Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

naiva kiṃ citkaromīti yukto manyeta tattvavit |
paśyañśṛṇvan spṛśañjighrannaśnan gacchan svapañśvasan ||8||
pralapan visṛjan gṛhṇannunmiṣannimiṣannapi |
indriyāṇīndriyārtheṣu vartanta iti dhārayan ||9||

The Subodhinī commentary by Śrīdhara

karma kurvannapi na lipyata ityetadviruddhamityāśaṅkya kartṛtvābhimānābhāvānna viruddhamityāha naiveti dvābhyām | karmayogena yuktaḥ krameṇa tattvavidbhūtvā darśanaśravaṇādīni kurvannapīndriyāṇīndriyārtheṣu vartanta iti dhārayan buddhyā niścinvan kiṃcidapyahaṃ na karomīti manyeta manyate | tatra darśanaśravaṇasparśanāghrānāśanāni cakṣurādijñānendriyavyāpārāḥ | gatiḥ pādayoḥ | svāpo buddheḥ | śvāsaḥ prāṇasya | pralapanaṃ vāgindriyasya | visargaḥ pāyūpasthayoḥ | grahaṇaṃ hastayoḥ | unmeṣaṇanimeṣaṇe kūrmākhyaprāṇasyeti vivekaḥ | etāni karmāṇi kurvannapi abhimānābhāvādbrahmavin
na lipyate | tathā ca parāmarṣaṃ sūtram tadadhigama uttarapūrvāghayoraśleṣavināśau tadvyapadeśāditi ||89||

The Gūḍhārthadīpikā commentary by Madhusūdana

etadeva vivṛṇoti naiveti dvābhyām | cakṣurādijñānendriyairvāgādikarmendriyaiḥ prāṇ¨divāyubhedairantaḥkaraṇacatuṣṭayena ca tattacceṣṭāsu kriyamāṇāsu indriyāṇīndriyādīnyevendriyārtheṣu svasvaviṣayeṣu vartante pravartante na tvahamiti dhārayannavadhārayannnaiva kiṃcitkaromīti manyeta manyate tattvavitparamārthadarśī yuktaḥ samāhitacittaḥ | athavādau yuktaḥ karmayogena paścādantaḥkaraṇaśuddhidvāreṇa tattvavidbhūtvā naiva kiṃcitkaromīti manyata iti sambandhaḥ |

tatra darśanaśravaṇasparśanaghrāṇāśanāni cakṣuḥśrotratvagghrāṇarasanānāṃ pañcajñānendriyāṇāṃ vyāpārāḥ paśyan śṛṇvan spṛśañjighrannaśnannityuktāḥ | gatiḥ pādayoḥ | pralāpo vācaḥ | visargaḥ pāyūpasthayoḥ | grahaṇaṃ hastayoriti pañca karmendriyavyāpārā gacchan pralapan visṛjan gṛhṇannityuktāḥ | śvasanniti prāṇādipañcakasya vyāpāropalakṣaṇam | unmiṣannimiṣanniti nāgakūrmādipañcakasya | svapannityantaḥkaraṇacatuṣṭayasya | arthakramavaśātpāṭhakramaṃ bhaṅktvā vyākhyātāvimau ślokau | yasmātsarvavyāpāreṣvapyātmano'kartṛtvameva paśyati | ataḥ kurvannapi na lipyata
iti yuktamevoktamiti bhāvaḥ ||89||

The Sārārthavarṣiṇī commentary by Viśvanātha

yena karmaṇālepastaṃ prakāraṃ śikṣayati naiveti | yuktaḥ karmayogī darśanādīni kurvannapīndriyāṇīndriyārtheṣu vartanta iti dhārayan buddhyā niścinvannirabhimānaḥ kiṃcidapyahaṃ naiva karomīti manyate ||89||

The Gītābhūṣaṇa commentary by Baladeva

śuddhasyātmano'dhiṣṭhānādipañcāpekṣitakarmakartṛtvaṃ nāstītyupadiśati naiveti | yukto niṣkāmakarmī prādhānikadehendriyādisaṃsargāddarśanādīni karmāṇi kurvannapi tattvavitviviktamātmatattvamanubhavanindriyārtheṣu rūpādiṣu indriyāṇi cakṣurādīni madvāsanānuguṇaparamātmapreritāni vartanta iti dhārayanniścinvannahaṃ kiṃcidapi na karomīti manyate | paśyañśṛṇvan spṛśañjighrannaśnanniti cakṣuḥśrotratvagghrāṇarasanānāṃ jñānendriyāṇāṃ darśanaśravaṇasparśanāghrānāśanāni vyāpārāḥ | tatra gamanaṃ pādayoḥ | pralāpo vācaḥ | visargānandaḥ pāyūpasthayoḥ
| grahaṇaṃ hastayoriti bodhyam | śvasanniti prāṇādīnāmunmiṣannimiṣanniti nāgādīnāṃ prāṇabhedānām | svapannityantaḥkaraṇānāmityarthaḥ kramādvyākhyeyam | vijñānasukhaikarasasya mamānādivāsanāhetukaprādhānikadehādisambandhanimittaṃ tadīdṛśakarmakartṛtvam, na tu svarūpaikanimittamiti manyata ityarthaḥ | na svarūpaprayuktamātmanaḥ kartṛtvaṃ kiṃcidapi nāstīti śakyamabhidhātuṃ nirdhāraṇe manane ca tasyābhidhānāt | tattacca jñānameva taccātmano nityam | na hi vijñāturvijñāterviparilāpo vidyate iti śruteḥ | tatsiddhiśca hariṇā dharmabhūtena jñānena ca ityāhuḥ ||89||

__________________________________________________________

Like what you read? Consider supporting this website: