Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

mahendrarāmakṛṣṇānāṃ brāhmaṇānāṃ gavāmapi||1||
tapasā tejasā vā'pi praśāmyadhvaṃ śivāya vai||1||
mantreṇānena matimān sarvamapyauṣadhaṃ nayet||5||

atha kalyāṇacaritaḥ śrāddhaḥ śucirupoṣitaḥ||5||
gṛhṇīyādauṣadhaṃ susthaṃ sthitaṃ kāle ca kalpayet||5||
sakṣīraṃ tadasampattāvanatikrāntavatsaram||6||

ṛte guḍaghṛtakṣaudradhānyakṛṣṇāviḍaṅgataḥ||6||
payo bāṣkayaṇaṃ grāhyaṃ viṇmūtraṃ tacca nīrujām||7||
vayobalavatāṃ dhātupicchaśṛṅgakhurādikam||7||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

athetyānantaryamaṅgalasūcakam| bheṣajamevaṃvidhaṃ viditvā'nantaraṃ kalyāṇaṃ-svastyayanādi, caritaṃ-anuṣṭhitaṃ, yenāsau kalyāṇacaritaḥ, tathā śrāddhaḥ-bheṣajaharaṇaṃ prati śraddhāvān, tathā śuciḥ-snānādinā śuddhaḥ tathopoṣitaḥkṛtopavāsaḥ, evaṃvidhamauṣadhamevaṃvidhaḥ pumān gṛhṇīyāt| tacca bheṣajaṃ [susthaṃ-] svasthaṃ kṛtvā, sthitaṃ kāle sakṣīraṃ-ārdraṃ, kalpayet| tadasampattau tu tathāvidhasya sakṣīrasyauṣadhasyāsampattau, anatikrāntavatsaraṃ bheṣajaṃ kalpayet| kiṃ sarvaṃ dravyamanatikrāntavatsaraṃ kalpayet? ṛta ityādi| guḍādīn varjayitvā paramauṣadhamanatikrāntavatsaraṃ kalpayet| guḍādīṃstu atikrāntavatsarān kalpayet| kṣīraṃ baṣkayaṇyāḥ sambandhi grāhyam| viṭ mūtraṃ ca, taccakṣīraṃ ca, nīrujaṃ-apagatadoṣaṃ, grāhyam| vayobalavatāṃ dhātupicchādikaṃ grāhyam| ādigrahaṇāt cikitsitopayogi keśanakhacarmādikaṃ gṛhyate| vayaḥśabdopādānāt viśiṣṭaṃ taruṇaṃ vayo gṛhyate, na hyavayāḥ kaścidasti|

Commentary: Hemādri’s Āyurvedarasāyana

grahaṇasthāpanāvacāraṇāvadhimāha-atheti| śrāddhaḥ-śraddhāvān| sakṣīraṃ-ārdram, tadabhāve śuṣkam| tacca varṣāvadhi, ghṛtādīni vinā| dhānyaṃ-śālyādi| kṛṣṇā-pippilī| bāṣkayaṇaṃ,baṣkayaṇī-prauḍhavatsā, tasyā viṇmutraṃ kṣīraṃ ca| tannīrujāṃ-arogāṇāṃ, taruṇānāṃ balināṃ ca grāhyam| dhātvādikaṃ tadvat| saṅgrahe tu (ka. a. 8)- "atha maṅgalācāraḥ kalyāṇavṛttiḥ śuciḥ śuklvāsāḥ saṃpūjya devatāmaśvinau gobrāhyṇāṃśca kṛtopavāsa udaṅnukhaḥ prāṅnukho vāgṛṇhīyāt| gṛhītvā cānurūpaguṇavadbhājanasaṃsthānyāgāreṣu pūrvottaradvāreṣu nivātapravātaikadeśeṣu nityapuṣpopahārabalikarmasu, agnisalilopasvedadhūmarajomūṣikacatuṣpadāmanabhigamanīyāni svavacchannāni śikyeṣvāsajya sthāpayet|" iti|

Like what you read? Consider supporting this website: