Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

ye'pyanyadevatābhaktā yajante śraddhayānvitāḥ |
te'pi māmeva kaunteya yajantyavidhipūrvakam ||23||

The Subodhinī commentary by Śrīdhara

nanu ca tvadvyatirekeṇa vastuto devatāntarasyābhāvādindrādisevino'pi tvadbhaktā eveti kathaṃ te gatāgataṃ labheran ? tatrāha ye'pīti | śraddhayopetā bhaktāḥ santo ye janā anyadevatā indrādirūpā yajante te'pi māmeva yajantīti satyaṃ kintu avidhipūrvakam | mokṣaprāpakaṃ vidhiṃ vinā yajanti | ataste punarāvartante ||23||

The Gūḍhārthadīpikā commentary by Madhusūdana

nanvanyā api devatāstvameva tvadvyatiriktasya vastvantarasyābhāvāt | tathā ca devatāntarabhaktā api tvāmeva bhajanta iti na ko'pi viśeṣaḥ syāt | tena gatāgataṃ kāmakāmā vasurudrādityādibhaktā labhante | ananyāścintayanto māṃ tu kṛtakṛtyā iti kathamuktaṃ tatrāha ye'pīti | yathā madbhaktā māmeva yajanti tathā ye'nyadevatānāṃ vasvādīnāṃ bhaktā yajante jyotiṣṭomādibhiḥ śraddhayāstikyabuddhyā'nvitāḥ | te'pi madbhaktā iva he kaunteya tattaddevatārūpeṇa sthitaṃ māmeva yajanti pūjayanti | avidhipūrvakamavidhirajñānaṃ tatpūrvakaṃ sarvātmatvena māmajñātvā madbhinnatvena vastvādīn kalapayitvā yajantītyarthaḥ ||23||

The Sārārthavarṣiṇī commentary by Viśvanātha

nanu ca jñānayajñena cāpyanye ityanena tvayā svasyaivopāsanā trividhoktā | tatra bahudhā viśvatomukhamiti tṛtīyāyā upāsanāyā jñāpanārtham | ahaṃ kraturahaṃ yajñaḥ ityādi svasya viśvarūpatvaṃ darśitam | ataḥ karmayogena karmāṅgabhūtendrādiyājakāstathā prādhānyenaiva devatāntarabhaktā api tvadbhaktā eva | kathaṃ tarhi te na mucyante ? yaduktaṃ tvayā gatāgataṃ kāmakāmā labhante iti | antavattu phalaṃ teṣāmiti ca | tatrāha ye'pīti satyaṃ māmeva yajantīti | kintvavidhipūrvakaṃ matprāpakaṃ vidhiṃ vinaiva yajantyataḥ punarāvartante ||23||
baladevaḥ nanvindrādiyājino'pi vastutastvadyājina eva teṣāṃ kuto gatāgatamiti cettatrāha ye'pīti | ye janā anyadevatābhaktāḥ kevaleṣvindrādiṣu bhaktimantaḥ śraddhayā ataeva phalapradā iti dṛḍhaviśvāsenopetāḥ santo yajante yajñaistānarcayanti | te'pi māmeva yajanti iti satyametat | kintvavidhipūrvakaṃ te yajanti yena vidhinā gatāgatanivartakā matprāptiḥ syāttaṃ vidhiṃ vinaiva | atastatte labhante ||23||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: