Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

kaviṃ purāṇamanuśāsitāram
aṇoraṇīyāṃsamanusmaredyaḥ |
sarvasya dhātāramacintyarūpam
ādityavarṇaṃ tamasaḥ parastāt ||9||

The Subodhinī commentary by Śrīdhara

punarapyanucintanīyaṃ puruṣaṃ viśinaṣṭi kavimiti dvābhyām | kaviṃ sarvajñaṃ sarvavidyānirmātāraṃ purāṇaṃ manādisiddham | anuśāsitāraṃ niyantāram | aṇoḥ sūkṣmādapyaṇīyāṃsaṃ atisūkṣmamākāśakāladigbhyo'pyatisūkṣmataram | sarvasya dhātāraṃ poṣakam | aparimitamahimatvādacintyarūpaṃ malīmasayormanobuddhyoragocaram | vedāhametaṃ puruṣaṃ mahāntamādityavarṇaṃ tamasaḥ parastātiti śruteḥ ||9||

The Gūḍhārthadīpikā commentary by Madhusūdana

punarapi tamevānucintayitavyaṃ gantavyaṃ ca puruṣaṃ viśinaṣṭi kavimiti | kaviṃ krāntadarśinaṃ tenātītānāgatādyaśeṣavastudarśitvena sarvajñam | purāṇaṃ cirantanaṃ sarvakāraṇatvādanādimiti yāvat | anuśāsitāraṃ sarvasya jagato niyantāram | aṇoraṇīyāṃsaṃ sūkṣādapyākāśādeḥ sūkṣmataraṃ tadupādānatvāt | sarvasya karmaphalajātasya dhātāraṃ vicitratayā prāṇibhyo vibhaktāraṃ phalamata upapatteḥ iti nyāyāt | na cintayituṃ śakyamaparimitamahimatvena rūpaṃ yasya tam | ādityasyeva sakalajagadavabhāsako varṇaḥ prakāśo yasya taṃ
sarvasya jagato'vabhāsakamiti yāvat | ataeva tamasaḥ parastāttamaso mohāndhakārādajñānalakṣaṇātparastātprakāśarūpatvena tamovirodhinamiti yāvat | anusmareccintayedyaḥ kaścidapi sa taṃ yātīti pūrveṇaiva sambandhaḥ | sa taṃ paraṃ puruṣamupaiti divyamiti pareṇa sambandhaḥ ||9||

The Sārārthavarṣiṇī commentary by Viśvanātha

yogābhyāsaṃ vinā manaso viṣayagrāmānnivṛttirdurghaṭā | yacca vinā sātatyena bhagavatsmaraṇamapi durghaṭamiti yuktam | kenacityogābhyāsena sahitaiva bhaktiḥ kriyata iti tāṃ yogamiśrāṃ bhaktimāha kavimiti pañcabhiḥ | kaviṃ sarvajñaṃ sarvajño'pyanyaḥ sanakādiḥ sārvakāliko na bhavatyata āha purāṇamanādiṃ sarvajño'nādirapyantaryāmī sa bhaktyupadeṣṭā na bhavatyata āha anuśāsitāram | kṛpayā svabhaktiśikṣakaṃ kṛṣṇarāmādisvarūpamityarthaḥ | tādṛśakṛpālurapi sudurvijñeyatattva eva ityāha aṇoḥ sakāśādapyaṇīyāṃsam | tarhi sa kiṃ jīva iva paramāṇupramāṇastatrāha sarvasya
dhātāraṃ sarvavastumātradhārakatvena sarvavyāpakatvātparaṃ mahāparimāṇamapītyarthaḥ | ataevācintyarūpam | puruṣavidhatvena madhyamaparimāṇamapi tasyānanyaprakāśyatvamāha ādityavarṇamādityavatsvaparaprakāśako varṇaḥ svarūpaṃ yasya | tathā tamasaḥ prakṛteḥ parastātvartamānaṃ māyāśaktimantamapi māyātītasvarūpamityarthaḥ ||9||

The Gītābhūṣaṇa commentary by Baladeva

yogādṛte cetaso'nanyagāmitā duṣkareti yogamiśrāṃ bhaktimāha kavimityādibhiḥ pañcabhiḥ | kaviṃ sarvajñam | anuśāsitāraṃ raghunāthādirūpeṇa hitopadeṣṭāram | aṇoraṇīyāṃsaṃ tena cāṇumapi jīvamantaḥ praviśatīti siddham | āha caivaṃ śrutiḥ antaḥ praviṣṭaḥ śāstā janānāmiti | aṇīyaso'pi tasya vyāptimāha sarvasyeti | kṛtsnasya jagato dhātāraṃ dhārakam |

nanu kathamevaṃ saṅgacchate tatrāha acintyarūpaṃ avitarkyasvarūpaṃ ekameva brahma puruṣavidhatvena madhyamaparimāṇamaṇoraṇīyāṃsamityukteḥ | paramāṇuparimāṇaṃ sarvasya dhātāramityukteḥ | paraṃ mahāparimāṇaṃ ceti | nātra yukteravakāśaḥ | svaparakāśatāmāha ādityeti sūryavatsvaparaprakāśakamityarthaḥ | māyāgandhāsparśamāha tamasa iti | tamaso māyāyāḥ parastātsthitam | māyinamapi māyātītamityarthaḥ | etādṛśaṃ puruṣaṃ yo'nukṣaṇaṃ smaretsa taṃ paraṃ puruṣamupaiti iti pareṇānvayaḥ ||9||

__________________________________________________________

Like what you read? Consider supporting this website: