Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

vaiśaṃpāyana uvāca |
tato yuddhāni vṛṣṇīnāṃ babhūva sumahāntyatha |
māgadhasya mahāmātyairnṛpaiścaivānuyāyibhiḥ || 1 ||
[Analyze grammar]

dvaṃdvayuddhaṃ samabhavatsenayorubhayostadā || 1 ||
[Analyze grammar]

rukmiṇā vāsudevasya bhīṣmakasyāhukena ca |
krāthasya vasudevena kauśikasya ca babhruṇā |
gadena cedirājasya dantavaktrasya śaṃbhunā || 2 ||
[Analyze grammar]

vindānuvindāvāvantyau yuyudhānena saṃgatau || 2 ||
[Analyze grammar]

ekalavyo mahārāja pradyumnenātha saṃgataḥ || 2 ||
[Analyze grammar]

tathānyairvṛṣṇivīrāṇāṃ nṛpāṇāṃ ca mahātmanām |
yuddhamāsīddhi sainyānāṃ sainikairbharatarṣabha || 3 ||
[Analyze grammar]

ahāni pañca caikaṃ ca ṣaṭ saptāṣṭau ca dāruṇam || 3 ||
[Analyze grammar]

gajairgajā hayairaśvāḥ padātāśca padātibhiḥ |
rathā rathairvimiśraiśca yodhā yuyudhire nṛpa || 4 ||
[Analyze grammar]

jarāsaṃdhasya rajñastu rāmeṇāsītsamāgamaḥ |
mahendrasyeva vṛtreṇa dāruṇo lomaharṣaṇaḥ || 5 ||
[Analyze grammar]

avekṣya rukmiṇīṃ kṛṣṇo rukmiṇaṃ na vyapothayat || 5 ||
[Analyze grammar]

jvalanārkāṃśusaṃkāśānāśīviṣaviṣopamān || 5 ||
[Analyze grammar]

vārayāmāsa kṛṣṇo vai śarāṃstasya tu śikṣayā || 5 ||
[Analyze grammar]

anyeṣāṃ sumahānāsīdbalaughānāṃ parikṣayaḥ |
ubhayoḥ senayo rājanmāṃsaśoṇitakardamaḥ || 6 ||
[Analyze grammar]

kabandhāni samuttasthuḥ subahūni samantataḥ |
piśācā rākṣasāścaiva māṃsaśoṇitalālasāḥ |
tasminvimarde yodhānāṃ saṃkhyāvyaktirna vidyate || 7 ||
[Analyze grammar]

rathī rāmo jarāsaṃdhaṃ śarairāśīviṣopamaiḥ |
āvṛnvannabhyayādvīrastaṃ ca rājā sa māgadhaḥ || 8 ||
[Analyze grammar]

abhyavartata vegena syandanenāśugāminā || 8 ||
[Analyze grammar]

anyonyaṃ vividhairastrairvidhvā vidhvā vinedatuḥ || 8 ||
[Analyze grammar]

tau kṣīnaśastrau virathau hatāśvau hatasārathī |
gade gṛhītvā vikrāntāvanyonyamabhidhāvatām || 9 ||
[Analyze grammar]

kampayantau bhuvaṃ vīrau tāv udyatamahāgadau |
dadṛśāte mahātmānau girī saśikharāv ubhau || 10 ||
[Analyze grammar]

vyupāramanta yuddhāni prekṣantau puruṣarṣabhau |
saṃrabdhāvabhidhāvantau gadāyuddheṣu viśrutau || 11 ||
[Analyze grammar]

ubhau tau paramācāryau loke khyātau mahābalau |
mattāviva gajau yuddhe anyonyamabhidhāvatām || 12 ||
[Analyze grammar]

tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ |
samantataścāpsarasaḥ samājagmuḥ sahasraśaḥ || 13 ||
[Analyze grammar]

pitāmahaśca bhagavānyuddhaṃ draṣṭuṃ samāgataḥ || 13 ||
[Analyze grammar]

taddevayakṣagandharva maharṣibhiralaṃkṛtam |
śuśubhe'bhyadhikaṃ rājandivaṃ jyotirgaṇairiva || 14 ||
[Analyze grammar]

abhidudrāva rāmaṃ tu jarāsaṃdho mahābalaḥ |
savyaṃ maṇḍalamāvṛtya baladevastu dakṣiṇam || 15 ||
[Analyze grammar]

tau prajahruranyonyaṃ gadāyuddhaviśāradau |
dantābhyāmiva mātaṅgau nādayantau diśo daśa || 16 ||
[Analyze grammar]

gadānipāto rāmasya śuśruve'śaninisvanaḥ |
jarāsaṃdhasya caraṇe parvatasyeva dīryataḥ || 17 ||
[Analyze grammar]

na sma kampayate rāmaṃ jarāsaṃdhakaracyutā |
gadā gadābhṛtāṃ śreṣṭhaṃ vindhyaṃ girimivācalam || 18 ||
[Analyze grammar]

rāmasya tu gadāvegaṃ vīryātsa magadheśvaraḥ |
sehe dhairyeṇa mahatā śikṣayā ca vyapohayat || 19 ||
[Analyze grammar]

evaṃ tau tatra saṃgrāme vicarantau mahābalau || 19 ||
[Analyze grammar]

maṇḍalāni vicitrāṇi viceraturariṃdamau || 19 ||
[Analyze grammar]

vyāyacchantau ciraṃ kālaṃ pariśrāntau ca tasthatuḥ || 19 ||
[Analyze grammar]

samāśvāsya muhūrtaṃ tu punaranyonyamāhatām || 19 ||
[Analyze grammar]

evaṃ tau yodhamukhyau tu samaṃ yuyudhatuściram || 19 ||
[Analyze grammar]

na ca tau yuddhavaimukhyamubhāveva prajagmatuḥ || 19 ||
[Analyze grammar]

athāpaśyadgadāyuddhe viśeṣaṃ tasya vīryavān || 19 ||
[Analyze grammar]

rāmaḥ kruddho gadāṃ tyaktvā jagrāha musalottamam || 19 ||
[Analyze grammar]

tamudyataṃ tadā dṛṣṭvā musalaṃ ghoradarśanam || 19 ||
[Analyze grammar]

amoghaṃ baladevena kruddhena tu mahāraṇe || 19 ||
[Analyze grammar]

kruddho'tha rāmabhadrastu gadayā taṃ jagāma ha || 19 ||
[Analyze grammar]

jarāsaṃdho'tha gadayā balabhadraṃ samāhanat || 19 ||
[Analyze grammar]

prathamastvatha rāmeṇa gadāpādaḥ samādade || 19 ||
[Analyze grammar]

dvitīyo magadhendreṇa tṛtīyaṃ tu halāyudhaḥ || 19 ||
[Analyze grammar]

caturthaṃ tu jarāsaṃdhaḥ pañcamaṃ tu yadūdvahaḥ || 19 ||
[Analyze grammar]

tayoḥ pādaprahāraśca cālayāmāsa medinīm || 19 ||
[Analyze grammar]

tato devāḥ sagandharvā yakṣāśca paramarṣayaḥ || 19 ||
[Analyze grammar]

bhītāḥ svastīti caivāhurlokānāṃ brahmaṇaśca ha || 19 ||
[Analyze grammar]

tataḥ kruddho jarāputrastāḍayāmāsa vakṣasi || 19 ||
[Analyze grammar]

śoṇitaṃ codvaman rāmaḥ śramaṃ ca samavāpa ha || 19 ||
[Analyze grammar]

viśramya bhūmau kiṃcittu punarutthāya yādavaḥ || 19 ||
[Analyze grammar]

āhatya gadayā mūrdhni siṃhanādaṃ samānadat || 19 ||
[Analyze grammar]

papāta ca mahīṃ vīro gatāsuriva niḥśvasan || 19 ||
[Analyze grammar]

hato hato jarāsaṃdha ityūcuryādaveśvarāḥ || 19 ||
[Analyze grammar]

saṃjñāṃ ca pratilabhyāśu jarāsaṃdhaḥ pratāpavān || 19 ||
[Analyze grammar]

gadayā ca samājaghne vakṣasyeva halāyudham || 19 ||
[Analyze grammar]

mūrcchāṃ caiva samāpede saṃjñāṃ ca pratilabdhavān || 19 ||
[Analyze grammar]

tato rudhirarāśistu babhau jalamivodgataḥ || 19 ||
[Analyze grammar]

gadājarjarasarvāṅgau rejatuḥ kiṃśukāviva || 19 ||
[Analyze grammar]

samādīptau tu rājendra virathau vidhanurdharau || 19 ||
[Analyze grammar]

gadāhatau mahāvīrau kevalau yuddharaṅginau || 19 ||
[Analyze grammar]

śuśubhāte gadāhastau parasparavadhaiṣiṇau || 19 ||
[Analyze grammar]

dvāveva mṛtyū rājendra saṃgatāviva śobhitau || 19 ||
[Analyze grammar]

tataḥ kruddho haladharaśchettumaicchajjarāsutam || 19 ||
[Analyze grammar]

ūrū ca pothayāmāsa gadayā rājasaṃsadi || 19 ||
[Analyze grammar]

ūrvo raktaṃ samāpede majjā samabhavattataḥ || 19 ||
[Analyze grammar]

tato halī jarāsaṃdhaṃ śiraśchettumudaikṣata || 19 ||
[Analyze grammar]

tato'ntarikṣe vāgāsītsusvarā lokasākṣiṇī |
uvāca baladevaṃ taṃ samudyatahalāyudham |
na tvayā rāma vadhyo'yamalaṃ khedena mādhava || 20 ||
[Analyze grammar]

vihito'sya mayā mṛtyustasmātsādhu vyupārama |
acireṇaiva kālena prāṇāṃstyakṣyati māgadhaḥ || 21 ||
[Analyze grammar]

jarāsaṃdhastu tacchrutvā vimanāḥ samapadyata |
na prajahre tatastasmai punareva halāyudhaḥ |
tau vyupāramatāṃ caiva vṛṣṇayaste ca pārthivāḥ || 22 ||
[Analyze grammar]

prasaktamabhavad yuddhaṃ teṣāmeva mahātmanām |
dīrghakālaṃ mahārāja nighnatāmitaretarām || 23 ||
[Analyze grammar]

te sarve nirjitā rājan kṛṣṇena ripughātinā || 23 ||
[Analyze grammar]

jarāsaṃdhena sahitā viprajagmuryathāgatam || 23 ||
[Analyze grammar]

parājite tvapakrānte jarāsaṃdhe mahīpatau |
astaṃ yāte dinakare nānusasrustadā niśi || 24 ||
[Analyze grammar]

vṛṣṇayaśca mahābhāgāḥ kṛṣṇasaṃkarṣaṇāśrayāḥ || 24 ||
[Analyze grammar]

samānīya svasainyaṃ tu labdhalakṣyā mahābalāḥ |
purīṃ praviviśurhṛṣṭāḥ keśavenābhipūjitāḥ || 25 ||
[Analyze grammar]

khāccyutānyāyudhānyeva tānyevāntardadhustadā || 25 ||
[Analyze grammar]

jarāsaṃdho'pi nṛpatirvimanāḥ svapuraṃ yayau || 25 ||
[Analyze grammar]

rājānaścānugā ye'sya svarāṣṭrāṇyeva te yayuḥ || 25 ||
[Analyze grammar]

jarāsaṃdhaṃ tu te jitvā manyante naiva taṃ jitam |
vṛṣṇayaḥ kuruśārdūla rājā hyatibalaḥ sa vai || 26 ||
[Analyze grammar]

ko nāma hi jarāsaṃdhaṃ raṇe jetuṃ mahīpatiḥ || 26 ||
[Analyze grammar]

śaknuyāl lokavikhyātaḥ sākṣādapi śatakratuḥ || 26 ||
[Analyze grammar]

daśa cāṣṭau ca saṃgrāmāñjarāsaṃdhasya yādavāḥ |
dadurna cainaṃ samare hantuṃ śekurmahārathāḥ || 27 ||
[Analyze grammar]

kṛṣṇastu samare rājañchaktimānapi māgadham || 27 ||
[Analyze grammar]

anyo mṛtyuriti jñātvā na ca hiṃsitavānprabhuḥ || 27 ||
[Analyze grammar]

akṣauhiṇyo hi tasyāsanviṃśatirbharatarṣabha |
jarāsaṃdhasya nṛpatestadarthaṃ yāḥ samāgatāḥ || 28 ||
[Analyze grammar]

alpatvādabhibhūtāstu vṛṣṇayo bharatarṣabha |
bārhadrathena rājendra rājabhiḥ sahitena vai || 29 ||
[Analyze grammar]

bhūyaḥ kṛtvodyamaṃ prāyād yādavān kṛṣṇapālitān || 29 ||
[Analyze grammar]

jitvā tu māgadhaṃ saṃkhye jarāsaṃdhaṃ mahīpatim |
viharanti sma sukhino vṛṣṇisiṃhā mahārathāḥ || 30 ||
[Analyze grammar]

ojastejo balaṃ dhīrdhṛtiriti mahimā śrīryaśo rūpamājñā || 30 ||
[Analyze grammar]

vīryaṃ cetyevamādīnparamaguṇagaṇānye smaranto labhante || 30 ||
[Analyze grammar]

yadbhaktānāṃ yamājñāpyakhilajanamanaḥkṣobhaṇī naiti pārśvaṃ || 30 ||
[Analyze grammar]

cetastvaṃ tasya śaśvaccaraṇakamalayorbhṛṅgatāṃ yāhi viṣṇoḥ || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 82

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: