Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 18.61

īśvaraḥ sarvabhūtānāṃ hṛddeśerjuna tiṣṭhati |
bhrāmayan sarvabhūtāni yantrārūḍhāni māyayā ||61||
[*ENDNOTE]

The Subodhinī commentary by Śrīdhara

tadevaṃ ślokadvayena sāṅkhyādimate prakṛtipāratantryaṃ svabhāvapāratantryaṃ coktam | idānīṃ svamatamāha īśvara iti dvābhyām | sarvabhūtānāṃ hṛnmadhye īśvaro'ntaryāmī tiṣṭhati | kiṃ kurvan, sarvāṇi bhūtāni māyayā nijaśaktyā bhrāmayaṃstattatkarmasu pravartayan, yathā dāruyantramārūḍhāni kṛtrimāni bhūtāni sūtradhāro loke bhrāmayati tadvadityarthaḥ | yadvā yantrāṇi śarīrāṇi ārūḍhāni bhūtāni dehābhimānino jīvān bhramayannityarthaḥ | tathā ca śvetāśvatārāṇāṃ mantraḥ

eko devaḥ sarvabhūteṣu gūḍhaḥ
sarvavyāpī sarvabhūtāntarātmā |
karmādhyakṣaḥ sarvabhūtādhivāsaḥ
sākṣī cetā kevalo nirguṇaśca || iti || (ŚvetU 6.11)

antaryāmibrāhmaṇaṃ[*ENDNOTE] ca ya ātmani tiṣṭhanātmānamantaro yamayati yamātmā na veda yasya ātmā śarīrameva te ātmāntaryāmyamṛtaḥ || ityādi ||61||

The Sārārthavarṣiṇī commentary by Viśvanātha

ślokadvayena svabhāvavādināṃ matamuktvā svamatamāha īśvaro nārāyaṇaḥ sarvāntaryāmī | yaḥ pṛthivyāṃ tiṣṭhan pṛthivyā antaro, yaṃ pṛthivī na veda, yasya pṛthivī śarīraṃ, yaḥ pṛthivīmantaro yamayati (BAU 3.6.3) iti |

yacca kiñcijjagatyasmin[*ENDNOTE]
dṛśyate śrūyate'pi |
antarbahiśca tatsarvaṃ
vyāpya nārāyaṇaḥ sthitaḥ || (Mahānārāyaṇa Upaniṣad 13.5)

ityādi śrutipratipādita īśvaro'ntaryāmī hṛdi tiṣṭhati | kiṃ kurvan? sarvāṇi
bhūtāni māyayā nijaśaktyā bhrāmayan bhramayan[*ENDNOTE] tattatkarmāṇi pravartayan, yathā sūtrasañcārādiyantramārūḍhāni kṛtrimāṇi pāñcālikārūpāṇi sarvabhūtāni māyā vibhramayati tadvadityarthaḥ | yadvā yantrārūḍhāni śarīrārūḍhān sarvajīvānityarthaḥ ||61||

The Gītābhūṣaṇa commentary by Baladeva

vijñātṛtvābhimānamivālakṣyārjunamatyājyatvādvidhānterṇopadiśati īśvara iti dvābhyām | he arjuna tvaṃ cetsvaṃ vijṇaṃ manyase, tarhyantaryāmibrāhmaṇāttvayā jñāto ya īśvaraḥ sarvabhūtānāṃ brahmādisthāvarāntānāṃ hṛddeśe tiṣṭhati māyayā svaśaktyā tāni bhrāmayan san | sarvabhūtāni viśinaṣṭi yantreti | yatkarmānuguṇaṃ māyānirmitaṃ dehendriyaprāṇalakṣaṇaṃ yantraṃ tadārūḍhāni | rūpakeṇopamātra vyajyate yathā sūtradhāro dāruyantrārūḍhāni kṛtrimāṇi bhūtāni bhrāmayati tadvat ||61||
__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: