Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 18.63

iti te jñānamākhyātaṃ guhyādguhyataraṃ mayā |
vimṛśyaitadaśeṣeṇa yathecchasi tathā kuru ||63||

The Subodhinī commentary by Śrīdhara

sarvagītārthamupasaṃharannāha itīti | ityanena prakāreṇa te tubhyaṃ sarvajñena paramakāruṇikena mayā jñānamākhyātamupadiṣṭam | kathambhūtam | guhyādgopyādrahasyamantrayogādijñānādapi guhyataram | etanmayopadiṣṭaṃ gītāśāstramaśeṣato paryālocya paścādyathecchasi tathā kuru | etasmin paryālocite sati tava moho nivartiṣyata iti bhāvaḥ ||63||

The Sārārthavarṣiṇī commentary by Viśvanātha

sarvagītārthamupasaṃharati itīti | karmayogasyāṣṭāṅgayogasya jñānayogasya ca jñānaṃ jñāyate'neneti jñānaṃ jñānaśāstraṃ guhyādguhyataramityatirahasyatvātkairapi vaśiṣṭabādarāyaṇanāradādyairapi svasvakṛtaśāstreṇāprakāśitam[*ENDNOTE] | yadvā, teṣāṃ sārvajñyamāpekṣikaṃ mama tu ātyantikamityataste tu etadatiguhyatvānna jānanti | mayāpi atiguhyatvādeva te sarvathaiva naitadupadiṣṭā iti bhāvaḥ | etadaśeṣeṇa niḥśeṣataḥ eva vimṛśya, yathā yena prakāreṇa svābhirucitaṃ, yat[*ENDNOTE] kartumicchasi tathā tatkuru, ityantyaṃ jñānaṣaṭkaṃ sampūrṇam | ṣaṭkatrikam
idaṃ sarvavidyāśiroratnaṃ śrīgītāśāstraṃ mahānarghyarahasyatamabhaktisampuṭaṃ bhavati | prathamaṃ karmaṣaṭkaṃ yasyādhārapidhānaṃ kānakaṃ bhavati | antyaṃ jñānaṣaṭkaṃ yasyottarapidhānaṃ maṇijaṭitaṃ kānakaṃ bhavati | tayormadhyavartiṣaṭkagatā bhaktistrijagadanarghyā śrīkṛṣṇavaśīkāriṇī mahāmaṇimatallikā virājate, yasyāḥ paricārikā taduttarapidhānārdhagatā manmanā bhava ityādi padyadvayī catuḥṣaṣṭhyakṣarā śuddhā bhavatīti budhyate ||63||

The Gītābhūṣaṇa commentary by Baladeva

śāstramupasaṃharannāha itīti | iti pūrvoktaprakārakaṃ jñānaṃ gītāśāstraṃ jñāyante karmabhaktijñānānyanena iti nirukteḥ | tanmayā te tubhyamākhyātaṃ samproktam | guhyādrahasyamantrādiśāstrādguhyataramiti gopyam | etacchāstraśeṣeṇa sāmastyena vimṛśya paścādyathecchasi tathā kuru | etasmin paryālocite tava mohavināśo madvacasi sthitiśca bhaviṣyatīti ||63||
__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: