Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

na hi prapaśyāmi mamāpanudyād
yacchokamucchoṣaṇamindriyāṇām |
avāpya bhūmāvasapatnamṛddhaṃ
rājyaṃ surāṇāmapi cādhipatyam ||8||
śrīdharaḥ tvameva vicārya yadyuktaṃ tatkurviti cet, tatrāha na hi prapaśyāmīti | indriyāṇāmucchoṣaṇamatiśoṣaṇakaraṃ madīyaṃ śokaṃ yatkarma apanudyātapanayettadahaṃ na prapaśyāmīti | yadyapi bhūmau niṣkaṇṭakaṃ samṛddhaṃ rājyaṃ prāpsyāmi | tathā surendratvamapi yadi prāpsyāmi evamabhīṣṭaṃ tattatsarvamavāpyāpi śokāpanodanopāyaṃ na prapaśyāmītyanvayaḥ ||8||

The Gūḍhārthadīpikā commentary by Madhusūdana

nanu svayameva tvaṃ śreyo vicāraya śrutasampanno'si kiṃ paraśiṣyatvenetyata āha nahīti | yacchreyaḥ prāptaṃ satkartṛ mama śokamapanudyādapanudennivārayettanna paśyāmi hi yasmāttasmānmāṃ śādhīti so'haṃ bhagavaḥ śocāmi taṃ bhagavāñchokasya pāraṃ tārayatu [ChāU 7.1.3] iti śrutyartho darśitaḥ | śokānapanode ko doṣa ityāśaṅkya tadviśeṣaṇamāha indriyāṇāmucchoṣaṇamiti | sarvadā santāpakaramityarthaḥ |

nanu yuddhe prayatamānasya tava śokanivṛttirbhaviṣyati jeṣyasi cettadā rājyaprāptyā dvāvetau puruṣau loke ityādidharmaśāstrādityāśaṅkyāha avāpyetyādinā | śatruvarjitaṃ sasyādisampannaṃ ca rājyaṃ tathā surāṇāmādhipatyaṃ hiraṇyagarbhatvaparyantamaiśvaryamavāpya sthitasyāpi mama yacchokamapanudyāttanna paśyāmītyanvayaḥ | tadyatheha karmajito lokaḥ kṣīyata evamevāmutra puṇyajito lokaḥ kṣīyate [Chā 8.1.6] iti śruteḥ | yatkṛtakaṃ tadanityamityanumānātpratyakṣeṇāpyaihikānāṃ vināśadarśanācca naihika āmutriko bhogaḥ śokanivartakaḥ kintu svasattākāle'pi bhogapāratantryādinā vināśakāle'pi vicchedācchokajanaka
eveti na yuddhaṃ śokanivṛttaye'nuṣṭheyamityarthaḥ | etenehāmutrabhogavirāgo'dhikāriviśeṣaṇatvena darśitaḥ ||8||

The Sārārthavarṣiṇī commentary by Viśvanātha

nanu mayi tava sakhyabhāva eva, na tu gauravam | atastvāṃ kathamahaṃ śiṣyaṃ karomi ? tasmādyatra tava gauravaṃ taṃ kamapi dvaipāyanādikaṃ prapadyasva ityata āha na hīti | mama śokamapanudyātdūrīkuryādevaṃ janaṃ na prakarṣeṇa paśyāmi trijagatyekaṃ tvāṃ vinā | svasmādadhikabuddhimantaṃ bṛhaspatimapi na jānāmītyataḥ śokārta eva khalu kaṃ prapadyeya iti bhāvaḥ | yadyataḥ śokādindriyāṇāmucchoṣaṇaṃ mahānidāghātkṣudrasarasāmiva utkarṣeṇa śoṣo bhavati |

nanu tarhi sāmprataṃ tvaṃ śokārta eva khalu yudhyasva | tataścaitān jitvā rājyaṃ prātavatastava rājyabhogābhiniveśenaiva śoko'payāsyatītyāha avāpyeti | bhūmau niṣkaṇṭakaṃ rājyaṃ svarge surāṇāmādhipatyaṃ prāpyāpi sthitasya mamendriyāṇāmetaducchoṣaṇamevetyarthaḥ ||8||

The Gītābhūṣaṇa commentary by Baladeva

nanu tvaṃ śāstrajño'si svahitaṃ vicāryānutiṣṭha, sakhyurme śiṣyaḥ kathaṃ bhaveriti cettatrāha na hīti | yatkarma mama śokamapanudyāddūrīkuryāttadahaṃ na prapaśyāmi | śokaṃ viśinaṣṭi indriyāṇāmucchoṣaṇamiti | tasmācchokavināśāya tvāṃ prapanno'smīti | itthaṃ ca so'haṃ bhagavaḥ śocāmi taṃ māṃ bhavān śokasya pāraṃ tārayatu iti śrutyartho darśitaḥ |

nanu tvamadhunā śokākulaḥ prapadyase yuddhātsukhasamṛddhilābhe viśoko bhaviṣyasīti cettatrāha avāpyeti | yadi yuddhe vijayī syāṃ tadā bhūmāvasapatnaṃ niṣkaṇṭakaṃ rājyaṃ prāpya yadi ca tatra hataḥ syāṃ tadā svarge surāṇāmādhipatyaṃ prāpya sthitasya me viśokatvaṃ na bhavedityarthaḥ | tadyatheha karmajito lokaḥ kṣīyata evamevāmutra puṇyajito lokaḥ kṣīyate [ChāU 8.1.6] iti śruternaihikaṃ pāratrikaṃ yuddhalabdhaṃ sukhaṃ śokāpahaṃ tasmāttādṛśameva śreyastvaṃ brūhīti na yuddhaṃ śokaharam ||8||

__________________________________________________________

Like what you read? Consider supporting this website: