Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

tamuvāca hṛṣīkeśaḥ prahasanniva bhārata |
senayorubhayormadhye viṣīdantamidaṃ vacaḥ ||10||

The Subodhinī commentary by Śrīdhara

tataḥ kiṃ vṛttamityapekṣāyāmāha tamuvāceti | prahasanniva prasannamukhaḥ sannityarthaḥ ||10||

The Gūḍhārthadīpikā commentary by Madhusūdana

evaṃ yuddhamupekṣitavatyapyarjune bhagavānnopekṣitavāniti dhṛtarāṣṭradurāśānirāsāyā'ha tamuvāceti | senayorubhayormadhye yuddhodyamenāgatya tadvirodhinaṃ viṣādaṃ mohaṃ prāpnuvantaṃ tamarjunaṃ prahasannivānucitācāraṇaprakāśanena lajjāmbudhau majjayanniva hṛṣīkeśaḥ sarvāntaryāmī bhagavānidaṃ vakṣyamāṇamaśocyānityādi vacaḥ paramagambhīrārthamanucitācaraṇaprakāśakamuktavānna tḹpekṣitavānityarthaḥ |

anucitācaraṇaprakāśanena lajjotpādanaṃ prahāsaḥ | lajjā ca duḥkhātmiketi dveṣaviṣaya eva sa mukhyaḥ | arjunasya tu bhagavatkṛpāviṣayatvādanucitācaraṇaprakāśanasya ca vivekotpattihetutvādekadalābhāvena gauṇa evāyaṃ prahāsa iti kathayitumivaśabdaḥ | lajjāmutpādayitumiva vivkamutpādayitumarjunasyānucitācaraṇaṃ bhagavatā prakāśyate | lajjotpattistu nāntarīyakatayāstu māstu veti na vivakṣiteti bhāvaḥ |

yadi hi yuddhārambhātprāgeva sthito yuddhamupekṣeta tadā nānucitaṃ kuryāt | mahatā saṃrambheṇa tu yuddhabhūmāvāgatya tadupekṣaṇamatīvānucitamiti kathayituṃ senayorityādiviśeṣaṇam | etaccāśocyānityādau spaṣṭaṃ bhaviṣyati ||10||

The Sārārthavarṣiṇī commentary by Viśvanātha

aho tvāpyetāvān khalvaviveka iti sakhyabhāvena taṃ prahasananaucityaprakāśena lajjāmbudhau nimajjayaniveti tadānīṃ śiṣyabhāvaṃ prāpte tasmin hāsyamanucitamityadharoṣṭhanikuñcanena hāsyamāvṛṇvaṃścetyarthaḥ | hṛṣīkeśa iti pūrvaṃ premāivārjunavāṅniyamyo'pi sāmpratamarjunahitakāritvātpremṇaivārjunamanoniyantāpi bhavatīti bhāvaḥ | senayorubhayormadhe ityarjunasya viṣādo bhagavatā prabodhaśca ubhābhyāṃ senābhyāṃ sāmānyato dṛṣṭa eveti bhāvaḥ ||10||

The Gītābhūṣaṇa commentary by Baladeva

vyaṅgamarthaṃ prakāśayannāha tamuvāceti taṃ viṣīdantamarjunaṃ prati hṛṣīkeśo bhagavānaśocyānityādikamatigambhīrārthaṃ vacanamuvāca | ahotavāpīdṛgvivekaḥ iti sakhyabhāvena prahasan | anaucityabhāṣitvena trapāsindhau nimajjayanityarthaḥ | iveti tadaiva śiṣyatāṃ prāpte tasmin hāsānaucityādīṣadadharollāsaṃ kurvannityarthaḥ | arjunasya viṣādo bhagavatā tasyopadeśaśca sarvasākṣika iti bodhayituṃ senayorubhayorityetat ||10||

__________________________________________________________

Like what you read? Consider supporting this website: