Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

ye'pyanyadevatābhaktā yajante śraddhayānvitāḥ |
te'pi māmeva kaunteya yajantyavidhipūrvakam ||23||

The Subodhinī commentary by Śrīdhara

nanu ca tvadvyatirekeṇa vastuto devatāntarasyābhāvādindrādisevino'pi tvadbhaktā eveti kathaṃ te gatāgataṃ labheran ? tatrāha ye'pīti | śraddhayopetā bhaktāḥ santo ye janā anyadevatā indrādirūpā yajante te'pi māmeva yajantīti satyaṃ kintu avidhipūrvakam | mokṣaprāpakaṃ vidhiṃ vinā yajanti | ataste punarāvartante ||23||

The Gūḍhārthadīpikā commentary by Madhusūdana

nanvanyā api devatāstvameva tvadvyatiriktasya vastvantarasyābhāvāt | tathā ca devatāntarabhaktā api tvāmeva bhajanta iti na ko'pi viśeṣaḥ syāt | tena gatāgataṃ kāmakāmā vasurudrādityādibhaktā labhante | ananyāścintayanto māṃ tu kṛtakṛtyā iti kathamuktaṃ tatrāha ye'pīti | yathā madbhaktā māmeva yajanti tathā ye'nyadevatānāṃ vasvādīnāṃ bhaktā yajante jyotiṣṭomādibhiḥ śraddhayāstikyabuddhyā'nvitāḥ | te'pi madbhaktā iva he kaunteya tattaddevatārūpeṇa sthitaṃ māmeva yajanti pūjayanti | avidhipūrvakamavidhirajñānaṃ tatpūrvakaṃ sarvātmatvena māmajñātvā madbhinnatvena vastvādīn kalapayitvā yajantītyarthaḥ ||23||

The Sārārthavarṣiṇī commentary by Viśvanātha

nanu ca jñānayajñena cāpyanye ityanena tvayā svasyaivopāsanā trividhoktā | tatra bahudhā viśvatomukhamiti tṛtīyāyā upāsanāyā jñāpanārtham | ahaṃ kraturahaṃ yajñaḥ ityādi svasya viśvarūpatvaṃ darśitam | ataḥ karmayogena karmāṅgabhūtendrādiyājakāstathā prādhānyenaiva devatāntarabhaktā api tvadbhaktā eva | kathaṃ tarhi te na mucyante ? yaduktaṃ tvayā gatāgataṃ kāmakāmā labhante iti | antavattu phalaṃ teṣāmiti ca | tatrāha ye'pīti satyaṃ māmeva yajantīti | kintvavidhipūrvakaṃ matprāpakaṃ vidhiṃ vinaiva yajantyataḥ punarāvartante ||23||
baladevaḥ nanvindrādiyājino'pi vastutastvadyājina eva teṣāṃ kuto gatāgatamiti cettatrāha ye'pīti | ye janā anyadevatābhaktāḥ kevaleṣvindrādiṣu bhaktimantaḥ śraddhayā ataeva phalapradā iti dṛḍhaviśvāsenopetāḥ santo yajante yajñaistānarcayanti | te'pi māmeva yajanti iti satyametat | kintvavidhipūrvakaṃ te yajanti yena vidhinā gatāgatanivartakā matprāptiḥ syāttaṃ vidhiṃ vinaiva | atastatte labhante ||23||

__________________________________________________________

Like what you read? Consider supporting this website: