Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)
Verse 18.61
īśvaraḥ sarvabhūtānāṃ hṛddeśerjuna tiṣṭhati |
bhrāmayan sarvabhūtāni yantrārūḍhāni māyayā ||61||
[*ENDNOTE]
The Subodhinī commentary by Śrīdhara
tadevaṃ ślokadvayena sāṅkhyādimate prakṛtipāratantryaṃ svabhāvapāratantryaṃ coktam | idānīṃ svamatamāha īśvara iti dvābhyām | sarvabhūtānāṃ hṛnmadhye īśvaro'ntaryāmī tiṣṭhati | kiṃ kurvan, sarvāṇi bhūtāni māyayā nijaśaktyā bhrāmayaṃstattatkarmasu pravartayan, yathā dāruyantramārūḍhāni kṛtrimāni bhūtāni sūtradhāro loke bhrāmayati tadvadityarthaḥ | yadvā yantrāṇi śarīrāṇi ārūḍhāni bhūtāni dehābhimānino jīvān bhramayannityarthaḥ | tathā ca śvetāśvatārāṇāṃ mantraḥ
eko devaḥ sarvabhūteṣu gūḍhaḥ
sarvavyāpī sarvabhūtāntarātmā |
karmādhyakṣaḥ sarvabhūtādhivāsaḥ
sākṣī cetā kevalo nirguṇaśca || iti || (ŚvetU 6.11)
antaryāmibrāhmaṇaṃ[*ENDNOTE] ca ya ātmani tiṣṭhanātmānamantaro yamayati yamātmā na veda yasya ātmā śarīrameva te ātmāntaryāmyamṛtaḥ || ityādi ||61||
The Sārārthavarṣiṇī commentary by Viśvanātha
ślokadvayena svabhāvavādināṃ matamuktvā svamatamāha īśvaro nārāyaṇaḥ sarvāntaryāmī | yaḥ pṛthivyāṃ tiṣṭhan pṛthivyā antaro, yaṃ pṛthivī na veda, yasya pṛthivī śarīraṃ, yaḥ pṛthivīmantaro yamayati (BAU 3.6.3) iti |
yacca kiñcijjagatyasmin[*ENDNOTE]
dṛśyate śrūyate'pi vā |
antarbahiśca tatsarvaṃ
vyāpya nārāyaṇaḥ sthitaḥ || (Mahānārāyaṇa Upaniṣad 13.5)
ityādi śrutipratipādita īśvaro'ntaryāmī hṛdi tiṣṭhati | kiṃ kurvan? sarvāṇi
bhūtāni māyayā nijaśaktyā bhrāmayan bhramayan[*ENDNOTE] tattatkarmāṇi pravartayan, yathā sūtrasañcārādiyantramārūḍhāni kṛtrimāṇi pāñcālikārūpāṇi sarvabhūtāni māyā vibhramayati tadvadityarthaḥ | yadvā yantrārūḍhāni śarīrārūḍhān sarvajīvānityarthaḥ ||61||
The Gītābhūṣaṇa commentary by Baladeva
vijñātṛtvābhimānamivālakṣyārjunamatyājyatvādvidhānterṇopadiśati īśvara iti dvābhyām | he arjuna tvaṃ cetsvaṃ vijṇaṃ manyase, tarhyantaryāmibrāhmaṇāttvayā jñāto ya īśvaraḥ sarvabhūtānāṃ brahmādisthāvarāntānāṃ hṛddeśe tiṣṭhati māyayā svaśaktyā tāni bhrāmayan san | sarvabhūtāni viśinaṣṭi yantreti | yatkarmānuguṇaṃ māyānirmitaṃ dehendriyaprāṇalakṣaṇaṃ yantraṃ tadārūḍhāni | rūpakeṇopamātra vyajyate yathā sūtradhāro dāruyantrārūḍhāni kṛtrimāṇi bhūtāni bhrāmayati tadvat ||61||
__________________________________________________________