Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
haiḍimbaṃ nihataṃ dṛṣṭvā vikīrṇamiva parvatam |
pāṇḍavā dīnamanasaḥ sarve bāṣpākulekṣaṇāḥ || 1 ||
[Analyze grammar]

vāsudevastu harṣeṇa mahatābhipariplutaḥ |
nanāda siṃhavannādaṃ vyathayanniva bhārata |
vinadya ca mahānādaṃ paryaṣvajata phalgunam || 2 ||
[Analyze grammar]

sa vinadya mahānādamabhīśūnsaṃniyamya ca |
nanarta harṣasaṃvīto vātoddhūta iva drumaḥ || 3 ||
[Analyze grammar]

tato vinirbhrāmya punaḥ pārthamāsphoṭya cāsakṛt |
rathopasthagato bhīmaṃ prāṇadatpunaracyutaḥ || 4 ||
[Analyze grammar]

prahṛṣṭamanasaṃ jñātvā vāsudevaṃ mahābalam |
abravīdarjuno rājannātihṛṣṭamanā iva || 5 ||
[Analyze grammar]

atiharṣo'yamasthāne tavādya madhusūdana |
śokasthāne pare prāpte haiḍimbasya vadhena vai || 6 ||
[Analyze grammar]

vimukhāni ca sainyāni hataṃ dṛṣṭvā ghaṭotkacam |
vayaṃ ca bhṛśamāvignā haiḍimbasya nipātanāt || 7 ||
[Analyze grammar]

naitatkāraṇamalpaṃ hi bhaviṣyati janārdana |
tadadya śaṃsa me pṛṣṭaḥ satyaṃ satyavatāṃ vara || 8 ||
[Analyze grammar]

yadyetanna rahasyaṃ te vaktumarhasyariṃdama |
dhairyasya vaikṛtaṃ brūhi tvamadya madhusūdana || 9 ||
[Analyze grammar]

samudrasyeva saṃkṣobho meroriva visarpaṇam |
tathaitallāghavaṃ manye tava karma janārdana || 10 ||
[Analyze grammar]

vāsudeva uvāca |
atiharṣamimaṃ prāptaṃ śṛṇu me tvaṃ dhanaṃjaya |
atīva manasaḥ sadyaḥ prasādakaramuttamam || 11 ||
[Analyze grammar]

śaktiṃ ghaṭotkacenemāṃ vyaṃsayitvā mahādyute |
karṇaṃ nihatamevājau viddhi sadyo dhanaṃjaya || 12 ||
[Analyze grammar]

śaktihastaṃ punaḥ karṇaṃ ko loke'sti pumāniha |
ya enamabhitastiṣṭhetkārttikeyamivāhave || 13 ||
[Analyze grammar]

diṣṭyāpanītakavaco diṣṭyāpahṛtakuṇḍalaḥ |
diṣṭyā ca vyaṃsitā śaktiramoghāsya ghaṭotkace || 14 ||
[Analyze grammar]

yadi hi syātsakavacastathaiva ca sakuṇḍalaḥ |
sāmarānapi lokāṃstrīnekaḥ karṇo jayedbalī || 15 ||
[Analyze grammar]

vāsavo vā kubero vā varuṇo vā jaleśvaraḥ |
yamo vā notsahetkarṇaṃ raṇe pratisamāsitum || 16 ||
[Analyze grammar]

gāṇḍīvamāyamya bhavāṃścakraṃ vāhaṃ sudarśanam |
na śaktau svo raṇe jetuṃ tathāyuktaṃ nararṣabham || 17 ||
[Analyze grammar]

tvaddhitārthaṃ tu śakreṇa māyayā hṛtakuṇḍalaḥ |
vihīnakavacaścāyaṃ kṛtaḥ parapuraṃjayaḥ || 18 ||
[Analyze grammar]

utkṛtya kavacaṃ yasmātkuṇḍale vimale ca te |
prādācchakrāya karṇo vai tena vaikartanaḥ smṛtaḥ || 19 ||
[Analyze grammar]

āśīviṣa iva kruddhaḥ stambhito mantratejasā |
tathādya bhāti karṇo me śāntajvāla ivānalaḥ || 20 ||
[Analyze grammar]

yadā prabhṛti karṇāya śaktirdattā mahātmanā |
vāsavena mahābāho prāptā yāsau ghaṭotkace || 21 ||
[Analyze grammar]

kuṇḍalābhyāṃ nimāyātha divyena kavacena ca |
tāṃ prāpyāmanyata vṛṣā satataṃ tvāṃ hataṃ raṇe || 22 ||
[Analyze grammar]

evaṃ gate'pi śakyo'yaṃ hantuṃ nānyena kenacit |
ṛte tvā puruṣavyāghra śape satyena cānagha || 23 ||
[Analyze grammar]

brahmaṇyaḥ satyavādī ca tapasvī niyatavrataḥ |
ripuṣvapi dayāvāṃśca tasmātkarṇo vṛṣā smṛtaḥ || 24 ||
[Analyze grammar]

yuddhaśauṇḍo mahābāhurnityodyataśarāsanaḥ |
kesarīva vane mardanmattamātaṅgayūthapān |
vimadānrathaśārdūlānkurute raṇamūrdhani || 25 ||
[Analyze grammar]

madhyaṃgata ivādityo yo na śakyo nirīkṣitum |
tvadīyaiḥ puruṣavyāghra yodhamukhyairmahātmabhiḥ |
śarajālasahasrāṃśuḥ śaradīva divākaraḥ || 26 ||
[Analyze grammar]

tapānte toyado yadvaccharadhārāḥ kṣaratyasau |
divyāstrajaladaḥ karṇaḥ parjanya iva vṛṣṭimān |
so'dya mānuṣatāṃ prāpto vimuktaḥ śakradattayā || 27 ||
[Analyze grammar]

eko hi yogo'sya bhavedvadhāya chidre hyenaṃ svapramattaḥ pramattam |
kṛcchraprāptaṃ rathacakre nimagne hanyāḥ pūrvaṃ tvaṃ tu saṃjñāṃ vicārya || 28 ||
[Analyze grammar]

jarāsaṃdhaścedirājo mahātmā mahābalaścaikalavyo niṣādaḥ |
ekaikaśo nihatāḥ sarva eva yogaistaistaistvaddhitārthaṃ mayaiva || 29 ||
[Analyze grammar]

athāpare nihatā rākṣasendrā hiḍimbakirmīrabakapradhānāḥ |
alāyudhaḥ parasainyāvamardī ghaṭotkacaścograkarmā tarasvī || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 155

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: