Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

yānti devavratā devān pitṝn yānti pitṛvratāḥ |
bhūtāni yānti bhūtejyā yānti madyājino'pi mām ||25||

The Subodhinī commentary by Śrīdhara

tadevopapādayati yāntīti | deveṣvindrādiṣu vrataṃ niyamo yeṣāṃ te antavanto devān yānti | ataḥ punarāvartante | pitṝṣu vrataṃ yeṣāṃ śrāddhādikriyāparāṇāṃ te pitṝn yānti | bhūteṣu vinārakamātṛpaṇādiṣu ijyā pūjā yeṣāṃ te bhūtejyā bhūtāni yānti | māṃ yaṣṭuṃ śīlaṃ yeṣāṃ te madyājinaḥ | te māmevākṣayaṃ paramānandasvarūpaṃ yānti ||25||

The Gūḍhārthadīpikā commentary by Madhusūdana

devatāntarayājināmanāvṛttiphalābhāve'pi tattaddevatāyāmānurūpakṣudraphalāvāptirdhruveti vadan bhagavadyājināṃ tebhyo vailakṣaṇyamāha yāntīti | avidhipūrvakayājino hi trividhā antaḥkaraṇopādhiguṇatrayabhedāt | tatra sāttvikā devavratāḥ | devā vasurudrādityādayastatsambandhivrataṃ balyupahārapradakṣiṇaprahvībhāvādirūpaṃ pūjanaṃ yeṣāṃ te tāneva devān yānti taṃ yathā yathopāsate tadeva bhavati iti śruteḥ | rājasāstu pitṛvratāḥ śrāddhādikriyābhiragniṣvāttādīnāṃ pitṝṇāmārādhakāstāneva pitṝn yānti | tathā tāmasā bhūtejyā yakṣarakṣovināyakamātṛgaṇādīnāṃ
bhūtānāṃ pūjakāstānyeva bhūtāni yānti | atra devapitṛbhūtaśabdānāṃ tatsambandhilakṣaṇayoṣṭramukhanyāyena samāsaḥ | madhyamapadalopisamāsānaṅgīkārān prakṛtivikṛtibhāvābhāvena ca tādarthyacaturthīsamāsāyogāt | ante ca pūjāvācījyāśabdaprayogātpūrvaparyāyadvaye'pi vrataśabdaḥ pūjāpara eva |

evaṃ devatāntarārādhanasya tattaddevatārūpatvamantavatphalamuktvā bhagavadārādhanasya bhagavadrūpatvamanantaṃ phalamāha māṃ bhagavantaṃ yaṣṭuṃ pūjayituṃ śīlaṃ yeṣāṃ te madyājinaḥ sarvāsu devatāsu bhagavadbhāvadarśino bhagavadārādhanaparāyaṇā māṃ bhagavantameva yānti | samāne'pyāyāse bhagavantamanataryāmiṇamanantaphaladamanārādhya devatāntaramārādhyāntavatphalaṃ yāntītyaho durdaivavaibhavamajñānāmityabhiprāyaḥ ||25||

The Sārārthavarṣiṇī commentary by Viśvanātha

nanu ca tattaddevatāpūjāpaddhatau yo yo vidhiruktastenaiva vidhinā devatā pūjyata eva | yathā viṣṇupūjāpaddhatau ya eva vidhistenaiva vaiṣṇavā viṣṇuṃ pūjayanti | ato devatāntarabhaktānāṃ ko doṣa iti cetsatyam | tarhi tāṃ tāṃ devatāṃ tadbhaktāḥ prāpnuvantyeva ityayaṃ nyāya eva ityāha yāntīti | tena tattaddevatānāmapi naśvaratvāttattaddevatābhaktāḥ kathamanaśvaro bhavantu ? ahaṃ tvanaśvaro nityo madbhaktā apyanaśvarāḥ iti te nityā eveti dyotitam | bhavānekaḥ śiṣyate śeṣasaṃjñaḥ [BhP 10.3.25] iti | eko nārāyaṇa evāsīnna brahmā na ca śaṅkaraḥ iti | parārdhānte
so'budhyata goparūpo me purastādāvirbabhūva [GTU 1.25] iti | na cyavante ca madbhaktā mahati pralaye'pi [SkandaP Kāśī-khaṇḍe] ityādi śrutismṛtibhyaḥ ||25||

The Gītābhūṣaṇa commentary by Baladeva

vastuto mama tattaddevatādirūpatayā sthitatve'pi tadrūpatayā majjñānābhāvādeva temāṃ nāpnuvantītyāha yāntīti | atrādyapaaryāye vrataśabdaḥ pūjābhidhāyī paratrejyāśabdāt | devavratā devapūjakāḥ sāttvikadarśapaurṇamāsyādikarmabhirindrādīn yajantastāneva yānti | pitṛvratā rājasāḥ śrāddhādikarmabhiḥ pitṝn yajantastāneva yānti | bhūtejyāstāmasāstattadbalibhiryakṣarakṣovināyakān pūjayantastānyeva bhūtāni yānti | madyājinastu nirguṇāḥ sulabhairdravyairmāmarcayanto māmeva yānti | apiravadhāraṇe | ayamarthaḥ indrādīnāṃ vayamupāsakāsta evāsmākamīśvarāḥ pūjābhiḥ prasīdantaḥ phalānyabhīṣ¨tāni dadyuriti madanyadevasevakānāṃ
bhāvanā | sarvaśaktiḥ sarveśvaro vāsudevastaddevatādirūpeṇāvasthito'smatsvāmī sulabhopacāraiḥ karmabhirārādhitaḥ sarvāṇyasmadabhīṣṭāni dadyāditi
matsevakānāṃ bhāvanā | tataśca samānānyeva karmāṇyanutiṣṭhanto'pi devādisevino madbhāvanāvaimukhyāttānnijeṣṭānevācirāyuṣo'lpavibhūtīnāsādya taiḥ saha parimitān bhogān bhuktvā tadvināśe vinaśyanti | matsevinastu māmanādinidhanaṃ satyasaṅkalpamanantavibhūtiṃ vijñānānandamayaṃ bhaktavatsalaṃ sarveśvaraṃ prāpya mattaḥ punarna nivartante | mayā sākamanantāni sukhāni anubhavante maddhāmni divye vilasantīti ||25||

__________________________________________________________

Like what you read? Consider supporting this website: