Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

kasya cittvatha kālasya rājā rājagṛheśvaraḥ |
śuśrāva nihataṃ kaṃsaṃ jarāsaṃdhaḥ pratāpavān || 1 ||
[Analyze grammar]

duhitṛbhyāṃ mahīpatiḥ || 1 ||
[Analyze grammar]

tato nāticirātkālāj || 1 ||
[Analyze grammar]

astiḥ prāptiśca kaṃsasya mahiṣyau bharatarṣabha || 1 ||
[Analyze grammar]

hate bhartari duḥkhārte īyatuḥ svapiturgṛhān || 1 ||
[Analyze grammar]

sa sādhanena mahatā pākaśāsanavikramaḥ || 1 ||
[Analyze grammar]

ājagāma ṣaḍaṅgena balena mahatā vṛtaḥ |
kṛṣṇasya vadhamanvicchanmadhurāmanvavartata |
jighāṃsurhi yadūn kruddhaḥ kaṃsasyāpacitiṃ caran || 2 ||
[Analyze grammar]

ayaśo hyātmano rakṣaṃl lokanirvādaśaṅkayā || 2 ||
[Analyze grammar]

duhitṛprītikāmārthaṃ madhurāmavarodhakaḥ || 2 ||
[Analyze grammar]

akṣauhinyaikaviṃśatyā senayā ca tadā saha || 2 ||
[Analyze grammar]

astiḥ prāptiśca nāmnāstāṃ māgadhasya sute nṛpa |
te dve ca kaṃsarājāya dadau hṛṣṭaḥ sa māgadhaḥ || tena te vidhave syātāmubhe kṛṣṇena māgadhe |
jīvatyeva tathā rājanvīre rājñāṃ purogame |
jarāsaṃdhasya kalyānyau pīnaśroṇipayodhare |
ubhe kaṃsasya te bhārye prādādbārhadratho nṛpaḥ || 3 ||
[Analyze grammar]

sa tābhyāṃ mumude rājā badhvā pitaramāhukam |
samāśritya jarāsaṃdhamanādṛtya ca yādavān |
śūraseneśvaro rājā yathā te bahuśo śrutaḥ || 4 ||
[Analyze grammar]

jñātikāryārthasiddhyarthamugrasenahite sthitaḥ |
vasudevo'bhavannityaṃ kaṃso na mamṛṣe ca tam || 5 ||
[Analyze grammar]

rāmakṛṣṇau vyapāśritya hate kaṃse durātmani |
ugraseno'bhavad rājā bhojavṛṣṇyandhakairvṛtaḥ || 6 ||
[Analyze grammar]

madhurāṃ pālayāmāsa keśavānumate sthitaḥ || 6 ||
[Analyze grammar]

duhitṛbhyāṃ jarāsaṃdhaḥ priyābhyāṃ balavānnṛpaḥ |
priyārthaṃ vīrapatnībhyāmupāyānmathurāṃ tataḥ |
sa tadapriyamākarṇya śokāmarṣayuto nṛpaḥ |
ayādavīṃ mahīṃ kartuṃ cakre paramamudyamam || akṣauhiṇībhirviṃśatyā tisṛbhiścāpi saṃyutaḥ |
yadurājadhānīṃ mathurāṃ roddhumabhyāgato nṛpaḥ |
kṛtvā sarvasamudyogaṃ krodhādabhiyayau yadūn || 7 ||
[Analyze grammar]

pratāpāvanatā ye hi jarāsaṃdhasya pārthivāḥ |
mitrāṇi jñātayaścaiva saṃyuktāḥ suhṛdastathā || 8 ||
[Analyze grammar]

ta enamanvayuḥ sarve sainyaiḥ samuditairvṛtāḥ |
ye nṛpāḥ parvatāttasmādgomantādvrīḷitā gatāḥ |
te ca sarve yadūn hantuṃ jarāsaṃdhaṃ samanvayuḥ |
maheṣvāsā mahāvīryā jarāsaṃdhapriyaiṣiṇaḥ || 9 ||
[Analyze grammar]

kārūṣo dantavaktraśca cedirājaśca vīryavān |
kaliṅgādhipatiścaiva pauṇḍraśca balināṃ varaḥ |
āhvṛtiḥ kauśikaścaiva bhīṣmakaśca narādhipaḥ || 10 ||
[Analyze grammar]

putraśca bhīṣmakasyāpi rukmī mukhyo dhanurbhṛtām |
vāsudevārjunābhyāṃ yaḥ spardhate sma sadā bale || 11 ||
[Analyze grammar]

veṇudāriḥ śrutarvā ca krāthaścaivāṃśumānapi |
aṅgarājaśca balavānvaṅgānāmadhipastathā || 12 ||
[Analyze grammar]

kausalyaḥ kāśirājaśca daśārṇādhipatistathā |
suhmeśvaraśca vikrānto videhādhipatistathā || 13 ||
[Analyze grammar]

madrarājaśca balavāṃstrigartānāmatheśvaraḥ |
sālvarājaśca vikrānto daradaśca mahābalaḥ || 14 ||
[Analyze grammar]

yavanādhipatiścaiva bhagadattaśca vīryavān |
sauvīrarājaḥ śaibyaśca pāṇḍyaśca balināṃ varaḥ |
gāndhārarājaḥ subalo nagnajicca mahābalaḥ || 15 ||
[Analyze grammar]

kāśmīrarājo gonardo daradādhipatirnṛpaḥ || 15 ||
[Analyze grammar]

duryodhanādayaścaiva dhārtarāṣṭrā mahābalāḥ || 15 ||
[Analyze grammar]

ete cānye ca rājāno balavanto mahārathāḥ |
tamanvayurjarāsaṃdhaṃ vidviṣanto janārdanam || 16 ||
[Analyze grammar]

te śūrasenānāviśya prabhūtayavasendhanān |
ūṣuḥ saṃrudhya mathurāṃ parikṣipya balaistadā || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 80

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: