Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
saṃprekṣya samare bhīmaṃ rakṣasā grastamantikāt |
vāsudevo'bravīdvākyaṃ ghaṭotkacamidaṃ tadā || 1 ||
[Analyze grammar]

paśya bhīmaṃ mahābāho rakṣasā grastamantikāt |
paśyatāṃ sarvasainyānāṃ tava caiva mahādyute || 2 ||
[Analyze grammar]

sa karṇaṃ tvaṃ samutsṛjya rākṣasendramalāyudham |
jahi kṣipraṃ mahābāho paścātkarṇaṃ vadhiṣyasi || 3 ||
[Analyze grammar]

sa vārṣṇeyavacaḥ śrutvā karṇamutsṛjya vīryavān |
yuyudhe rākṣasendreṇa bakabhrātrā ghaṭotkacaḥ |
tayoḥ sutumulaṃ yuddhaṃ babhūva niśi rakṣasoḥ || 4 ||
[Analyze grammar]

alāyudhasya yodhāṃstu rākṣasānbhīmadarśanān |
vegenāpatataḥ śūrānpragṛhītaśarāsanān || 5 ||
[Analyze grammar]

āttāyudhaḥ susaṃkruddho yuyudhāno mahārathaḥ |
nakulaḥ sahadevaśca cicchidurniśitaiḥ śaraiḥ || 6 ||
[Analyze grammar]

sarvāṃśca samare rājankirīṭī kṣatriyarṣabhān |
paricikṣepa bībhatsuḥ sarvataḥ prakṣipañśarān || 7 ||
[Analyze grammar]

karṇaśca samare rājanvyadrāvayata pārthivān |
dhṛṣṭadyumnaśikhaṇḍyādīnpāñcālānāṃ mahārathān || 8 ||
[Analyze grammar]

tānvadhyamānāndṛṣṭvā tu bhīmo bhīmaparākramaḥ |
abhyayāttvaritaḥ karṇaṃ viśikhānvikiranraṇe || 9 ||
[Analyze grammar]

tataste'pyāyayurhatvā rākṣasānyatra sūtajaḥ |
nakulaḥ sahadevaśca sātyakiśca mahārathaḥ |
te karṇaṃ yodhayāmāsuḥ pāñcālā droṇameva ca || 10 ||
[Analyze grammar]

alāyudhastu saṃkruddho ghaṭotkacamariṃdamam |
parigheṇātikāyena tāḍayāmāsa mūrdhani || 11 ||
[Analyze grammar]

sa tu tena prahāreṇa bhaimasenirmahābalaḥ |
īṣanmūrchānvito''tmānaṃ saṃstambhayata vīryavān || 12 ||
[Analyze grammar]

tato dīptāgnisaṃkāśāṃ śataghaṇṭāmalaṃkṛtām |
cikṣepa samare tasmai gadāṃ kāñcanabhūṣaṇām || 13 ||
[Analyze grammar]

sā hayānsārathiṃ caiva rathaṃ cāsya mahāsvanā |
cūrṇayāmāsa vegena visṛṣṭā bhīmakarmaṇā || 14 ||
[Analyze grammar]

sa bhagnahayacakrākṣo viśīrṇadhvajakūbaraḥ |
utpapāta rathāttūrṇaṃ māyāmāsthāya rākṣasīm || 15 ||
[Analyze grammar]

sa samāsthāya māyāṃ tu vavarṣa rudhiraṃ bahu |
vidyudvibhrājitaṃ cāsīttimirābhrākulaṃ nabhaḥ || 16 ||
[Analyze grammar]

tato vajranipātāśca sāśanistanayitnavaḥ |
mahāṃścaṭacaṭāśabdastatrāsīddhi mahāhave || 17 ||
[Analyze grammar]

tāṃ prekṣya vihitāṃ māyāṃ rākṣaso rākṣasena tu |
ūrdhvamutpatya haiḍimbastāṃ māyāṃ māyayāvadhīt || 18 ||
[Analyze grammar]

so'bhivīkṣya hatāṃ māyāṃ māyāvī māyayaiva hi |
aśmavarṣaṃ sutumulaṃ visasarja ghaṭotkace || 19 ||
[Analyze grammar]

aśmavarṣaṃ sa tadghoraṃ śaravarṣeṇa vīryavān |
diśo vidhvaṃsayāmāsa tadadbhutamivābhavat || 20 ||
[Analyze grammar]

tato nānāpraharaṇairanyonyamabhivarṣatām |
āyasaiḥ parighaiḥ śūlairgadāmusalamudgaraiḥ || 21 ||
[Analyze grammar]

pinākaiḥ karavālaiśca tomaraprāsakampanaiḥ |
nārācairniśitairbhallaiḥ śaraiścakraiḥ paraśvadhaiḥ || 22 ||
[Analyze grammar]

ayoguḍairbhiṇḍipālairgośīrṣolūkhalairapi |
utpāṭya ca mahāśākhairvividhairjagatīruhaiḥ || 23 ||
[Analyze grammar]

śamīpīlukarīraiśca śamyākaiścaiva bhārata |
iṅgudairbadarībhiśca kovidāraiśca puṣpitaiḥ || 24 ||
[Analyze grammar]

palāśairarimedaiśca plakṣanyagrodhapippalaiḥ |
mahadbhiḥ samare tasminnanyonyamabhijaghnatuḥ || 25 ||
[Analyze grammar]

vividhaiḥ parvatāgraiśca nānādhātubhirācitaiḥ |
teṣāṃ śabdo mahānāsīdvajrāṇāṃ bhidyatāmiva || 26 ||
[Analyze grammar]

yuddhaṃ tadabhavadghoraṃ bhaimyalāyudhayornṛpa |
harīndrayoryathā rājanvālisugrīvayoḥ purā || 27 ||
[Analyze grammar]

tau yuddhvā vividhairghorairāyudhairviśikhaistathā |
pragṛhya niśitau khaḍgāvanyonyamabhijaghnatuḥ || 28 ||
[Analyze grammar]

tāvanyonyamabhidrutya keśeṣu sumahābalau |
bhujābhyāṃ paryagṛhṇītāṃ mahākāyau mahābalau || 29 ||
[Analyze grammar]

tau bhinnagātrau prasvedaṃ susruvāte janādhipa |
rudhiraṃ ca mahākāyāvabhivṛṣṭāvivācalau || 30 ||
[Analyze grammar]

athābhipatya vegena samudbhrāmya ca rākṣasam |
balenākṣipya haiḍimbaścakartāsya śiro mahat || 31 ||
[Analyze grammar]

so'pahṛtya śirastasya kuṇḍalābhyāṃ vibhūṣitam |
tadā sutumulaṃ nādaṃ nanāda sumahābalaḥ || 32 ||
[Analyze grammar]

hataṃ dṛṣṭvā mahākāyaṃ bakajñātimariṃdamam |
pāñcālāḥ pāṇḍavāścaiva siṃhanādānvinedire || 33 ||
[Analyze grammar]

tato bherīsahasrāṇi śaṅkhānāmayutāni ca |
avādayanpāṇḍaveyāstasminrakṣasi pātite || 34 ||
[Analyze grammar]

atīva sā niśā teṣāṃ babhūva vijayāvahā |
vidyotamānā vibabhau samantāddīpamālinī || 35 ||
[Analyze grammar]

alāyudhasya tu śiro bhaimasenirmahābalaḥ |
duryodhanasya pramukhe cikṣepa gatacetanam || 36 ||
[Analyze grammar]

atha duryodhano rājā dṛṣṭvā hatamalāyudham |
babhūva paramodvignaḥ saha sainyena bhārata || 37 ||
[Analyze grammar]

tena hyasya pratijñātaṃ bhīmasenamahaṃ yudhi |
hanteti svayamāgamya smaratā vairamuttamam || 38 ||
[Analyze grammar]

dhruvaṃ sa tena hantavya ityamanyata pārthivaḥ |
jīvitaṃ cirakālāya bhrātṝṇāṃ cāpyamanyata || 39 ||
[Analyze grammar]

sa taṃ dṛṣṭvā vinihataṃ bhīmasenātmajena vai |
pratijñāṃ bhīmasenasya pūrṇāmevābhyamanyata || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 153

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: