Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

naiva kiṃ citkaromīti yukto manyeta tattvavit |
paśyañśṛṇvan spṛśañjighrannaśnan gacchan svapañśvasan ||8||
pralapan visṛjan gṛhṇannunmiṣannimiṣannapi |
indriyāṇīndriyārtheṣu vartanta iti dhārayan ||9||

The Subodhinī commentary by Śrīdhara

karma kurvannapi na lipyata ityetadviruddhamityāśaṅkya kartṛtvābhimānābhāvānna viruddhamityāha naiveti dvābhyām | karmayogena yuktaḥ krameṇa tattvavidbhūtvā darśanaśravaṇādīni kurvannapīndriyāṇīndriyārtheṣu vartanta iti dhārayan buddhyā niścinvan kiṃcidapyahaṃ na karomīti manyeta manyate | tatra darśanaśravaṇasparśanāghrānāśanāni cakṣurādijñānendriyavyāpārāḥ | gatiḥ pādayoḥ | svāpo buddheḥ | śvāsaḥ prāṇasya | pralapanaṃ vāgindriyasya | visargaḥ pāyūpasthayoḥ | grahaṇaṃ hastayoḥ | unmeṣaṇanimeṣaṇe kūrmākhyaprāṇasyeti vivekaḥ | etāni karmāṇi kurvannapi abhimānābhāvādbrahmavin
na lipyate | tathā ca parāmarṣaṃ sūtram tadadhigama uttarapūrvāghayoraśleṣavināśau tadvyapadeśāditi ||89||

The Gūḍhārthadīpikā commentary by Madhusūdana

etadeva vivṛṇoti naiveti dvābhyām | cakṣurādijñānendriyairvāgādikarmendriyaiḥ prāṇ¨divāyubhedairantaḥkaraṇacatuṣṭayena ca tattacceṣṭāsu kriyamāṇāsu indriyāṇīndriyādīnyevendriyārtheṣu svasvaviṣayeṣu vartante pravartante na tvahamiti dhārayannavadhārayannnaiva kiṃcitkaromīti manyeta manyate tattvavitparamārthadarśī yuktaḥ samāhitacittaḥ | athavādau yuktaḥ karmayogena paścādantaḥkaraṇaśuddhidvāreṇa tattvavidbhūtvā naiva kiṃcitkaromīti manyata iti sambandhaḥ |

tatra darśanaśravaṇasparśanaghrāṇāśanāni cakṣuḥśrotratvagghrāṇarasanānāṃ pañcajñānendriyāṇāṃ vyāpārāḥ paśyan śṛṇvan spṛśañjighrannaśnannityuktāḥ | gatiḥ pādayoḥ | pralāpo vācaḥ | visargaḥ pāyūpasthayoḥ | grahaṇaṃ hastayoriti pañca karmendriyavyāpārā gacchan pralapan visṛjan gṛhṇannityuktāḥ | śvasanniti prāṇādipañcakasya vyāpāropalakṣaṇam | unmiṣannimiṣanniti nāgakūrmādipañcakasya | svapannityantaḥkaraṇacatuṣṭayasya | arthakramavaśātpāṭhakramaṃ bhaṅktvā vyākhyātāvimau ślokau | yasmātsarvavyāpāreṣvapyātmano'kartṛtvameva paśyati | ataḥ kurvannapi na lipyata
iti yuktamevoktamiti bhāvaḥ ||89||

The Sārārthavarṣiṇī commentary by Viśvanātha

yena karmaṇālepastaṃ prakāraṃ śikṣayati naiveti | yuktaḥ karmayogī darśanādīni kurvannapīndriyāṇīndriyārtheṣu vartanta iti dhārayan buddhyā niścinvannirabhimānaḥ kiṃcidapyahaṃ naiva karomīti manyate ||89||

The Gītābhūṣaṇa commentary by Baladeva

śuddhasyātmano'dhiṣṭhānādipañcāpekṣitakarmakartṛtvaṃ nāstītyupadiśati naiveti | yukto niṣkāmakarmī prādhānikadehendriyādisaṃsargāddarśanādīni karmāṇi kurvannapi tattvavitviviktamātmatattvamanubhavanindriyārtheṣu rūpādiṣu indriyāṇi cakṣurādīni madvāsanānuguṇaparamātmapreritāni vartanta iti dhārayanniścinvannahaṃ kiṃcidapi na karomīti manyate | paśyañśṛṇvan spṛśañjighrannaśnanniti cakṣuḥśrotratvagghrāṇarasanānāṃ jñānendriyāṇāṃ darśanaśravaṇasparśanāghrānāśanāni vyāpārāḥ | tatra gamanaṃ pādayoḥ | pralāpo vācaḥ | visargānandaḥ pāyūpasthayoḥ
| grahaṇaṃ hastayoriti bodhyam | śvasanniti prāṇādīnāmunmiṣannimiṣanniti nāgādīnāṃ prāṇabhedānām | svapannityantaḥkaraṇānāmityarthaḥ kramādvyākhyeyam | vijñānasukhaikarasasya mamānādivāsanāhetukaprādhānikadehādisambandhanimittaṃ tadīdṛśakarmakartṛtvam, na tu svarūpaikanimittamiti manyata ityarthaḥ | na svarūpaprayuktamātmanaḥ kartṛtvaṃ kiṃcidapi nāstīti śakyamabhidhātuṃ nirdhāraṇe manane ca tasyābhidhānāt | tattacca jñānameva taccātmano nityam | na hi vijñāturvijñāterviparilāpo vidyate iti śruteḥ | tatsiddhiśca hariṇā dharmabhūtena jñānena ca ityāhuḥ ||89||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: