Kautilya Arthashastra [sanskrit]
37,100 words | ISBN-13: 9788171106417
The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).
Chapter 1.15
[English text for this chapter is available]
kṛtasvapakṣaparapakṣopagrahaḥ kāryārambhāṃścintayet || KAZ_01.15.01 ||
mantrapūrvāḥ sarvārambhāḥ || KAZ_01.15.02 ||
taduddeśaḥ saṃvṛtaḥ kathānāmanihśrāvī pakṣibhirapyanālokyaḥ syāt || KAZ_01.15.03 ||
śrūyate hi śukasārikābhirmantro bhinnaḥ śvabhirapyanyaiśca tiryagyonibhiriti || KAZ_01.15.04 ||
tasmānmantroddeśamanāyukto nopagacchet || KAZ_01.15.05 ||
ucchidyeta mantrabhedī || KAZ_01.15.06 ||
mantrabhedo hi dūtāmātyasvāmināmiṅgitākārābhyām || KAZ_01.15.07 ||
iṅgitamanyathāvṛttiḥ || KAZ_01.15.08 ||
ākṛtigrahaṇamākāraḥ || KAZ_01.15.09 ||
tasya saṃvaraṇamāyuktapuruṣarakṣaṇamākāryakālāditi || KAZ_01.15.10 ||
teṣāṃ hi pramādamadasuptapralāpāḥ kāmādirutsekaḥ pracchanno'vamato vā mantraṃ bhinatti || KAZ_01.15.11 ||
tasmādādrakṣenmantram || KAZ_01.15.12 ||
mantrabhedo hyayogakṣemakaro rājñastadāyuktapuruṣāṇāṃ ca || KAZ_01.15.13 ||
tasmādguhyameko mantrayeta iti bhāradvājaḥ || KAZ_01.15.14 ||
mantriṇāmapi hi mantriṇo bhavanti teṣāmapyanye || KAZ_01.15.15 ||
saiṣā mantriparamparā mantraṃ bhinatti || KAZ_01.15.16 ||
tasmānnāsya pare vidyuḥ karma kiṃciccikīrṣitam || KAZ_01.15.17ab ||
ārabdhārastu jānīyurārabdhaṃ kṛtameva vā || KAZ_01.15.17cd ||
naikasya mantrasiddhirasti iti viśālākṣaḥ || KAZ_01.15.18 ||
pratyakṣaparokṣānumeyā hi rājavṛttiḥ || KAZ_01.15.19 ||
anupalabdhasya jñānamupalabdhasya niścitabalādhānamarthadvaidhasya saṃśayacchedanamekadeśadṛṣṭasya śeṣopalabdhiriti mantrisādhyametat || KAZ_01.15.20 ||
tasmādbuddhivṛddhaiḥ sārdhamadhyāsīta mantram || KAZ_01.15.21 ||
na kaṃcidavamanyeta sarvasya śṛṇuyānmatam || KAZ_01.15.22ab ||
bālasyāpyarthavadvākyamupayuñjīta paṇḍitaḥ || KAZ_01.15.22cd ||
etanmantrajñānaṃ naitanmantrarakṣaṇamiti pārāśarāḥ || KAZ_01.15.23 ||
yadasya kāryamabhipretaṃ tatpratirūpakaṃ mantriṇaḥ pṛcchetkāryamidamevamāsīt evaṃ vā yadi bhavettatkathaṃ kartavyamiti || KAZ_01.15.24 ||
te yathā brūyustatkuryāt || KAZ_01.15.25 ||
evaṃ mantropalabdhiḥ saṃvṛtiśca bhavati iti || KAZ_01.15.26 ||
neti piśunaḥ || KAZ_01.15.27 ||
mantriṇo hi vyavahitamarthaṃ vṛttamavṛttaṃ vā pṛṣṭā anādareṇa bruvanti prakāśayanti vā || KAZ_01.15.28 ||
tasmātkarmasu ye yeṣvabhipretāstaiḥ saha mantrayeta || KAZ_01.15.30 ||
tairmantrayamāṇo hi mantrasiddhiṃ guptiṃ ca labhate iti || KAZ_01.15.31 ||
neti kauṭilyaḥ || KAZ_01.15.32 ||
anavasthā hyeṣā || KAZ_01.15.33 ||
mantribhistribhiścaturbhirvā saha mantrayeta || KAZ_01.15.34 ||
mantrayamāṇo hyekenārthakṛcchreṣu niścayaṃ nādhigacchet || KAZ_01.15.35 ||
ekaśca mantrī yatheṣṭamanavagrahaścarati || KAZ_01.15.36 ||
dvābhyāṃ mantrayamāṇo dvābhyāṃ saṃhatābhyāmavagṛhyate vigṛhītābhyāṃ vināśyate || KAZ_01.15.37 ||
tattriṣu catuṣu vā kṛcchreṇopapadyate || KAZ_01.15.38 ||
mahādoṣamupapannaṃ tu bhavati || KAZ_01.15.39 ||
tataḥ pareṣu kṛcchreṇārthaniścayo gamyate mantro vā rakṣyate || KAZ_01.15.40 ||
deśakālakāryavaśena tvekena saha dvābhyāmeko vā yathāsāmarthyaṃ mantrayeta || KAZ_01.15.41 ||
karmaṇāmārambhopāyaḥ puruṣadravyasampaddeśakālavibhāgo vinipātapratīkāraḥ kāryasiddhiriti pañcāṅgo mantraḥ || KAZ_01.15.42 ||
tānekaikaśaḥ pṛcchetsamastāṃśca || KAZ_01.15.43 ||
hetubhiścaiṣāṃ matipravivekānvidyāt || KAZ_01.15.44 ||
avāptārthaḥ kālaṃ nātikrāmayet || KAZ_01.15.45 ||
na dīrghakālaṃ mantrayeta na teṣāṃ pakṣīyairyeṣāmapakuryāt || KAZ_01.15.46 ||
mantripariṣadaṃ dvādaśāmātyān kurvīta iti mānavāḥ || KAZ_01.15.47 ||
ṣoḍaśa iti bārhaspatyāḥ || KAZ_01.15.48 ||
viṃśatimityauśanasāḥ || KAZ_01.15.49 ||
yathāsāmarthyamiti kauṭilyaḥ || KAZ_01.15.50 ||
te hyasya svapakṣaṃ parapakṣaṃ ca cintayeyuḥ || KAZ_01.15.51 ||
akṛtārambhamārabdhānuṣṭhānamanuṣṭhitaviśeṣaṃ niyogasampadaṃ ca karmaṇāṃ kuryuḥ || KAZ_01.15.52 ||
āsannaiḥ saha karmāṇi paśyet || KAZ_01.15.53 ||
anāsannaiḥ saha pattrasampreṣaṇena mantrayeta || KAZ_01.15.54 ||
indrasya hi mantripariṣadṛṣīṇāṃ sahasram || KAZ_01.15.55 ||
sa taccakṣuḥ || KAZ_01.15.56 ||
tasmādimaṃ dvyakṣaṃ sahasrākṣamāhuḥ || KAZ_01.15.57 ||
ātyayike kārye mantriṇo mantripariṣadaṃ cāhūya brūyāt || KAZ_01.15.58 ||
tatra yadbhūyiṣṭhā brūyuḥ kāryasiddhikaraṃ vā tatkuryāt || KAZ_01.15.59 ||
kurvataśca || KAZ_01.15.60 ||
nāsya guhyaṃ pare vidyuśchidraṃ vidyātparasya ca || KAZ_01.15.60ab ||
gūhetkūrmevāṅgāni yatsyādvivṛtamātmanaḥ || KAZ_01.15.60cd ||
yathā hyaśrotriyaḥ śrāddhaṃ na satāṃ bhoktumarhati || KAZ_01.15.61ab ||
evamaśrutaśāstrārtho na mantraṃ śrotumarhati || KAZ_01.15.61cd ||
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 1.15
The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)
[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]
Buy now!
A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)
DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]
Buy now!
Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)
1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]
Buy now!
The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)
971 pages; Set of 2 Volumes; [Sanskrit Book Depot]
Buy now!
Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)
910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]
Buy now!
Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)
359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]
Buy now!
Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)
632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;
Buy now!
Kautilya Economics (Marathi)
by B R Hivargaonkar (0)
586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]
Buy now!
Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)
568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004
Buy now!