Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

yatsāṃkhyaiḥ prāpyate sthānaṃ tadyogairapi gamyate |
ekaṃ sāṃkhyaṃ ca yogaṃ ca yaḥ paśyati sa paśyati ||5||

The Subodhinī commentary by Śrīdhara

etadeva sphuṭayati yatsāṃkhyairiti | sāṃkhyairjñānaniṣṭhaiḥ saṃnyāsibhiryatsthānaṃ mokṣākhyaṃ prakarṣeṇa sākṣādavāpyate, yogairityārśa āditvānmatvarthīyo'cpratyayo draṣṭavyaḥ | tena karmayogibhirapi tadeva jñānadvāreṇa gamyate'vāpyate | ataḥ sāṃkhyaṃ ca yogaṃ ca ekaphalatvena ekaṃ yaḥ paśyati sa eva samyakpaśyati ||5||

The Gūḍhārthadīpikā commentary by Madhusūdana

ekasyānuṣṭhānātkathamubhayoḥ phalaṃ vindate tathāha yatsāṃkhyairiti | sāṅkhyairjñānaniṣṭhaiḥ saṃnyāsibhiraihikakarmānuṣṭhānaśūnyatve'pi prāgbhavīyakarmabhireva saṃskṛtāntaḥkaraṇaiḥ śravaṇādipūrvikayā jñānaniṣṭhayā yatprasiddhaṃ sthānaṃ tiṣṭhatyevāsminna tu kadāpi cyavata iti vyutpattyā mokṣākhyaṃ prāpyata āvaraṇābhāvamātreṇa labhyata iva nityaprāptatvāt, yogairapi bhagavadarpaṇabuddhyā phalābhisandhirāhityena kṛtāni karmāṇi śāstrīyāṇi yogāste yeṣāṃ santi te'pi yogāḥ | arśaāditvānmatvarthīyo'cpratyayaḥ | tairyogibhirapi sattvaśuddhyā
saṃhyāsapūrvakaśravaṇādipuraḥsarayā jñānaniṣṭhayā vartamāne bhaviṣyati janmani sampatsyamānayā tatsthānaṃ gamyate | ata ekaphalatvādekaṃ sāṃkhyaṃ ca yogaṃ ca yaḥ paśyati sa eva samyakpaśyati nānyaḥ |

ayaṃ bhāvaḥ yeṣāṃ saṃnyāsapūrvikā jñānaniṣṭhā dṛśyate teṣāṃ tayaiva liṅgena prāgjanmasu bhagavadarpitakarmaniṣṭhānumīyate | kāraṇamantareṇa kāryotpattyayogāt | taduktam

yānyato'nyāni janmāni teṣu nūnaṃ kṛtaṃ bhavet |
yatkṛtyaṃ puruṣeṇeha nānyathā brahmaṇi sthitiḥ || iti |

evaṃ yeṣāṃ bhagavadarpitakarmaniṣṭhā dṛśyate teṣāṃ tayaiva liṅgena bhāvinī saṃnyāsapūrvajñānaniṣṭhānumīyate sāmagryāḥ kāryāvyabhicāritvāt | tasmādajñena mumukṣuṇāntaḥkaraṇaśuddhaye prathamaṃ karmayogo'nuṣṭheyo na tu saṃnyāsaḥ | sa tu vairāgyatīvratāyāṃ svayameva bhaviṣyatīti ||5||

The Sārārthavarṣiṇī commentary by Viśvanātha

etadeva spaṣṭayati yaditi | sāṃkhyaiḥ sannyāsena yogairniṣkāmakarmaṇā | bahuvacanaṃ gauraveṇa | ataeva taddvayaṃ pṛthagbhūtamapi yo vivekenaikameva paśyati sa paśyati, cakṣuṣmān paṇḍita ityarthaḥ ||5||

The Gītābhūṣaṇa commentary by Baladeva

etadviśadayati yaditi | sāṃkhyairjñānayogibhiryogaiḥ niṣkāmakarmabhiḥ | arśa ādyac | sthānaṃ ātmāvalokalakṣaṇam | ataeva taddvayaṃ nivṛttipravṛttirūpatayā bhinnarūpamapi phalaikyādekaṃ yaḥ paśyati vetti, sa paśyati sa cakṣuṣmān paṇḍita ityarthaḥ ||5||

__________________________________________________________

Like what you read? Consider supporting this website: