Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

ahaṃ hi sarvayajñānāṃ bhoktā ca prabhureva ca |
na tu māmabhijānanti tattvenātaścyavanti te ||24||

The Subodhinī commentary by Śrīdhara

etadeva vivṛṇoti ahamiti | sarveṣāṃ yajñānāṃ tattaddevatārūpeṇāhameva bhoktā | prabhuśca svāmī | phaladātā cāpyahamevetyarthaḥ | evambhūtaṃ māṃ te tattvena yathāvannābhijānanti | ataścyavanti pracyavante punarāvartante | ye tu sarvadevatāsu māmevātaryāminaṃ paśyanto yajanti te tu nāvartante ||24||

The Gūḍhārthadīpikā commentary by Madhusūdana

avidhipūrvakatvaṃ vivṛṇvan phalapracyutimamīṣāmāha ahaṃ hīti | ahaṃ bhagavān vāsudeva eva sarveṣāṃ yajñānāṃ śrautānāṃ smārtānāṃ ca tattaddevatārūpeṇa bhoktā ca svenāntaryāmirūpeṇādhiyajñatvātprabhuśca phaladātā ceti prasiddhametat | devatāntarayājinastu māmīdṛśaṃ tattvena bhoktṛtvena prabhutvena ca bhagavān vāsudeva eva vastvādirūpeṇa yajñānāṃ bhoktā svena rūpeṇa ca phaladātā na tadanyo'sti kaścidārādhya ityevaṃrūpeṇa na jānanti | ato matsvarūpāparijñānānmahatāyāseneṣṭvāpi mayyanarpitakarmāṇastattaddevalokaṃ dhūmādimārgeṇa gatvā tadbhogānte cyavanti pracyavante tadbhogajanakakarmakṣayāttaddehādiviyuktāḥ
punardehagrahaṇāya manuṣyalokaṃ pratyāvartante | ye tu tattaddevatāsu bhagavantameva sarvāntaryāmiṇaṃ paśyanto yajante te bhagavadarpitakarmāṇastadvidyāsahitakarmavaśādarcirādimārgeṇa brahmalokaṃ gatvā tatrotpannasamyagdarśanāstadbhogānte mucyanta iti vivekaḥ ||24||

The Sārārthavarṣiṇī commentary by Viśvanātha

avidhipūrvakatvaṃ evāha ahamiti | devatāntararūpeṇāhameva bhoktā prabhuḥ svāmī phaladātā cāhamevati | māṃ tu tattvena na jānanti | yathā sūryasyāhamupāsakaḥ | sūrya eva mayi prasīdatu | sūrya eva madabhīṣṭaṃ phalaṃ dadātu | sūrya eva parameśvara iti teṣāṃ buddhiḥ | na tu parameśvaro nārāyaṇa eva sūryaḥ | sa eva tādṛśaśraddhotpādakaḥ | sa eva mahyaṃ sūryopāsanāphalapradaḥ | iti buddhiratastattvato madabhijñānābhāvātte cyavante | bhagavānnārāyaṇa eva sūryādirūpeṇārādhyate iti bhāvanayā viśvatomukhaṃ māmupāsīnāstu mucyanta eva | tasmānmadvibhūtiṣu sūryādiṣu pūjā madvibhūtijñānapūrvikaiva
kartavyā | na tvanyathā iti dyotitam ||24||

The Gītābhūṣaṇa commentary by Baladeva

avidhipūrvakatāṃ darśayati ahaṃ hīti | ahamevendrādirūpeṇa sarveṣāṃ yajñānāṃ bhoktā prabhuḥ svāmī pālakaḥ phaladaścetyevaṃ tattvena māṃ nābhijānanti | ataste cyavanti saṃsaranti ||24||

__________________________________________________________

Like what you read? Consider supporting this website: