Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

vaiśaṃpāyana uvāca |
mathuropavane gatvā niviṣṭāṃstānnarādhipān |
apaśyanvṛṣṇayaḥ sarve puraskṛtya janārdanam || 1 ||
[Analyze grammar]

tānāgatānnṛpān rājanmāgadhān rājasattamān || 1 ||
[Analyze grammar]

tato hṛṣṭamanāḥ kṛṣṇo rāmaṃ vacanamabravīt |
tvarate khalu kāryārtho devatānāṃ na saṃśayaḥ || 2 ||
[Analyze grammar]

yathāyaṃ saṃnikṛṣṭo hi jarāsaṃdho narādhipaḥ |
lakṣyante hi dhvajāgrāṇi rathānāṃ vātaraṃhasām || 3 ||
[Analyze grammar]

etāni śaśikalpāni narāṇāṃ vijigīṣatām |
chatrāṇyārya virājante procchritāni sitāni ca || 4 ||
[Analyze grammar]

aho nṛparathodagrā vimalāśchatrapaṅktayaḥ |
abhivartanti naḥ śubhrā yathā khe haṃsapaṅktayaḥ || 5 ||
[Analyze grammar]

kāle khalu nṛpaḥ prāpto jarāsaṃdho mahīpatiḥ |
āvayoryuddhanikaṣaḥ prathamaḥ samarātithiḥ || 6 ||
[Analyze grammar]

ārya tiṣṭhāva sahitāvanuprāpte mahīpatau |
yuddhārambhaḥ prayoktavyo balaṃ tāvadvimṛśyatām || 7 ||
[Analyze grammar]

evamuktvā tataḥ kṛṣṇaḥ svasthaḥ saṃgrāmalālasaḥ |
jarāsaṃdhamabhiprepsuścakāra baladarśanam || 8 ||
[Analyze grammar]

vīkṣamāṇaśca tān sarvānnṛpānyaduvaro'vyayaḥ |
ātmānamātmanā vākyamuvāca hṛdi mantravit || 9 ||
[Analyze grammar]

ime te pṛthivīpālāḥ pārthive vartmani sthitāḥ |
ye vināśamiheṣyanti śāstradṛṣṭena karmaṇā || 10 ||
[Analyze grammar]

prokṣitāḥ khalvime manye mṛtyunā nṛpapuṃgavāḥ |
svargagāni tathā hyeṣāṃ vapūṃṣi pracakāśire || 11 ||
[Analyze grammar]

sthāne bhārapariśrāntā vasudheyaṃ divaṃ gatā |
eṣāṃ nṛpatimukhyānāṃ balaughairabhipīḍitā |
bhūmirnirantarā ceyaṃ balarāṣṭrābhisaṃvṛtā || 12 ||
[Analyze grammar]

svalpena khalu kālena viviktaṃ pṛthivītalam |
bhaviṣyati narendraughaiḥ śataśo vinipātitaiḥ || 13 ||
[Analyze grammar]

evaṃ cintayatastasya kṛṣṇasyādbhutakarmaṇaḥ || 13 ||
[Analyze grammar]

evaṃ saṃcintya bhagavānyuddhāya kṛtaniścayaḥ || 13 ||
[Analyze grammar]

saṃkarṣaṇena sahitastasthau giririvācalaḥ || 13 ||
[Analyze grammar]

jarāsaṃdhastataḥ kruddhaḥ prabhuḥ sarvamahīkṣitām |
narādhipasahasraughairanuyāto mahādyutiḥ || 14 ||
[Analyze grammar]

vyāyatodagraturagaiḥ sayantraiḥ susamāhitaiḥ |
rathaiḥ sāṃgrāmikairyuktairasaṅgagatibhiḥ kva cit || 15 ||
[Analyze grammar]

hemakakṣyairmahāghaṇṭairvāraṇairvāridopamaiḥ |
mahāmātrottamārūḍhaiḥ kalpitai raṇakovidaiḥ || 16 ||
[Analyze grammar]

svārūḍhaiḥ sādibhiryuktaiḥ prekṣamāṇaiḥ pravalgitaiḥ |
vājibhirmeghasaṃkāśaiḥ plavadbhiriva pattibhiḥ || 17 ||
[Analyze grammar]

khaḍgacarmadharodagraiḥ pattibhirvalgitāmbaraiḥ |
sahasrasaṃkhyāsaṃyuktairutpatadbhirivoragaiḥ || 18 ||
[Analyze grammar]

evaṃ caturvidhaiḥ sainyaiḥ kampamānairivāmbudaiḥ |
nṛpo'bhiyāto balavāñjarāsaṃdho dhṛtavrataḥ || 19 ||
[Analyze grammar]

sa rathairmeghanirghoṣairgajaiśca madaśiñcitaiḥ |
heṣamāṇaiśca turagaiḥ kṣveḍamāṇaiśca pattibhiḥ || 20 ||
[Analyze grammar]

nādayāno diśaḥ sarvāstasyāḥ puryā vanāni ca |
akṣauhiṇyā ca viṃśatyā anuyāto narādhipaḥ |
sa rājā sāgarākāraḥ sasainyaḥ pratyadṛśyata || 21 ||
[Analyze grammar]

tadbalaṃ pṛthivīśānāṃ dṛptayodhajanākulam |
kṣveḍitāsphoṭitaravaṃ meghasainyamivābabhau || 22 ||
[Analyze grammar]

rathaiḥ pavanasaṃpātairgajaiśca jaladopamaiḥ |
turagaiśca javopetaiḥ pattibhiḥ khagamairiva || 23 ||
[Analyze grammar]

vimiśraṃ sarvato bhāti mattadviparathākulam |
gharmānte sāgaragataṃ yathaivābhrabalaṃ tathā || 24 ||
[Analyze grammar]

sabalāste mahīpālā jarāsaṃdhapurogamāḥ |
parivārya purīṃ sarve niveśāyopacakrire || 25 ||
[Analyze grammar]

babhau tasya niviṣṭasya balaśrīḥ śibirasya vai |
śuklaparyantapūrṇasya yathā rūpaṃ mahodadheḥ || 26 ||
[Analyze grammar]

vītarātre tataḥ kāle samuttasthurmahīkṣitaḥ |
ārohaṇārthaṃ puryāste samīyuryuddhalālasāḥ || 27 ||
[Analyze grammar]

samavāyīkṛtāḥ sarve yamunāmanu te nṛpāḥ |
niviṣṭā mantrayāmāsuryuddhakālakutūhalāḥ || 28 ||
[Analyze grammar]

teṣāṃ sutumulaḥ śabdaḥ śuśruve pṛthivīkṣitām |
yugānte bhidyamānānāṃ sāgarāṇāṃ yathā svanaḥ || 29 ||
[Analyze grammar]

teṣāṃ sakañcukoṣṇīṣāḥ sthavirā vetrapāṇayaḥ |
cerurmā śabda ityevaṃ bruvanto rājaśasanāt || 30 ||
[Analyze grammar]

tasya rūpaṃ balasyāsīnniḥśabdastimitasya vai |
līnamīnagrahasyeva niḥśabdasya mahodadheḥ || 31 ||
[Analyze grammar]

niḥśabdastimite tasminyogādiva mahārṇave |
jarāsaṃdho bṛhadvākyaṃ bṛhaspatirivādade || 32 ||
[Analyze grammar]

śīghraṃ samabhivartantāṃ balāni pṛthivīkṣitām |
sarvato nagarī ceyaṃ janaughaiḥ parivāryatām || 33 ||
[Analyze grammar]

aśmayantrāṇi yujyantāṃ kṣepaṇīyāśca mudgarāḥ |
kāryā bhūmiḥ samā sarvā jalaughaiśca pariplutā |
ūrdhvaṃ cāpāni vāhyantāṃ prāsā vai tomarāstathā || 34 ||
[Analyze grammar]

dāryatāṃ caiva ṭaṅkaughaiḥ khanitraiśca purī drutam |
nṛpaśca yuddhamārgajñā vinyasyantāmadūrataḥ || 35 ||
[Analyze grammar]

adyaprabhṛti sainyairme purīrodhaḥ pravartyatām |
yāvadetau raṇe gopau vasudevasutāv ubhau |
saṃkarṣaṇaṃ ca kṛṣṇaṃ ca ghātayāmi śitaiḥ śaraiḥ |
ākāśamapi bāṇaughairniḥsaṃpātaṃ yathā bhavet || 36 ||
[Analyze grammar]

mayānuśiṣṭāstiṣṭhantu purībhūmiṣu pārthivāḥ |
teṣu teṣvavakāśeṣu śīghramāruhyatāṃ purī || 37 ||
[Analyze grammar]

madraḥ kaliṅgādhipatiścekitānaḥ sabāhlikaḥ |
kaśmīrarājo gonardaḥ karūṣādhipatistathā || 38 ||
[Analyze grammar]

drumaḥ kiṃpuruṣaścaiva pārvatīyaṣ ca dāmanaḥ |
nagaryāḥ paścimaṃ dvāraṃ kṣipramārohayantviti || 39 ||
[Analyze grammar]

pauravo veṇudāriśca vaidarbhaḥ somakastathā |
rukmī ca bhojādhipatiḥ sūryākṣaścaiva mālavaḥ || 40 ||
[Analyze grammar]

pāñcālānāmadhipatirdrupadānāṃ mahābalaḥ || 40 ||
[Analyze grammar]

vindānuvindāvāvantyau dantavaktraśca vīryavān |
dakṣiṇaṃ nagaradvāraṃ śīghramārodhayantviti |
chāgaliḥ purumitraśca virāṭaśca mahīpatiḥ || 41 ||
[Analyze grammar]

kauśāmbyo mālavaścaiva śatadhanvā vidūrathaḥ |
bhūriśravāstrigartaśca bāṇaḥ pañcanadastathā || 42 ||
[Analyze grammar]

uttaraṃ nagaradvāramete durgasahā nṛpāḥ |
ārohantāṃ vimardantāṃ vajrapratimagauravāḥ || 43 ||
[Analyze grammar]

ulūkaḥ kaitaveyaśca vīraścāṃśumataḥ sutaḥ |
ekalavyo bṛhatkṣatraḥ kṣatradharmā jayadrathaḥ || 44 ||
[Analyze grammar]

uttamaujāśca śalyaśca kauravāḥ kaikayāstathā |
vaidiśo vāmadevaśca sāketaśca sinīpatiḥ || 45 ||
[Analyze grammar]

pūrvaṃ nagaranirvyūhameteṣvāyattamastu vaḥ |
tvarayanto'bhidhāvantu vātā iva balāhakān || 46 ||
[Analyze grammar]

ahaṃ ca daradaścaiva cedirājaśca saṃgatāḥ |
dakṣiṇaṃ nagaradvāraṃ pālayiṣyāma daṃśitāḥ || 47 ||
[Analyze grammar]

evameṣā purī kṣipraṃ samantādveṣṭitā balaiḥ |
vajrāvapātapratimaṃ prāpnotu tumulaṃ bhayam || 48 ||
[Analyze grammar]

gadino ye gadābhiste parighaiḥ parighāyudhāḥ |
apare vividhaiḥ śastrairdārayantu purīmimām || 49 ||
[Analyze grammar]

adyaiva tu nagaryeṣā viṣamoccayasaṃkaṭā |
kāryā bhūmisamā sarvā bhavadbhirvasudhādhipaiḥ || 50 ||
[Analyze grammar]

evamuktvā jarāsaṃdhaḥ śakratulyaparākramaḥ || 50 ||
[Analyze grammar]

caturaṅgabalaṃ vyūhya jarāsaṃdho vyavasthitaḥ |
athābhyayād yadūn kruddhaḥ saha sarvairnarādhipaiḥ |
pratijagmurdaśārhāstaṃ vyūḍhānīkāḥ prahāriṇaḥ || 51 ||
[Analyze grammar]

tāvāgatau tadā dṛṣṭvā yādavau sainyamagragau || 51 ||
[Analyze grammar]

ruṣāha māgadho vīkṣya he kṛṣṇa puruṣādhama || 51 ||
[Analyze grammar]

na tvayā yoddhumicchāmi bālakeneti lajjayā || 51 ||
[Analyze grammar]

tava rāma yada śraddhā yuddhe sthairyaṃ samudvaha || 51 ||
[Analyze grammar]

hato vā maccharaiśchanna dehaḥ svaryāhi māṃ jahi || 51 ||
[Analyze grammar]

śrī bhagavānuvāca |
na vai śūrā vikatthante darśayantyeva pauruṣam || 51 ||
[Analyze grammar]

na gṛhṇīmo vaco rājannāturasya mumūrṣataḥ || 51 ||
[Analyze grammar]

tad yuddhamabhavadghoraṃ teṣāṃ devāsuropamam |
alpānāṃ bahubhiḥ sārdhaṃ vyatiṣaktarathadvipam || 52 ||
[Analyze grammar]

ugrasenaṃ puraskṛtya vāsudevahalāyudhau || 52 ||
[Analyze grammar]

rathasthāvabhivartetāṃ yuddhāya raṇakovidau || 52 ||
[Analyze grammar]

nagarānniḥsṛtau dṛṣṭvā vasudevasutāv ubau |
kṣubdhaṃ naravarānīkaṃ trastasaṃmūḍhavāhanam || 53 ||
[Analyze grammar]

rathasthau daṃśitau caiva ceratustatra yādavau |
makarāviva saṃrabdhau samudrakṣobhaṇāv ubhau || 54 ||
[Analyze grammar]

tābhyāṃ mṛdhe prayuktābhyāṃ yādavābhyāṃ matirbabhau |
tayoḥ prayudhyatoḥ saṃkhye matirāsīddhṛtātmanoḥ |
āyudhānāṃ purāṇānāmādāne kṛtalakṣaṇā || 55 ||
[Analyze grammar]

tataḥ khānnipatanti sma dīptānyāhavasaṃplave |
lelihānāni divyāni mahānti sudṛḍhāni ca || 56 ||
[Analyze grammar]

kravyādairanuyātāni mūrtimanti bṛhanti ca |
tṛṣitānyāhave bhoktuṃ nṛpamāṃsāni vai bhṛśam || 57 ||
[Analyze grammar]

divyasragdāmadhārīṇi trāsayanti nabhaścarān |
prabhayā bhāsamānāni daṃśitāni diśo daśa || 58 ||
[Analyze grammar]

halaṃ saṃvartakaṃ nāma saunandaṃ musalaṃ tathā |
dhanuṣāṃ pravaraṃ śārṅgaṃ gadā kaumodakī ca ha || 59 ||
[Analyze grammar]

catvāryetāni tejāṃsi viṣṇupraharaṇāni ca |
tābhyāṃ samavatīrṇāni yādavābhyāṃ mahāraṇe || 60 ||
[Analyze grammar]

jagrāha prathamaṃ rāmo lalāmapratimaṃ halam |
taṃ sarpamiva sarpantaṃ divyamālākulaṃ mṛdhe || 61 ||
[Analyze grammar]

saunandaṃ ca tataḥ śrīmānnirānandakaraṃ dviṣām |
savyena sātvatāṃ śreṣṭho jagrāha musalottamam || 62 ||
[Analyze grammar]

darśanīyaṃ ca lokeṣu dhanurjaladanisvanam |
nāmnā śārṅgamiti khyātaṃ viṣṇurjagrāha vīryavān || 63 ||
[Analyze grammar]

devairnigaditārthasya gadā tasyāpare kare |
viṣaktā kumudākṣasya nāmnā kaumodakīti sā || 64 ||
[Analyze grammar]

tau sapraharaṇau vīrau sākṣādviṣṇostanūpamau |
samare rāmagovindau ripūṃstānpratyayudhyatām || 65 ||
[Analyze grammar]

sāyudhapragrahau vīrau tāvanyonyamayāv ubhau |
pūrvajānujasaṃjñau tau rāmagovindalakṣaṇau |
dviṣatsu pratikurvāṇau parākrāntau yatheśvarau || 66 ||
[Analyze grammar]

viceraturyathā devau vasudevasutāv ubhau || 66 ||
[Analyze grammar]

halamudyamya rāmastu sarpendramiva kopitaḥ |
cacāra samare vīro dviṣatāmantako yathā || 67 ||
[Analyze grammar]

vikarṣan rathayūthāni kṣatriyāṇāṃ mahātmanām |
cakāra roṣaṃ saphalaṃ nāgeṣu ca hayeṣu ca || 68 ||
[Analyze grammar]

kuñjarāṃl lāṅgalakṣiptānmusalākṣepatāḍitān |
rāmo virājan samare nirmamantha yathācalān || 69 ||
[Analyze grammar]

te vidhyamānā rāmeṇa samare kṣatriyarṣabhāḥ |
jarāsaṃdhāntikaṃ vīrāḥ samarārtāḥ prajagmire || 70 ||
[Analyze grammar]

tānuvāca jarāsaṃdhaḥ kṣatradharme vyavasthitaḥ |
dhigetāṃ kṣatravṛttiṃ vaḥ samare kātarātmanām || 71 ||
[Analyze grammar]

parāvṛttasya samare virathasya palāyataḥ |
bhrūṇahatyāmivāsahyāṃ pravadanti manīṣiṇaḥ || 72 ||
[Analyze grammar]

bhītāḥ kasmānnivartadhvaṃ dhigetāṃ kṣatravṛttitām |
kṣipraṃ samabhivartadhvaṃ mama vākyena coditāḥ |
atha vā tiṣṭhata rathaiḥ prekṣakāḥ samavasthitāḥ |
yāvadetau raṇe gopau preṣayāmi yamakṣayam || 73 ||
[Analyze grammar]

sthito'smi yuddhe saṃrabdhaḥ kṣatriyā vijayāya hi || 73 ||
[Analyze grammar]

tataste kṣatriyāḥ sarve jarāsaṃdhena coditāḥ |
sṛjantaḥ śarajālāni hṛṣṭā yoddhuṃ vyavasthitāḥ || 74 ||
[Analyze grammar]

te hayaiḥ kāñcanāpīḍai rathaiścāmbudanādibhiḥ |
nāgaiścāmbhodasaṃkāśairmahāmātrapracoditaiḥ || 75 ||
[Analyze grammar]

satanutrāḥ sanistriṃśāḥ sapatākāyudhadhvajāh |
svāropitadhanuṣmantaḥ sutūṇīrāḥ satomarāḥ || 76 ||
[Analyze grammar]

sacchatrotsedhinaḥ sarve cārucāmaravījitāḥ |
raṇe te'bhigatā rejuḥ syandanasthā mahīkṣitaḥ || 77 ||
[Analyze grammar]

te yuddharāgā rathino vyagāhanta yudhāṃ varāḥ |
gadābhiścaiva gurvībhiḥ kṣepaṇīyaiśca mudgaraiḥ || 78 ||
[Analyze grammar]

etasminnantare tatra devānāṃ nandivardhanaḥ || 78 ||
[Analyze grammar]

etasminnantare rājā jarāsaṃdhaḥ pratāpavān || 78 ||
[Analyze grammar]

dadhmau śaṅkhaṃ mahānādaṃ diśaḥ sarvā vinādayan || 78 ||
[Analyze grammar]

tacchrutvā devadevo'pi pāñcajanyamanuttamam || 78 ||
[Analyze grammar]

yasya nādena vitrastā divisthāḥ sarvadevatāḥ || 78 ||
[Analyze grammar]

kimu sainyāni sarvāṇi vitrastānīti kā kathā || 78 ||
[Analyze grammar]

suparṇadhajamāsthāya kṛṣṇastu rathamuttamam |
tadābhyayājjarāsaṃdhaṃ śarairvivyādha cāṣṭabhiḥ || 79 ||
[Analyze grammar]

so'pi vidhvāṣṭabhirviṣṇumugrasenaṃ dadarśa ha || 79 ||
[Analyze grammar]

pārśvasthaṃ ca harerāha śṛṇu rājanvaco mama || 79 ||
[Analyze grammar]

tvaṃ kimāsīnnṛpo rānanvṛṣṇīnāṃ sāṃprataṃ vada || 79 ||
[Analyze grammar]

ajñānāmagraṇīḥ sa tvaṃ ko'nyastvatsadṛśo bhuvi || 79 ||
[Analyze grammar]

yattu dattaṃ kilānena piṇḍamātmajaghātinā || 79 ||
[Analyze grammar]

tadbhuṅkte tadbhavānnityaṃ vadāndha kimataḥ param || 79 ||
[Analyze grammar]

hatvā cāyaṃ sutaṃ śauristava rājaka nirdayaḥ || 79 ||
[Analyze grammar]

tvāmeva rājye saṃsthāpya sāṃprataṃ yuddhalālasaḥ || 79 ||
[Analyze grammar]

tasya bhṛtyatvamāyāsi rājaśabdaṃ samudvahan || 79 ||
[Analyze grammar]

kevalaṃ vayasā vṛddho na tu jñānena rājaka || 79 ||
[Analyze grammar]

nirlajja bhogasaṃsakta kṣudrajanto nṛpādhama || 79 ||
[Analyze grammar]

ito yāhi vṛthāvṛddha tvāṃ draṣṭuṃ nāhamutsahe || 79 ||
[Analyze grammar]

atha yuddhaṃ samālipsuḥ kṣaṇaṃ tiṣṭha mamāgrataḥ || 79 ||
[Analyze grammar]

haniṣye tvāṃ hi sabalaṃ sahariṃ sabalaṃ tathā || 79 ||
[Analyze grammar]

ityuktvā dhanurādāya tasthau tatpuratastadā || 79 ||
[Analyze grammar]

tacchrutva roṣatāmrākṣo babhāṣe māgadhaṃ hariḥ || 79 ||
[Analyze grammar]

antardhānaṃ gatastasmādgomantātparvatottamāt || 79 ||
[Analyze grammar]

tvamidānīṃ samāyāsi balaiḥ sarvaiḥ samanvitaḥ || 79 ||
[Analyze grammar]

sthito'smi yuddhasaṃrabdhaḥ kṣatriyāṇāṃ kṣayāvahaḥ || 79 ||
[Analyze grammar]

sa evāsmi śiśū rājanbhavānapi sa eva hi || 79 ||
[Analyze grammar]

naitad yuktaṃ vṛthā rājannugrasenaṃ prabhāṣitum || 79 ||
[Analyze grammar]

māmeva vada rājendra śatrurasmi tava prabho || 79 ||
[Analyze grammar]

drakṣyase yatkṛtaṃ rājanmayā sāṃpratamīdṛśam || 79 ||
[Analyze grammar]

atha kiṃ bahunoktena śiraśchetsyāmi te nṛpa || 79 ||
[Analyze grammar]

na karoṣi yadi tvaṃ hi rājendrādya palāyanam || 79 ||
[Analyze grammar]

ityuktvā pañcaviṃśatyā nṛpaṃ vivyādha keśavaḥ || 79 ||
[Analyze grammar]

sārathiṃ cāsya vivyādha pañcabhirniśitaiḥ śaraiḥ |
jaghāna turagāṃścājau yatamānasya vīryavān || 80 ||
[Analyze grammar]

dhanuściccheda rājendra jarāsaṃdhasya keśavaḥ || 80 ||
[Analyze grammar]

dhvajaṃ cāsya praciccheda sārathiṃ ca jaghāna ha || 80 ||
[Analyze grammar]

rathaṃ cāsya praciccheda sarvakṣatrasya paśyataḥ || 80 ||
[Analyze grammar]

viratho vidhanuṣkaśca tasthau bhūtalamāsthitaḥ || 80 ||
[Analyze grammar]

taṃ kṛcchragatamājñāya citraseno mahārathaḥ |
senānīḥ kauśikaścaiva kṛṣṇaṃ vivyādhatuḥ śaraiḥ || 81 ||
[Analyze grammar]

tribhirvivyādha saṃsaktaṃ baladevaṃ ca kauśikaḥ |
baladevo dhanuścāsya bhallenājau dvidhākarot |
javenābhyardayaccāpi tānarīñcharavṛṣṭibhiḥ || 82 ||
[Analyze grammar]

bahubhirbahudhā vīraḥ samantātsvarṇabhūṣaṇaiḥ || 82 ||
[Analyze grammar]

taṃ citrasenaḥ saṃrabdho vivyādha navabhiḥ śaraiḥ |
kauśikaḥ pañcabhiścāpi jarāsaṃdhaśca saptabhiḥ || 83 ||
[Analyze grammar]

tribhistribhiśca nārācaistānbibheda janārdanaḥ |
dhanuranyatsamādāya magadhendro mahīpatiḥ |
ugrasenaṃ samājaghne śareṇa niśitena ha || sa śaro'tha mahārāja rājānaṃ sa vyacūcudat |
pitā kaṃsasya rājendra śarairvivyādha saptabhiḥ || saptatyā ca jarāsaṃdhaṃ punaśca navabhiḥ śaraiḥ |
jarāsaṃdhaḥ samājaghne rājānaṃ yadunandanam |
śarairdaśasahasraiśca mādhavasya hi paśyataḥ || ugraseno dhanuṣpāṇirdhanuścāsya dvidhākarot || punarādāya cāpaṃ tu jarāsaṃdhaḥ pratāpavān |
ugrasenaṃ viṃśatibhiḥ śaraiḥ suniśitairapi || vivyādha rājarājānaṃ baladevasya paśyataḥ |
dhanuścāsya dvidhā rājanmuṣṭideśe tathākarot || ādāya niśitaṃ bāṇaṃ jarāsaṃdhaḥ pratāpavān |
vivyādha rājan rājendro rājānaṃ hṛdaye prabhuḥ || aśvāṃścaiva praciccheda śareṇa nataparvaṇā |
rathaṃ cāsya dvidhā cakre dhvajaṃ ca prādunonnṛpaḥ || rathāccaiva pradudrāva vṛṣṇīnāṃ nṛpasattamaḥ || kauśikaścitrasenaśca jarāsaṃdho mahīpatiḥ |
janārdanaṃ mahārāja samājaghnustribhistribhiḥ |
jarāsaṃdhaḥ śarairbhagno vasudevasya paśyataḥ |
pañcabhiḥ pañcabhiścaiva baladevaḥ śitaiḥ śaraiḥ || 84 ||
[Analyze grammar]

ratheṣāṃ cāpi ciccheda citrasenasya vīryavān |
baladevo dhanuścājau bhallenāsya dvidhākarot || 85 ||
[Analyze grammar]

sa cchinnadhanvā viratho gadāmādāya vīryavān |
abhyadravatsusaṃkruddho jighāṃsurmusalāyudham || 86 ||
[Analyze grammar]

sisṛkṣatastu nārācāṃścitrasenavadhaiṣiṇaḥ |
dhanuściccheda rāmasya jarāsaṃdho mahābalaḥ |
gadayā ca jaghānāśvān kopātsa magadheśvaraḥ || 87 ||
[Analyze grammar]

rāmaṃ cābhyadravadvīro jarāsaṃdho mahābalaḥ || 87 ||
[Analyze grammar]

ādāya musalaṃ rāmo jarāsaṃdhamupādravat |
tayostu yuddhamabhavatparasparavadhaiṣiṇoḥ || 88 ||
[Analyze grammar]

citrasenastu saṃsaktaṃ dṛṣṭvā rāmeṇa māgadham || 88 ||
[Analyze grammar]

rathamanyaṃ samāruhya jarāsaṃdhamavārayat || 88 ||
[Analyze grammar]

tato balena mahatā gajānīkena cāpyatha || 88 ||
[Analyze grammar]

ubhayorantare tābhyāṃ saṃkulaṃ samapadyata || 88 ||
[Analyze grammar]

tataḥ sainyena mahatā jarāsaṃdho'bhisaṃvṛtaḥ |
rāmakṛṣṇāgragānbhojānāsasāda mahābalaḥ || 89 ||
[Analyze grammar]

tataḥ prakṣubhitasyeva sāgarasya mahāsvanaḥ |
prādurbabhūva tumulaḥ senayorubhayostayoḥ || 90 ||
[Analyze grammar]

veṇubherīmṛdaṅgānāṃ śaṅkhānāṃ ca sahasraśaḥ |
ubhayoḥ senayo rājanprādurāsīnmahāsvanaḥ || 91 ||
[Analyze grammar]

kṣveḍitāsphoṭitotkruṣṭaistumulaḥ sarvato'bhavat |
utpapāta rajaścāpi khuranemisamuddhatam || 92 ||
[Analyze grammar]

samudyatamahāśastrāḥ pragṛhītaśarāsanāḥ |
anyonyamabhigarjantaḥ śūrāstatrāvatasthire || 93 ||
[Analyze grammar]

rathinaḥ sādinaścaiva pattayaśca sahasraśaḥ |
gajāścātibalāstatra saṃnipeturabhītavat || 94 ||
[Analyze grammar]

tatasteṣāṃ mahārāja nṛpāṇāṃ jayakāṅkṣiṇām || 94 ||
[Analyze grammar]

sa saṃprahārastumulastyaktvā prāṇānavartata |
vṛṣṇībhiḥ saha yodhānāṃ jarāsaṃdhasya dāruṇaḥ || 95 ||
[Analyze grammar]

tataḥ śiniranādhṛṣṭirbabhrurvipṛthurāhukaḥ |
baladevaṃ puraskṛtya sainyasyārdhena daṃśitāḥ || 96 ||
[Analyze grammar]

dakṣiṇaṃ pakṣamāseduḥ śatrusainyasya bhārata |
pālitaṃ cedirājena jarāsaṃdhena cābhibho || 97 ||
[Analyze grammar]

udīcyaiśca mahāvīryaiḥ śalyasālvādibhirnṛpaiḥ |
sṛjantaḥ śaravarṣāṇi samabhityaktajīvitāḥ || 98 ||
[Analyze grammar]

āgāvahaḥ pṛthuḥ kahvaḥ śatadyumno vidūrathaḥ |
hṛṣīkeśaṃ puraskṛtya sainyasyārdhena daṃśitāḥ || 99 ||
[Analyze grammar]

bhīṣmakeṇābhiguptasya rukmiṇā ca mahātmanā |
devakenāpi rājendra tathā madreśvareṇa ca |
prācyaiśca dākṣiṇātyaiśca guptavīryabalānvitaiḥ || 100 ||
[Analyze grammar]

teṣāṃ yuddhaṃ samabhavatsamabhityaktajīvitam |
śaktyṛṣṭiprāsabāṇaughān sṛjatāṃ tumulaṃ mahat || 101 ||
[Analyze grammar]

sātyakiścitrakaḥ śyāmo yuyudhānaśca vīryavān |
rājādhidevo mṛduraḥ śvaphalkaśca mahābalaḥ || 102 ||
[Analyze grammar]

satrājicca prasenaśca balena mahatā vṛtāḥ |
vyūhasya pakṣaṃ te savyaṃ pratīyurdviṣatāṃ mṛdhe || 103 ||
[Analyze grammar]

vyūhasyārdhaṃ samāsedurmṛdureṇābhirakṣitam |
tatra yuddhaṃ samabhavanmahaddevāsuropamam |
alpānāṃ bahubhiḥ sardhaṃ vāsudevavyapāśrayāt || evaṃ yuddhamabhūtteṣāṃ śūrāṇāṃ harṣavardhanam |
bhīrūṇāṃ trāsajananaṃ yamarāṣṭravivardhanam |
rājabhiścāpi bahubhirveṇudārimukhaiḥ saha || 104 ||
[Analyze grammar]

pratīcyaiśca balodagrairdhārtarāṣṭraiśca pālitam || 104 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 81

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: