Bhrigu-samhita [sanskrit]

by Members of the Sansknet Project | 2020 | 45,052 words

The Sanskrit text of the Bhrigu-samhita, an ancient text belonging to the Vaikhanasa Agama section of the Pancaratra tradition and dates to at least 11th century (or earlier). The name “Bhrigusamhita” literally means “The Compendium of Bhrigu” and basically represents a work on Vaishnava theology. The English translation of the Bhrigu-samhita is indicatory only as it was performed by a translation software. Alternative titles: Bhṛgusaṃhitā (भृगुसंहिता), Bhṛgu-saṃhitā (भृगु-संहिता), Bhrgusamhita.

Chapter 34 - svayaṃvyaktādi sthānapañcakam

ata ūrdhvaṃ pravakṣyāmi sthalapañcakakalpanam |
devadevo mahābāhurharirnārāyaṇassvayam || 1 ||
[Analyze grammar]

yena yena prakāreṇa āvirāstedharātale |
arcāvatārarūpeṇa bhaktasaulabhyahetave || 2 ||
[Analyze grammar]

svayaṃvyaktaṃ ca divyaṃ ca saiddhaṃ paurāṇameva ca |
pauruṣaṃ ceti kathitaṃ sthalānāṃ pañcakaṃ budhaiḥ || 3 ||
[Analyze grammar]

svayaṃvyaktaṃ tu tatproktaṃ yatrāsau harivyayaḥ |
svecchayā lokarakṣāye bhūmyāmāvirbhavetsvayam || 4 ||
[Analyze grammar]

na tatra devadevasya pratiṣṭhā vidhisammatā |
na cāpi karṣaṇaṃ nāpi biṃbaśuddhyādikāḥ kriyāḥ || 5 ||
[Analyze grammar]

biṃbena saha deveśassannidhatte yatassvayam |
yānadicchā vasedbhūmau tāvatkālaṃ samarcitaḥ || 6 ||
[Analyze grammar]

svayaṃvyaktasthale pūjā sarvalokaśubhapradā |
svayaṃvyaktasthalānyatra catvāryāsata bhūtale || 7 ||
[Analyze grammar]

yatra vaikhānasaṃ śāstramāśritya paramaṃ śubham |
arcayāmo jagadyonimahamanye ca te trayaḥ || 8 ||
[Analyze grammar]

marīcirmandhare viṣṇumarcayāmāsa keśavam |
sarvadevottamaṃ devaṃ śrīnivāse'trirarcayat || 9 ||
[Analyze grammar]

kāśyapo viṣṇvadhiṣṭhāne śubhakṣetre'pyahaṃ bhṛguḥ |
yādṛśīvartate pūjā yā biṃbānāṃ ca saṃsthitiḥ || 10 ||
[Analyze grammar]

na kiṃ cittāmatikramya pūrvoktāṃ tu samācaret |
svayamāvirabhūddevo yatra bhaktānukaṃpayā || 11 ||
[Analyze grammar]

kartavyamakhilaṃ tatra tannideśena kalpyate |
na vāpyucchāstrakaraṇaṃ pravartayati mādhavam || 12 ||
[Analyze grammar]

tasmātsarvaprayatnena pūrvairācaritaṃ caret |
anyathā cettu kurvāṇo devāyaivāparādhyati || 13 ||
[Analyze grammar]

yanmāyāmohitaṃ sarvaṃ yasyāntaṃ ke'pi no viduḥ |
tasya devasya māhātmyaṃ vaktuṃ śaknoti ko bhuvi || 14 ||
[Analyze grammar]

yadyadā caritaṃ tatra tatsarvaṃ śāstrameva hi |
tatrāpi ca viśeṣo'sti prāyaścittādidarśane || 15 ||
[Analyze grammar]

sarvaṃ prāmādikaṃ kuryāttatra śāstraṃ pravartakam |
śrutismṛtī ubhetasya paramājñāṃ vadanti hī || 16 ||
[Analyze grammar]

svayaṃvyaktasthale pūjā sarvalokaśūbhāvahā |
svayaṃ vyakto jagannāthastādātmyena śilādiṣu || 17 ||
[Analyze grammar]

svayaṃ bhaktajanābhīṣṭānvicāryaiva prayacchati |
na hyatra sādhanāpekṣā svayaṃnyaktastato varaḥ || 18 ||
[Analyze grammar]

devaiḥ pratiṣṭhito yatra harirāvirbabhūva hi |
taddidyasthalamuddiṣṭaṃ devo divya udīryate || 19 ||
[Analyze grammar]

smṛtā devāstrayastriṃśattāvatkoṭīmitā api |
sarve te phalakāmāssyurve prapadyante yathā harim || 20 ||
[Analyze grammar]

tāṃstathā bhajate devo yato'sau karuṇānidhiḥ |
phalārthino yadā devāḥ pratiṣṭhyāpya hariṃ kramāt || 21 ||
[Analyze grammar]

samabhyarcya ca saṃprāpya vāṃbhitaṃ tadanantaram |
lokānugrahahetorvai tādṛśaṃ devamandiram || 22 ||
[Analyze grammar]

cirasthāyi ca saṃkalpya yathārhaṃ samapūjayan |
divyasthalasthadevo hi devānāṃ sannidhāpanāt || 23 ||
[Analyze grammar]

atyantaṃ puṣṭivaḥ proktassarvaśāntikarassṛtaḥ |
divyasthalasthapūjā tu śatayojanavistṛtam || 24 ||
[Analyze grammar]

punāti parito deśaṃ nātra saṃdeha iṣyate |
divyasthalāni kathitānyasaṃkhyeyāni bhūtale || 25 ||
[Analyze grammar]

na hi devāssvayaṃ bhūmāvavatīrya kalau kvacit |
pratiṣṭhāṃ devadevasya kurvanti kuhiciddhruvam || 26 ||
[Analyze grammar]

divyasthalāni bhūbhāge kalau tu viralāni vai |
bhaviṣyanti bahūnyatra luptabūjāni sattamāḥ || 27 ||
[Analyze grammar]

divyasthalakṛtā pūjā śāstrasiddhā na saṃśayaḥ |
nocchāstraṃ tu pratiṣṭhādi kurvantidivi devatāḥ || 28 ||
[Analyze grammar]

devāśca devaloke'pi kṛtvā vaiṣṇavamandiram |
ārādhya ca jagannāthaṃ prāpnuvanti phalaṃ bahu || 29 ||
[Analyze grammar]

yā tu bhūmitale pūjā tādṛśī divijā na vai |
karmabhūmistu saṃproktā bhūmirdyairna hi tatsamā || 30 ||
[Analyze grammar]

saṃcintya puṇyaṃ pāpaṃ vā bhūmau lokāntarenarāḥ |
gamiṣyantitato jyāyānbhūbhāgassarvakarmasu || 31 ||
[Analyze grammar]

tato devāḥ pratiṣṭhāpya cārcayitvā ramāpatim |
arcāvatārarūpeṇa svayaṃ tīrṇāḥ punaḥ punaḥ || 32 ||
[Analyze grammar]

bhūmisthānakhilān jantūntāryayiṣyantyanugrahāt |
ato viprāssadā yajñairdānaiśca tapasā muhuḥ || 33 ||
[Analyze grammar]

toṣayiṣyanti devānvai teṣāmānṛṇyahetave |
devā nisargaripavo manuṣyeṣu bhavantyapi || 34 ||
[Analyze grammar]

ārādhanena devasya copakurvanti mānavān |
idameva hareḥ pūjābalaṃ saṃpāditaṃ phalam || 35 ||
[Analyze grammar]

sarve'pi sāttvikā yānti tuṣyanti svārjitaiḥ phalaiḥ |
na dviṣyanti ripūnvāpi tatro dāharaṇaṃ surāḥ || 36 ||
[Analyze grammar]

yathā cyavanadharmā syātsvargassvargāśrito'tha vā |
tathādinyasthalāniha na syuśśāśvatikāni tu || 37 ||
[Analyze grammar]

divyasthaleṣu sarvatra divyenaivāgamena tu |
vaikhānasena pūjāsītsāhi śrautī ca sammatā || 38 ||
[Analyze grammar]

prāyaścittocitānyatra nimittāni yadātadā |
śāstroktaṃ kārayedeva nānyathā kārayedvidhiḥ || 39 ||
[Analyze grammar]

ye tu pūrvārjitaireva tapobhiḥ paramātmani |
raktātmānastapassiddhāssaṃkalpya svatapaḥphalam || 40 ||
[Analyze grammar]

devadevaṃ jagannāthaṃ nārāyaṇamanāyam |
pratiṣṭhāpya kvacidbiṃbe samabhyarcya viśeṣataḥ || 41 ||
[Analyze grammar]

ujjīvanāya lākānāṃ pradāsyantīha pūjanam |
sa deśassaiddha ityuktassaiddhā tatrārcanocyate || 42 ||
[Analyze grammar]

na hi siddhāstapassiddhiṃ kurvanti vibhalāṃ kvacit |
yasyānugrahamicchantastapasyantīha sādhavaḥ || 43 ||
[Analyze grammar]

yaṃ prasādayituṃ viprā yajñadānādi kurvate |
tasyaivārādhanaṃ hitvā kiṃ siddhāssaṃprakurvate || 44 ||
[Analyze grammar]

te siddhāste mahātmānaste santa nte tapasvinaḥ |
ye svakarmaphalaṃ devaṃ viditvā śrīpatiṃ harim || 45 ||
[Analyze grammar]

pratiṣṭhāpya tu tadrūpamarcayanti nirantaram |
na hyanyaḥ prāpaṇe heturarcanānmuktihetave || 46 ||
[Analyze grammar]

saiddhasthale tu yā pūjā sarvaśāntikarī smṛtā |
pañcāśadyojanaṃ tasya paritaḥ pāvayenmahīm || 47 ||
[Analyze grammar]

siddhapratiṣṭhitā deśā bahavo viditāḥ purā |
utpadyante bhaviṣyanti santisiddhā dharātale || 48 ||
[Analyze grammar]

saiddhasthalāni bhūyāṃsi bhaviṣyanti ca santi ca |
siddhā vaikhānasaṃ śāstramāśrityaiva svanirmitam || 49 ||
[Analyze grammar]

devaṃ saṃpūjayantīha tatprāyaḥ pracalatyapi |
na hi siddhāḥ prakurvantikiñciducchāstramāpadi || 50 ||
[Analyze grammar]

tasmātsarvaprayatnena sarvaṃ siddhāśritasthale |
kuryādvaikhānasaṃ śāstramāśritya sakalāḥ kriyāḥ || 51 ||
[Analyze grammar]

siddhā jānanti śāstrārthān siddhā jānanti cāgamān |
siddhāssamarcayantyeva vaikhānasavidhānataḥ || 52 ||
[Analyze grammar]

yadi siddhāśrito deśaḥpūjyate'nyaiḥ pramādataḥ |
rājā taṃ tu vicāryaiva punarvaikhānasaiḥkramāt || 53 ||
[Analyze grammar]

satvaraṃ yājayetkṛtvā prāyaścittaṃ yathāvidhi |
saiddhameke sthalaṃ prāhurārṣametacca sammatam || 54 ||
[Analyze grammar]

atha paurāṇiko deśaḥ kathyate yatra yatra vai |
gādhā paurāṇikī bhūyāttatpurāṇasthalaṃ matam || 55 ||
[Analyze grammar]

ajñātakartṛkāṇyatra smaryante prāyaśo bahu |
sthalānīmānitattāni purāṇāni pracakṣate || 56 ||
[Analyze grammar]

purāṇāni tvanantāni sthalāni pṛthivītale |
bhavantyatha kalau prāpte lupyante tānyanekaśaḥ || 57 ||
[Analyze grammar]

daśayojanaparyantāṃ bhūmiṃ tu paritassakṛt |
punāti deśaḥ paurāṇastatra kiṃ cinna hīyate || 58 ||
[Analyze grammar]

svayaṃvyaktādayassarve paurāṇāḥ kīrtitā api |
svayaṃvyaktādibhedena vyavahārasya darśanāt || 59 ||
[Analyze grammar]

purāṇatvaṃ ca teṣāṃ syādanyatpaurāṇamucyate |
purāṇasthaladevasya pratiṣṭhā vidhisammatā || 60 ||
[Analyze grammar]

pratiṣṭhite tvavidhinā sthare naiva rameddhariḥ |
na hi vṛddhāssamarcanti biṃbamucchāstranirmitam || 61 ||
[Analyze grammar]

na hi paurāṇike deśe yajamānasya gauravam |
arthasya gauravaṃ cāpi darśanīyaṃ mahātmabhiḥ || 62 ||
[Analyze grammar]

yadi paśyedvisūḍhātmā rauravaṃ narakaṃvrajet |
eṣa eva viśeṣassyādanyatsaiddhavadācaret || 63 ||
[Analyze grammar]

purāṇasthalapūjā tu śāstradṛṣṭena vartmanā |
pramādetu samīkāryāna tena syādvyatikramaḥ || 64 ||
[Analyze grammar]

mānuṣaṃ pañcamaṃ proktaṃ sthalaṃ yatra viśeṣataḥ |
grāme vā nagare vāpi śāstrokte sumanorame || 65 ||
[Analyze grammar]

pratiṣṭāpyārcake viṣṇussarvadeveśvareśvaraḥ |
brāhmaṇaiḥ kṣatriyairvaiśyaiśśūdrairvānyairnarottamaiḥ || 66 ||
[Analyze grammar]

vaikhānasena śāstreṇa pañcarātreṇa vā punaḥ |
mānuṣasthalapūjā tu yojanaṃ paritasthsalam || 67 ||
[Analyze grammar]

pāpayettasya tu proktāśaktiranyātu tāvatī |
manuṣyāḥ puṇyakarmāṇastatra tatra dine dine || 68 ||
[Analyze grammar]

preritā bhagavadbhaktyādhanino nirdhanā api |
nirmāya bhagavadgehaṃ pratiṣṭhāpya śriyaḥpatim || 69 ||
[Analyze grammar]

arcayanti viśeṣeṇa vaikhānasavidhānataḥ |
viśālaḥ pṛthivībhāgaḥ kālo'nādirantakaḥ || 70 ||
[Analyze grammar]

śāstraṃ cāpyatigaṃbhīraṃ bhaktāśca bahavo harau |
tasmātsarvaprayatnena sarvasyāpyanuśāsanam || 71 ||
[Analyze grammar]

proktaṃ vikhanasā pūrvaṃ bhagavacchāstramuttamam |
anenaiva prakāreṇa sarvatrārādhayeddharim || 72 ||
[Analyze grammar]

bhaktāśca bahudhā śāstraṃ praśaṃsantīdameva hī |
taduktenaiva vidhinā kalpayedālayādikam || 73 ||
[Analyze grammar]

yathā mānādhikaraṇe mayā proktassa vistaraḥ |
yatra vā dṛśyate bhedo bhagavacchāstraśilpayoḥ || 74 ||
[Analyze grammar]

śilpaśāstraṃ parityajya bhagavacchāstrataścaret |
pradhānametacchāstraṃ syādbhagavadgehakalpane || 75 ||
[Analyze grammar]

na tacchāstramanādṛtya kāryaṃ kiṃ citsamācaret |
lobhānmohādathājñānācchāstre'sminna dhṛtaṃ caret || 76 ||
[Analyze grammar]

atikramyāpi śāstraṃ tatpūjā niṣbhalā bhavet |
yajamāno vipadyeta tasmādatroktamācaret || 77 ||
[Analyze grammar]

tenaiva tu vidhānena pratiṣṭhādikamācaret |
aihikāmuṣmikaṃ yasmātphaladvayamavāpyate || 78 ||
[Analyze grammar]

grāme viṣṇvarcanāhīne viṣṇvarcāhīnaveśmani |
tīrthapānaṃ surāpānamannaṃ gomāṃsabhakṣaṇam || 79 ||
[Analyze grammar]

devadhāmavihīnaṃ tu śmaśānaṃ grāma ucyate |
gṛhaṃ ca cititulyaṃ syādyatra nārādhyate hariḥ || 80 ||
[Analyze grammar]

yo mohādatha vālasyādakṛtvā devatārcanam |
bhuṅkte sa yāti narakān sūkareṣvasi jāyate || 81 ||
[Analyze grammar]

keśavārcāgṛhe yasya na tiṣṭhati śūbhapradā |
tasyānnaṃ naiva bhoktavyamabhakṣyeṇa samaṃ hi tat || 82 ||
[Analyze grammar]

biṃbaśuddhyādikaṃ kṛtvā śāstroktavidhinā punaḥ |
kalānyāsādikaṃ sarvaṃ vidhāya parameśvaraḥ || 83 ||
[Analyze grammar]

pratiṣṭhāpyārcyate yatra parito yojanāvadhi |
pūyate'nugrahādviṣṇoḥ sa deśo'prākṛtassmṛtaḥ || 84 ||
[Analyze grammar]

tatra pārṣadasaṃyuktaśśriyā lakṣmyā samanvitaḥ |
yathā ca parame vyomni sannidhatte tathā hariḥ || 85 ||
[Analyze grammar]

tatra devāstrayastriṃśatpitaraḥ pannagāśca ye |
sādhyā vidyādharā yakṣāssarvā vai devayonayaḥ || 86 ||
[Analyze grammar]

sarvasaṃvatsamṛddhissyātparjanyo varṣuko bhavet |
vāyurvāti sukhaṃ tatra sūryastapati tejasā || 87 ||
[Analyze grammar]

candramāśśītalairdeśaṃ sevate kiraṇaistathā |
bhūmissasyavatī ca syātprasannaṃ ca nabho bhavet || 88 ||
[Analyze grammar]

nakṣatragrahatārāśca prasādābhimukhāssame |
rājanvatī prajā ca syātpaśuputrasamanvitā || 89 ||
[Analyze grammar]

na vyādhijaṃ bhayaṃ kiṃ cinnāpi jvarakṛtaṃ tathā |
na vyālajaṃ bhayaṃ vāpi bhavedatrana saṃśayaḥ || 90 ||
[Analyze grammar]

nopaplavo nṛpāṇāṃ vā mṛgāṇāṃ vāpyapāṃ bhavet |
brāhmaṇāḥ kṣatriyā vaiśyāśśūdrāstatra nivāsinaḥ || 91 ||
[Analyze grammar]

sve sve karmaṇyabhiratā bhaveyussukhajīvinaḥ |
āgnihotrāśca hūyante tapyante'tra tapāṃsi ca || 92 ||
[Analyze grammar]

dīyante bhūridānāni yatra devo harispvayam |
aprākṛtamimaṃ deśaṃ sannidhānācchriyaḥ pateḥ || 93 ||
[Analyze grammar]

prākṛtaṃ yo vadenmūḍhassa yāti narakaṃ dhruvam |
aprākṛtamimaṃ devaṃ naro yaścāpanihnute || 94 ||
[Analyze grammar]

caṇḍālassa tu vijñeyo niṣkṛtirnāsya dṛśyate |
mahāpātakīnāṃ tadvaddṛṣṭaṃ pātakināmapi || 95 ||
[Analyze grammar]

upapātakināṃ cāpi prāyaścittaṃ viśeṣataḥ |
śāstrāpalāpināṃ naiva prāyaścittaṃ pradṛśyate || 96 ||
[Analyze grammar]

yastu sāmānyabhāvena manyate sthalamīdṛśam |
brahmahatyāmavāpnoti bhrūṇahatyāṃ tathaiva ca || 97 ||
[Analyze grammar]

svarṇasteye ca yatpāpaṃ surāpāne ca yadbhavet |
gurutalpasya gamane yaccapāpamudīritam || 98 ||
[Analyze grammar]

vṛṣalīgamane yacca pāpaṃ sarvaṃ tadaśnute |
nāsti śāstrātparaṃ jñānaṃ nasyāttasmātpravartakam || 99 ||
[Analyze grammar]

tasmāttasyāvamānena sadyaḥ patati dūṣakaḥ |
tasmindeśe viśeṣeṇa sarvebhāgavatā harau || 100 ||
[Analyze grammar]

devapādodakādīni pītvā yāsyantisadgatim |
na hi sarvo'pi sarvatra svayaṃvyaktasthalādikam || 101 ||
[Analyze grammar]

gatvaivārādhayedviṣṇuṃ sadā taccāpyasaṃbhavi |
ata eva kṛpāsiṃdhurbhagavānbhūtabhāvanaḥ || 102 ||
[Analyze grammar]

arcāvatārarūpeṇa grāme grāme gṛhe gṛhe |
avatīrya mahābāhurbhaktasaulabhyahetave || 103 ||
[Analyze grammar]

arcyate śāstravidhinā tatra kāryona saṃśayaḥ |
tasmādaprākṛtaṃ deśaṃ na brūyātprākṛtaṃ naraḥ || 104 ||
[Analyze grammar]

na ca sāmānyabhāvena taṃ paśyedyadi paśyati |
naśyatyeva na saṃdeha iti śāstraviniścayaḥ || 105 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Bhrigu-samhita svayaṃvyaktādi sthānapañcakam

Cover of edition (2020)

Bhṛgusaṃhitā (a text of the Vaikhānasa-tradition)
by Members of the Sansknet Project (2020)

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen; Note: The Text is not Proof-read!

Like what you read? Consider supporting this website: