Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 18.62

tameva śaraṇaṃ gaccha sarvabhāvena bhārata |
tatprasādātparāṃ śāntiṃ sthānaṃ prāpsyasi śāśvatam ||62||

The Subodhinī commentary by Śrīdhara

tamiti | yasmādevaṃ sarve jīvāḥ parameśvaraparatantrāḥ tasmādahaṅkāraṃ parityajya sarvabhāvena sarvātmanā tamīśvarameva śaraṇaṃ gaccha | tataśca tasyaiva prasādātparāṃ uttamāṃ śāntiṃ sthānaṃ ca pārameśvaraṃ śāśvataṃ nityaṃ prāpsyasi ||62||

The Sārārthavarṣiṇī commentary by Viśvanātha

etajjñāpanaprayojanamāha tameveti | parāmavidyāvidyayornivṛttim | tataśca śāśvataṃ sthānaṃ vaikuṇṭham | iyamantaryāmiśaraṇāpattiḥ antaryāmyupāsakānāmeva | bhagavadupāsakānāṃ tu bhagavaccharaṇāpattiḥ | agre vakṣyata eveti kecidāhuḥ | anyastu yo madiṣṭadevaḥ śrīkṛṣṇaḥ sa eva madgururmāṃ bhaktiyogamanukūlaṃ hitaṃ copadeśamupadiśati ca | tamahaṃ śaraṇaṃ prapadye ityaniśaṃ bhāvayeti | yaduktamuddhavena

naivopayantyapacitiṃ kavayastaveśa
brahmayusāpi kṛtamṛddhamudaḥ smarantaḥ |
yo'ntarbahistanubhṛtāmaśubhaṃ vidhunvan
ācāryacaittyavapuṣā svagatiṃ vyanakti || (BhP 11.29.6) iti ||62||

The Gītābhūṣaṇa commentary by Baladeva

tarhi tameveśvaraṃ sarvabhāvena kāyādivyāpāreṇa śaraṇaṃ gaccha | tataḥ kimiti cettatrāha taditi | parāṃ śāntiṃ nikhilakleśaviśleṣalakṣaṇām | śāśvataṃ nityaṃ sthānaṃ ca, tadviṣṇoḥ paramaṃ padamityādi śrutigītaṃ taddhāma prāpsyasi | sa ceśvaro'hameva tvatsakhaḥ sarvasya cāhaṃ hṛdi sanniviṣṭaḥ ity(Gītā 15.15) ādi matpūrvokterdevarṣyādisammatigrāhiṇā tvayāpi paraṃ brahma paraṃ dhāma (Gītā 10.12) ityādinā svīkṛtatvācca | viśvarūpadarśane pratyakṣitatvācca | tasmānmadupadeśe tiṣṭheti ||62||
__________________________________________________________

Like what you read? Consider supporting this website: