Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 18.63

iti te jñānamākhyātaṃ guhyādguhyataraṃ mayā |
vimṛśyaitadaśeṣeṇa yathecchasi tathā kuru ||63||

The Subodhinī commentary by Śrīdhara

sarvagītārthamupasaṃharannāha itīti | ityanena prakāreṇa te tubhyaṃ sarvajñena paramakāruṇikena mayā jñānamākhyātamupadiṣṭam | kathambhūtam | guhyādgopyādrahasyamantrayogādijñānādapi guhyataram | etanmayopadiṣṭaṃ gītāśāstramaśeṣato paryālocya paścādyathecchasi tathā kuru | etasmin paryālocite sati tava moho nivartiṣyata iti bhāvaḥ ||63||

The Sārārthavarṣiṇī commentary by Viśvanātha

sarvagītārthamupasaṃharati itīti | karmayogasyāṣṭāṅgayogasya jñānayogasya ca jñānaṃ jñāyate'neneti jñānaṃ jñānaśāstraṃ guhyādguhyataramityatirahasyatvātkairapi vaśiṣṭabādarāyaṇanāradādyairapi svasvakṛtaśāstreṇāprakāśitam[*ENDNOTE] | yadvā, teṣāṃ sārvajñyamāpekṣikaṃ mama tu ātyantikamityataste tu etadatiguhyatvānna jānanti | mayāpi atiguhyatvādeva te sarvathaiva naitadupadiṣṭā iti bhāvaḥ | etadaśeṣeṇa niḥśeṣataḥ eva vimṛśya, yathā yena prakāreṇa svābhirucitaṃ, yat[*ENDNOTE] kartumicchasi tathā tatkuru, ityantyaṃ jñānaṣaṭkaṃ sampūrṇam | ṣaṭkatrikam
idaṃ sarvavidyāśiroratnaṃ śrīgītāśāstraṃ mahānarghyarahasyatamabhaktisampuṭaṃ bhavati | prathamaṃ karmaṣaṭkaṃ yasyādhārapidhānaṃ kānakaṃ bhavati | antyaṃ jñānaṣaṭkaṃ yasyottarapidhānaṃ maṇijaṭitaṃ kānakaṃ bhavati | tayormadhyavartiṣaṭkagatā bhaktistrijagadanarghyā śrīkṛṣṇavaśīkāriṇī mahāmaṇimatallikā virājate, yasyāḥ paricārikā taduttarapidhānārdhagatā manmanā bhava ityādi padyadvayī catuḥṣaṣṭhyakṣarā śuddhā bhavatīti budhyate ||63||

The Gītābhūṣaṇa commentary by Baladeva

śāstramupasaṃharannāha itīti | iti pūrvoktaprakārakaṃ jñānaṃ gītāśāstraṃ jñāyante karmabhaktijñānānyanena iti nirukteḥ | tanmayā te tubhyamākhyātaṃ samproktam | guhyādrahasyamantrādiśāstrādguhyataramiti gopyam | etacchāstraśeṣeṇa sāmastyena vimṛśya paścādyathecchasi tathā kuru | etasmin paryālocite tava mohavināśo madvacasi sthitiśca bhaviṣyatīti ||63||
__________________________________________________________

Like what you read? Consider supporting this website: