Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

ahaṃ hi sarvayajñānāṃ bhoktā ca prabhureva ca |
na tu māmabhijānanti tattvenātaścyavanti te ||24||

The Subodhinī commentary by Śrīdhara

etadeva vivṛṇoti ahamiti | sarveṣāṃ yajñānāṃ tattaddevatārūpeṇāhameva bhoktā | prabhuśca svāmī | phaladātā cāpyahamevetyarthaḥ | evambhūtaṃ māṃ te tattvena yathāvannābhijānanti | ataścyavanti pracyavante punarāvartante | ye tu sarvadevatāsu māmevātaryāminaṃ paśyanto yajanti te tu nāvartante ||24||

The Gūḍhārthadīpikā commentary by Madhusūdana

avidhipūrvakatvaṃ vivṛṇvan phalapracyutimamīṣāmāha ahaṃ hīti | ahaṃ bhagavān vāsudeva eva sarveṣāṃ yajñānāṃ śrautānāṃ smārtānāṃ ca tattaddevatārūpeṇa bhoktā ca svenāntaryāmirūpeṇādhiyajñatvātprabhuśca phaladātā ceti prasiddhametat | devatāntarayājinastu māmīdṛśaṃ tattvena bhoktṛtvena prabhutvena ca bhagavān vāsudeva eva vastvādirūpeṇa yajñānāṃ bhoktā svena rūpeṇa ca phaladātā na tadanyo'sti kaścidārādhya ityevaṃrūpeṇa na jānanti | ato matsvarūpāparijñānānmahatāyāseneṣṭvāpi mayyanarpitakarmāṇastattaddevalokaṃ dhūmādimārgeṇa gatvā tadbhogānte cyavanti pracyavante tadbhogajanakakarmakṣayāttaddehādiviyuktāḥ
punardehagrahaṇāya manuṣyalokaṃ pratyāvartante | ye tu tattaddevatāsu bhagavantameva sarvāntaryāmiṇaṃ paśyanto yajante te bhagavadarpitakarmāṇastadvidyāsahitakarmavaśādarcirādimārgeṇa brahmalokaṃ gatvā tatrotpannasamyagdarśanāstadbhogānte mucyanta iti vivekaḥ ||24||

The Sārārthavarṣiṇī commentary by Viśvanātha

avidhipūrvakatvaṃ evāha ahamiti | devatāntararūpeṇāhameva bhoktā prabhuḥ svāmī phaladātā cāhamevati | māṃ tu tattvena na jānanti | yathā sūryasyāhamupāsakaḥ | sūrya eva mayi prasīdatu | sūrya eva madabhīṣṭaṃ phalaṃ dadātu | sūrya eva parameśvara iti teṣāṃ buddhiḥ | na tu parameśvaro nārāyaṇa eva sūryaḥ | sa eva tādṛśaśraddhotpādakaḥ | sa eva mahyaṃ sūryopāsanāphalapradaḥ | iti buddhiratastattvato madabhijñānābhāvātte cyavante | bhagavānnārāyaṇa eva sūryādirūpeṇārādhyate iti bhāvanayā viśvatomukhaṃ māmupāsīnāstu mucyanta eva | tasmānmadvibhūtiṣu sūryādiṣu pūjā madvibhūtijñānapūrvikaiva
kartavyā | na tvanyathā iti dyotitam ||24||

The Gītābhūṣaṇa commentary by Baladeva

avidhipūrvakatāṃ darśayati ahaṃ hīti | ahamevendrādirūpeṇa sarveṣāṃ yajñānāṃ bhoktā prabhuḥ svāmī pālakaḥ phaladaścetyevaṃ tattvena māṃ nābhijānanti | ataste cyavanti saṃsaranti ||24||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: