Kautilya Arthashastra [sanskrit]
37,100 words | ISBN-13: 9788171106417
The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).
Chapter 2.25
[English text for this chapter is available]
surādhyakṣaḥ surākiṇvavyavahārāndurge janapade skandhāvāre vā tajjātasurākiṇvavyavahāribhiḥ kārayedekamukhamanekamukhaṃ vā vikrayakrayavaśena vā ||KAZ_02.25.01 ||
ṣaṭśatamatyayamanyatra kartṛkretṛvikretṛṛṇāṃ sthāpayet || KAZ_02.25.02 ||
grāmādanirṇayaṇamasampātaṃ ca surāyāḥ pramādabhayātkarmasu ñjirdiṣṭānāṃ maryādātikramabhayādāryāṇāmutsāhabhayācca tīṣkṇānām || KAZ_02.25.03 ||
lakṣitamalpaṃ vā caturbhāgamardhakuḍubaṃ kuḍubamardhaprasthaṃ prasthaṃ veti jñātaśaucā nirhareyuḥ || KAZ_02.25.04 ||
pānāgāreṣu vā pibeyurasaṃcāriṇaḥ || KAZ_02.25.05 ||
nikṣepopanidhiprayogāpahṛtānāmaniṣṭopagatānāṃ ca dravyāṇāṃ jñānārthamasvāmikaṃ kupyaṃ hiraṇyaṃ copalabhya niṣkeptāramanyatra vyapadeśena grāhayedativyayakartāramanāyativyayaṃ ca || KAZ_02.25.06 ||
na cānargheṇa kālikāṃ vā surāṃ dadyādanyatra duṣṭasurāyāḥ || KAZ_02.25.07 ||
tāmanyatra vikrāpayet || KAZ_02.25.08 ||
dāsakarmakarebhyo vā vetanaṃ dadyāt || KAZ_02.25.09 ||
vāhanapratipānaṃ sūkarapoṣaṇaṃ vā dadyāt || KAZ_02.25.10 ||
pānāgārāṇyanekakakṣyāṇi vibhaktaśayanāsanavanti pānoddeśāni gandhamālyodakavanti ṛtusukhāni kārayet || KAZ_02.25.11 ||
tatrasthāḥ prakṛtyautpattikau vyayau gūḍhā vidyuḥ āgantūṃśca || KAZ_02.25.12 ||
kretṛṛṇāṃ mattasuptānāmalaṅkārācchādanahiraṇyāni ca vidyuḥ || KAZ_02.25.13 ||
tannāśe vaṇijastacca tāvacca daṇḍaṃ dadyuḥ || KAZ_02.25.14 ||
vaṇijaśstu saṃvṛteṣu kakṣyāvibhāgeṣu svadāsībhiḥ peśalarūpābhirāgantūnāṃ vāstavyānāṃ cāryarūpāṇāṃ mattasuptānāṃ bhāvaṃ vidyuḥ || KAZ_02.25.15 ||
medakaprasannāsavāriṣṭamaireyamadhūnām || KAZ_02.25.16 ||
udakadroṇaṃ taṇḍulānāmardhāḍhakaṃ trayaḥ prasthāḥ kiṇvasyeti medakayogaḥ || KAZ_02.25.17 ||
dvādaśāḍhakaṃ piṣṭasya pañca prasthāḥ kiṇvasya kramukatvakphalayukto vā jātisambhāraḥ prasannāyogaḥ || KAZ_02.25.18 ||
kapitthatulā phāṇitaṃ pañcataulikaṃ prastho madhuna ityāsavayogaḥ || KAZ_02.25.19 ||
pādadhiko jyeṣṭhaḥ pādahīnaḥ kaniṣṭhaḥ || KAZ_02.25.20 ||
cikitsakapramāṇāḥ pratyekaśo vikārāṇāmariṣṭāḥ || KAZ_02.25.21 ||
meṣaśṛṅgītvakkvāthābhiṣuto guḍapratīvāpaḥ pippalīmaricasambhārastriphalāyukto vā maireyaḥ || KAZ_02.25.22 ||
guḍayuktānāṃ vā sarveṣāṃ triphalāsambhāraḥ || KAZ_02.25.23 ||
mṛdvīkāraso madhu || KAZ_02.25.24 ||
tasya svadeśo vyākhyānaṃ kāpiśāyanaṃ hārahūrakamiti || KAZ_02.25.25 ||
māṣakalanīdroṇamāmaṃ siddhaṃ vā tribhāgādhikataṇḍulaṃ moraṭādīnāṃ kārṣikabhāgayuktaṃ kiṇvabandhaḥ || KAZ_02.25.26 ||
pāṭhāloghratejovatyelāvālukamadhukamadhurasāpriyaṅgudāruharidrāmaricapippalīnāṃ ca pañcakārṣikaḥ sambhārayogo medakasya prasannāyāśca || KAZ_02.25.27 ||
madhukaniryūhayuktā kaṭaśarkarā varṇaprasādanī ca || KAZ_02.25.28 ||
cocacitrakavilaṅgagajapippalīnāṃ ca kārṣikaḥ kramukamadhukamustālodhrāṇāṃ dvikārṣikaścāsavasambhāraḥ || KAZ_02.25.29 ||
daśabhāgaścaiṣāṃ bījabandhaḥ || KAZ_02.25.30 ||
prasannāyogaḥ śvetasurāyāḥ || KAZ_02.25.31 ||
sahakārasurā rasottarā bījottarā vā mahāsurā sambhārikī vā || KAZ_02.25.32 ||
tāsāṃ moraṭāpalāśapattūrameṣaśṛṅgīkarañjakṣīravṛkṣakaṣāyabhāvitaṃ dagdhakaṭaśarkarācūrṇaṃ loghracitrakavilaṅgapāṭhāmustākaliṅgayavadāruharidrendīvaraśatapuṣpāpāmārgasaptaparṇanimbāsphotakalkārdhayuktamantarnakho muṣṭiḥ kumbhīṃ rājapeyāṃ prasādayati || KAZ_02.25.33 ||
phāṇitaḥ pañcapalikaścātra rasavṛddhirdeyaḥ || KAZ_02.25.34 ||
kuṭumbinaḥ kṛtyeṣu śvetasurāmauṣadhārthaṃ vāriṣṭamanyadvā kartuṃ labheran || KAZ_02.25.35 ||
utsavasamājayātrāsu caturahaḥ sauriko deyaḥ || KAZ_02.25.36 ||
teṣvananujñātānāṃ prahavanāntaṃ daivasikamatyayaṃ gṛhṇīyāt || KAZ_02.25.37 ||
surākiṇvavicayaṃ striyo bālāśca kuryuḥ || KAZ_02.25.38 ||
arājapaṇyāḥ pañcakaṃ śataṃ śulkaṃ dadyuḥ surakāmedakāriṣṭamadhuphalāmlāmlaśīdhūnāṃ ca || KAZ_02.25.39 ||
ahnaśca vikrayaṃ jñātvā vyājīṃ mānahiraṇyayoḥ || KAZ_02.25.40ab ||
tathā vaidharaṇaṃ kuryāducitaṃ cānuvartayet || KAZ_02.25.40cd ||
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 2.25
The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)
[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]
Buy now!
A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)
DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]
Buy now!
Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)
1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]
Buy now!
The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)
971 pages; Set of 2 Volumes; [Sanskrit Book Depot]
Buy now!
Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)
910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]
Buy now!
Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)
359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]
Buy now!
Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)
632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;
Buy now!
Kautilya Economics (Marathi)
by B R Hivargaonkar (0)
586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]
Buy now!
Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)
568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004
Buy now!