarve saindhavā bāhlikāśca |
asaṃmohaṃ pūjayanto'sya saṃkhye saṃpaśyanto vijayaṃ rākṣasasya || 45 ||
[Analyze grammar]

tenotsṛṣṭā cakrayuktā śataghnī samaṃ sarvāṃścaturo'śvāñjaghāna |
te jānubhirjagatīmanvapadyangatāsavo nirdaśanākṣijihvāḥ || 46 ||
[Analyze grammar]

tato hatāśvādavaruhya vāhādantarmanāḥ kuruṣu prādravatsu |
divye cāstre māyayā vadhyamāne naivāmuhyaccintayanprāptakālam || 47 ||
[Analyze grammar]

tato'bruvankuravaḥ sarva eva karṇaṃ dṛṣṭvā ghorarūpāṃ ca māyām |
śaktyā rakṣo jahi karṇādya tūrṇaṃ naśyantyete kuravo dhārtarāṣṭrāḥ || 48 ||
[Analyze grammar]

kariṣyataḥ kiṃ ca no bhīmapārthau tapantamenaṃ jahi rakṣo niśīthe |
yo naḥ saṃgrāmādghorarūpādvimucyetsa naḥ pārthānsamare yodhayeta || 49 ||
[Analyze grammar]

tasmādenaṃ rākṣasaṃ ghorarūpaṃ jahi śaktyā dattayā vāsavena |
mā kauravāḥ sarva evendrakalpā rātrīmukhe karṇa neśuḥ sayodhāḥ || 50 ||
[Analyze grammar]

sa vadhyamāno rakṣasā vai niśīthe dṛṣṭvā rājannaśyamānaṃ balaṃ ca |
mahacca śrutvā ninadaṃ kauravāṇāṃ matiṃ dadhre śaktimokṣāya karṇaḥ || 51 ||
[Analyze grammar]

sa vai kruddhaḥ siṃha ivātyamarṣī nāmarṣayatpratighātaṃ raṇe tam |
śaktiṃ śreṣṭhāṃ vaijayantīmasahyāṃ samādade tasya vadhaṃ cikīrṣan || 52 ||
[Analyze grammar]

yāsau rājannihitā varṣapūgānvadhāyājau satkṛtā phalgunasya |
yāṃ vai prādātsūtaputrāya śakraḥ śaktiṃ śreṣṭhāṃ kuṇḍalābhyāṃ nimāya || 53 ||
[Analyze grammar]

tāṃ vai śaktiṃ lelihānāṃ pradīptāṃ pāśairyuktāmantakasyeva rātrim |
mṛtyoḥ svasāraṃ jvalitāmivolkāṃ vaikartanaḥ prāhiṇodrākṣasāya || 54 ||
[Analyze grammar]

tāmuttamāṃ parakāyāpahantrīṃ dṛṣṭvā sauterbāhusaṃsthāṃ jvalantīm |
bhītaṃ rakṣo vipradudrāva rājankṛtvātmānaṃ vindhyapādapramāṇam || 55 ||
[Analyze grammar]

dṛṣṭvā śaktiṃ karṇabāhvantarasthāṃ nedurbhūtānyantarikṣe narendra |
vavurvātāstumulāścāpi rājansanirghātā cāśanirgāṃ jagāma || 56 ||
[Analyze grammar]

sā tāṃ māyāṃ bhasma kṛtvā jvalantī bhittvā gāḍhaṃ hṛdayaṃ rākṣasasya |
ūrdhvaṃ yayau dīpyamānā niśāyāṃ nakṣatrāṇāmantarāṇyāviśantī || 57 ||
[Analyze grammar]

yuddhvā citrairvividhaiḥ śastrapūgairdivyairvīro mānuṣai rākṣasaiśca |
nadannādānvividhānbhairavāṃśca prāṇāniṣṭāṃstyājitaḥ śakraśaktyā || 58 ||
[Analyze grammar]

idaṃ cānyaccitramāścaryarūpaṃ cakārāsau karma śatrukṣayāya |
tasminkāle śaktinirbhinnamarmā babhau rājanmeghaśailaprakāśaḥ || 59 ||
[Analyze grammar]

tato'ntarikṣādapatadgatāsuḥ sa rākṣasendro bhuvi bhinnadehaḥ |
avākśirāḥ stabdhagātro vijihvo ghaṭotkaco mahadāsthāya rūpam || 60 ||
[Analyze grammar]

sa tadrūpaṃ bhairavaṃ bhīmakarmā bhīmaṃ kṛtvā bhaimaseniḥ papāta |
hato'pyevaṃ tava sainyekadeśamapothayatkauravānbhīṣayāṇaḥ || 61 ||
[Analyze grammar]

tato miśrāḥ prāṇadansiṃhanādairbheryaḥ śaṅkhā murajāścānakāśca |
dagdhāṃ māyāṃ nihataṃ rākṣasaṃ ca dṛṣṭvā hṛṣṭāḥ prāṇadankauraveyāḥ || 62 ||
[Analyze grammar]

tataḥ karṇaḥ kurubhiḥ pūjyamāno yathā śakro vṛtravadhe marudbhiḥ |
anvārūḍhastava putraṃ rathasthaṃ hṛṣṭaścāpi prāviśatsvaṃ sa sainyam || 63 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 154

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: