Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

saṃnyāsastu mahābāho duḥkhamāptumayogataḥ |
yogayukto munirbrahma nacireṇādhigacchati ||6||

The Subodhinī commentary by Śrīdhara

yadi karmayogino'pyantataḥ saṃnyāsenaiva jñānanisṭhā tarhyādita eva saṃnyāsaḥ kartuṃ yukta iti manvānaṃ pratyāha saṃnyāsa iti | ayogataḥ karmayogaṃ vinā saṃnyāso duḥkhamāptuṃ duḥkhahetuḥ | aśakya ityarthaḥ | cittaśuddhyabhāvena jñānaniṣṭhāyā asambhavāt | yogayuktastu śuddhacittatayā muniḥ saṃnyāsī bhūtvācireṇaiva brahmādhigacchati | aparokṣaṃ jānāti | ataścittaśuddheḥ prākkarmayoga eva saṃnyāsādviśiṣyata iti pūrvoktaṃ siddham | taduktaṃ vārttikakṛdbhiḥ

pramādino bahiścittāḥ piśunāḥ kalahotsukāḥ |
sannyāsino'pi dṛśyante daivasandūṣitāśrayāḥ || iti ||6||

The Gūḍhārthadīpikā commentary by Madhusūdana

aśuddhāntaḥkaraṇenāpi saṃnyāsa eva prathamaṃ kuto na kriyate jñānaniṣṭhāhetutvena tasyāvaśakatvāditi cettatrāha saṃnyāsa iti | ayogato yogamantaḥkaraṇaśodhakaṃ śāstrīyaṃ karmāntareṇa haṭhādeva yaḥ kṛtaḥ saṃnyāsaḥ sa tu duḥkhamāptumeva bhavati, aśuddhāntaḥkaraṇatvena tatphalasya jñānanisṭhāyā asambhavāt | śodhake ca karmaṇyanadhikārātkarmabrahmobhayabhraṣṭatvena paramasaṅkaṭāpatteḥ | karmayogayuktastu śuddhāntaḥkaraṇatvānmunirmananaśīlaḥ saṃnyāsī bhūtvā brahma satyajñānādilakṣaṇamātmānaṃ na cireṇa śīghramevādhigacchati
sākṣātkaroti pratibandhakābhāvāt | etaccoktaṃ prāgeva

na karmaṇāmanārambhānnaiṣkarmyaṃ puruṣo'śnute |
na ca saṃnyasanādeva siddhiṃ samadhigacchati || [Gītā 3.4] iti |

ata ekaphalatve'pi karmasaṃnyāsātkarmayogo viśiṣyata iti yatprāguktaṃ tadupapannam ||6||

The Sārārthavarṣiṇī commentary by Viśvanātha

kintu samyakcittaśuddhimanirdhārayato jñāninaḥ saṃnyāso duḥkhadaḥ karmayogastu sukhada eveti pūrvavyañjitamarthaṃ spaṣṭamevāha saṃnyāsastviti | cittavaiguṇye satīti śeṣaḥ | ayogataḥ karmayogābhāvāccittavaiguṇyapraśāmakakarmayogasya saṃnyāsinyabhāvāttatra anadhikārādityarthaḥ | saṃnyāso duḥkhameva prāptuṃ bhavati | taduktaṃ vārttikakṛdbhiḥ

pramādino bahiścittāḥ piśunāḥ kalahotsukāḥ |
sannyāsino'pi dṛśyante daivasandūṣitāśrayāḥ || iti |

śrutirapi yadi na samuddharanti yatayo hṛdi kāmajaṭā iti | bhagavatāpi yastva saṃyataṣaḍvargaḥ [BhP 11.18.40] ityādyuktam | tasmādyogayuktaḥ niṣkāmakarmavānmunirjñānī san brahma śīghraṃ prāpnoti ||6||

The Gītābhūṣaṇa commentary by Baladeva

jñānayogasya duṣkaratvātsukarakarmayogaḥ śreyānityāha saṃnyāsastviti | saṃnyāsaḥ sarvendriyavyāpāravinivṛttirūpo jñānayogaḥ | ayogataḥ karmayogaṃ vinā duḥkhaṃ prāptuṃ bhavati | duṣkaratvātsapramādatvācca duḥkhahetureva syādityarthaḥ | yogayuktaniṣkāmakarmī tu munirātmamananaśīlaḥ sannacireṇa śīghrameva brahmādhigacchati ||6||

__________________________________________________________

Like what you read? Consider supporting this website: