Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

abhyāsayogayuktena cetasā nānyagāminā |
paramaṃ puruṣaṃ divyaṃ yāti pārthānucintayan ||8||

The Subodhinī commentary by Śrīdhara

santatasmaraṇasya cābhyāso'ntaraṅgasādhanamiti darśayannāha abhyāsayogeneti | abhyāsaḥ sajātīyapratyayapravāhaḥ | sa eva yoga upāyaḥ | tena yuktenaikāgreṇa | ataeva nānyaṃ viṣayaṃ gantuṃ śīlaṃ yasya | tena cetasā | divyaṃ dyotanātmakaṃ paramaṃ puruṣaṃ parameśvaramanucintayan he pārtha tameva yātīti ||8||

The Gūḍhārthadīpikā commentary by Madhusūdana

tadevaṃ saptānāmapi praśnānāmuttaramuktvā prayāṇakāle bhagavadanusmaraṇasya bhagavatprāptilakṣaṇaṃ phalaṃ vivarītumārabhate abhyāseti | abhyāsaḥ sajātīyapratyayapravāho mayi vijātīyapratyayānantaritaḥ ṣaṣṭhe prāgvyākhyātaḥ | sa eva yogaḥ samādhistena yuktaṃ tatraiva vyāpṛtamātmākāravṛttiśūnyaṃ yaccetastena cetasābhyāsapāṭavena nānyagāminā nānyatra viṣayāntare nirodhaprayatnaṃ vināpi gantuṃ śīlamasyeti tena paramaṃ niratiśayaṃ puruṣaṃ pūrṇaṃ divyaṃ divi dyotanātmanyāditye bhavaṃ yaścāsāvāditye iti śruteḥ |
yāti gacchati | he pārtha | anucintayan śāstrācāryopadeśamanudhyāyan ||8||

The Sārārthavarṣiṇī commentary by Viśvanātha

tasmātsmaraṇābhyāsina evāntakāle svata eva matsmaraṇaṃ bhavati | tena ca māṃ prāpnotītyataścetaso matsmaraṇameva paramo yoga ityāha abhyāsayoga iti | abhyāso matsmaraṇasya punaḥ punarāvṛttireva yogastadyuktena cetasā, ataeva nānyaṃ viṣayaṃ gantuṃ śīlaṃ yasya tena | smaraṇābhyāsena cittasya svabhāvavijayo'pi bhavatīti bhāvaḥ ||8||

The Gītābhūṣaṇa commentary by Baladeva

sārvadikī smṛtirevāntimasmṛtikarītyevaṃ draḍhayati abhyāsenti | abhyāsaḥ smaraṇāvṛttireva yogastadyuktenātaevānanyagāminā | tato'nyatrācalatā tadekāgreṇa cetasā divyaṃ puruṣaṃ paramaṃ saśrīkaṃ nārāyaṇaṃ vāsudevamanucintayan tameva kīṭabhṛṅganyāyena tattulāḥ san yāti labhate ||8||

__________________________________________________________

Like what you read? Consider supporting this website: