Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

tasmātsarveṣu kāleṣu māmanusmara yudhya ca |
mayyarpitamanobuddhirmāmevaiṣyasyasaṃśayaḥ ||7||

The Subodhinī commentary by Śrīdhara

yasmātpūrvavāsanaivāntakāle smṛtihetuḥ, na tu tadā vivaśasya smaraṇodyamo sambhavati tasmāditi | tasmātsarvadā māmanusmara cintaya | satataṃ smaraṇaṃ ca cittaśuddhiṃ vinā na bhavati | ato yudhya ca yudhyasva | cittaśuddhyarthaṃ yuddhādikaṃ svadharmamanutiṣṭhetyarthaḥ | evaṃ mayyarpitaṃ manaḥ saṅkalpātmakaṃ buddhiśca vyavasāyātmikāyena tvayā sa tvaṃ māme va prāpsyasi | asaṃśayaḥ saṃśayo'tra nāsti ||7||

The Gūḍhārthadīpikā commentary by Madhusūdana

yasmādevaṃ pūrvasmaraṇābhyāsajanitāntyā bhāvanaiva tadānīṃ paravaśasya dehāntaraprāptau kāraṇaṃ tasmāditi | tasmānmadviṣayakāntyabhāvanotpattyarthaṃ sarveṣu kāleṣu pūrvamevādareṇa māṃ saguṇamīśvaramanusmara cintaya | yadyantaḥkaraṇāśuddhivaśānna śaknoṣi satatamanusmartuṃ tato'ntaḥkaraṇaśuddhaye yudhya ca | antaḥkaraṇaśuddhyarthaṃ yuddhādikaṃ svadharmaṃ kuru | yudhyeti yudhyasvetyarthaḥ | evaṃ ca nityanaimittikakarmānuṣṭhānenāśuddhikṣayānmayi bhagavati vāsudeve'rpite saṅkalpādhyavasāyalakṣaṇe manobuddhī yena tvayā sa
tvamīdṛśaḥ sarvadā maccintanaparaḥ sanmāmevaiṣyasi prāpsyasi | asaṃśayo nātra saṃśayo vidyate | idaṃ ca saguṇabrahmacintanamupāsakānāmuktaṃ teṣāmantyabhāvanāsāpekṣatvāt | nirguṇabrahmajñānināṃ tu jñānasamakālamevājñānanivṛttilakṣaṇāyā mukteḥ siddhatvānnāstyantyabhāvanāpekṣeti draṣṭavyam ||7||

The Sārārthavarṣiṇī commentary by Viśvanātha

manaḥ saṅkalpakātmakam | buddhirvyavasāyātmikā ||7||

The Gītābhūṣaṇa commentary by Baladeva

yasmātpūrvasmṛtirevāntimasmṛtihetustasmāttvaṃ sarveṣu kāleṣu pratikṣaṇaṃ māmanusmara yudhyasva ca lokasaṅgrahāya yuddhādīni svocitāni karmāṇi kuru | evaṃ mayyarpitamanobuddhistvaṃ māmevaiṣyasi, na tvanyadiyatra sandehaste mābhūt ||7||

__________________________________________________________

Like what you read? Consider supporting this website: