Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

yogayukto viśuddhātmā vijitātmā jitendriyaḥ |
sarvabhūtātmabhūtātmā kurvannapi na lipyate ||7||

The Subodhinī commentary by Śrīdhara

karmayogādikrameṇa brahmādhigame satyapi taduparitanena karmaṇā bandhaḥ syādevetyāśaṅkyāha yogayukta iti | yogena yuktaḥ | ataeva viśuddha ātmā cittaṃ yasya saḥ | ataeva vijita ātmā śarīraṃ yena | ataeva jitānīndriyāṇi yena | tataśca sarveṣāṃ bhūtānāmātmabhūta ātmā yasya sa lokasaṅgrahārthaṃ svābhāvikaṃ karma kurvannapi na lipyate ||7||

The Gūḍhārthadīpikā commentary by Madhusūdana

nanu karmaṇo bandhahetutvādyogayukto munirbrahmādhigacchatītyanupapannamityata āha yogayukta iti | bhagavadarpaṇaphalābhisandhirāhityādiguṇayuktaṃ śāstrīyaṃ karma yoga ityucyate | tena yogena yuktaḥ puruṣaḥ prathamaṃ viśuddhātmā viśuddho rajastamobhyāmakaluṣita ātmāntaḥkaraṇarūpaṃ sattvaṃ yasya sa tathā | nirmalāntaḥkaraṇaḥ san vijitātmā svavaśīkṛtadehaḥ | tato jitendriyaḥ svavaśīkṛtasarvabāhyendriyaḥ | etena manūktastridaṇḍī kathitaḥ

vāgdaṇḍo'tha manodaṇḍaḥ kāyadaṇḍastathaiva ca |
yasyaite nityatā daṇḍāḥ sa tridaṇḍīti kathyata || iti |

vāgiti bāhyendriyopalakṣaṇam | etādṛśasya tattvajñānamavaśyaṃ bhavatītyāha sarvabhūtātmabhūtātmā sarvabhūta ātmabhūtaścātmā svarūpaṃ yasya sa tathā | jaḍājaḍātmakaṃ sarva ātmamātraṃ paśyannityarthaḥ | sarveṣāṃ bhūtānāmātmabhūta ātmā yasyeti vyākhyāne tu sarvabhūtātmetyetāvataivārtahlābhādātmabhūtetyadhikaṃ syāt | sarvātmapadayorjaḍājaḍaparatve tu samañjasam | etādṛśaḥ paramārthadarśī kurvannapi karmāṇi paradṛṣṭyā na lipyate taiḥ karmabhiḥ svadṛṣṭyā tadabhāvādityarthaḥ ||7||

The Sārārthavarṣiṇī commentary by Viśvanātha

kṛtenāpi karmaṇā jñāninastasya na lepa ityāha yogeti | yogayukto jñānī trividhaḥ viśuddhātmā vijitabuddhirekaḥ | vijitātmā viśuddhacitto dvitīyaḥ | jitendriyastṛtīya iti | pūrvapūrveṣāṃ sādhanatāratamyādutkarṣaḥ | etādṛśe gṛhasthe tu sarve'pi jīvā anurajyantītyāha sarveṣāmapi bhūtānāmātmabhūtaḥ premāspadībhūta ātmā deho yasya saḥ ||7||

The Gītābhūṣaṇa commentary by Baladeva

īdṛśī mumukṣuḥ sarveṣāṃ preyānityāha yogeti | yoge niṣkāme karmaṇi yukto nirataḥ | ataeva viśuddhātmā nirmalabuddhiḥ | ataeva vijitātmā vaśīkṛtamanāḥ | ataeva jitendriyaḥ śabdādiviṣayarāgaśūnyaḥ | ataeva sarveṣāṃ bhūtānāṃ jīvānāmātmabhūtaḥ premāspadatāṃ gata ātmā deho yasya saḥ | na cātra pārthasārathinā sarvātmaikyamabhimatam na tvevāhamityādinā sarvātmanāṃ mitho bhedasya tenābhidhānāt | tadvādināpi vijñājñābhedasya vaktumaśaktyatvācca | evambhūtaḥ kurvannapi viviktātmānusandhānādanātmanyātmābhimānena na lipyate acireṇātmānamadhigacchati | ataḥ karmayogaḥ
śreyān ||7||

__________________________________________________________

Like what you read? Consider supporting this website: