Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

saṃjaya uvāca
evamuktvā hṛṣīkeśaṃ guḍākeśaḥ parantapaḥ |
na yotsya iti govindamuktvā tūṣṇīṃ babhūva ha ||9||

The Subodhinī commentary by Śrīdhara

evamuktvārjunaḥ kiṃ kṛtavānityapekṣāyāṃ sañjaya uvāca evamityādi | spaṣṭārthaḥ ||9||

The Gūḍhārthadīpikā commentary by Madhusūdana

tadanantaramarjunaḥ kiṃ kṛtavāniti dhṛtarāṣṭrākāṅkṣāyāṃ sañjaya uvāca evamityādi | guḍākeśo jitālasyaḥ parantapaḥ śatrutāpano'rjuno hṛṣīkeśaṃ sarvendriyapravartakatvenāntaryāmiṇaṃ govindaṃ gāṃ vedalakṣaṇāṃ vāṇīṃ vindatīti vyutpattyā sarvavedopādānatvena sarvajñamādāvevaṃ kathaṃ bhīṣmamahaṃ saṅkhya ityādinā yuddhasvarūpāyogyatāmuktvā tadanantaraṃ na yotsya iti yuddhaphalābhāvaṃ coktvā tūṣṇīṃ babhūva bāhyendriyavyāpārasya yuddhārthaṃ pūrvaṃ kṛtasya nivṛttyā nirvyāpāro jāta ityarthaḥ
| svabhāvato jitālasye sarvaśatrutāpane ca tasminnāgantukamālasyamatāpakatvaṃ ca nāspadamādhāsyatīti dyotayituṃ haśabdaḥ | govindahṛṣīkeśapadābhyāṃ sarvajñatvasarvaśaktitvasūcakābhyāṃ bhagavatastanmohāpanodanamanāyāsasādhyamiti sūcitam ||9||

The Gītābhūṣaṇa commentary by Baladeva

tato'rjunaḥ kimakarodityapekṣāyāṃ sañjaya uvāca evamuktvetyādi | guḍākeśo hṛṣīkeśaṃ prati evaṃ na hi prapaśyāmītyādinā yuddhasya śokānivartakatvamuktvā parantapo'pi govindaṃ sarvavedajñaṃ prati na yotsye iti coktveti yojyam | tatra hṛṣīkeśatvādbuddhiṃ yuddhe pravartayiṣyati | sarvavedavittvādyuddhe svadharmatvaṃ grāhayiṣyatīti vyajya dhṛtarāṣṭrahṛdi saṃjātā svaputrarājyāśā nirasyate ||9||

__________________________________________________________

Like what you read? Consider supporting this website: