Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

kaṣāyayonayaḥ pañca rasā lavaṇavarjitāḥ||8||
rasaḥ kalkaḥ śṛtaḥ śītaḥ phāṇṭaśceti prakalpanā||8||
pañcadhaiva kaṣāyāṇāṃ pūrvaṃ purvaṃ balādhikā||9||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

kaṣāyasya yonayaḥ-ākarāḥ, lavaṇavarjitā madhurādayaḥ pañca rasāḥ| tebhya eva kaṣāyāḥ-svarasādayaḥ, pañca sambhavanti| lavaṇasya tu svarasakalpanāyogo na sambhavati, sadaiva śuṣkarūpatvāt| kalkakalpanā'pi na sambhavati, yato yad dravyaṃ draveṇa siktaṃ pīṇḍībhavati na tu vilīyate tat kalkasaṃjñāmāsādayati| tathā yad dravyaṃ kvāthayitvā jalāduddhriyate dravyāvayavāstūdakamanupraviśanti, tatraiva śṛtakalpanā| lavaṇasya tu vilīnarūpatvādevaṃ na sambhavati iti śṛtakalpanāyā apyasambhavaḥ| evaṃ śītaphāṇṭayorapyanenaiva nyāyenāsambhava ityuktaṃ lavaṇavarjyā rasāḥ kaṣāyayonaya iti| muninā'pyuktaṃ (ca. sū. a. 4/6)-["kalpanāvaśataḥ pañcānāṃ rasānāṃ kaṣāyasaṃjñāvyavahāra iti| lavaṇasya kalpanāyogābhāvāt ] madhurakaṣāyo'mlakaṣāyastiktakaṣāyaḥ kaṭu kaṣāyaḥ kaṣāyakaṣāyaśceti|" iti| rasānāṃ svarasādi kalpanāyogo na sambhavati| uktaṃ caitat| tasmāt guṇaguṇinorabhedopacārādiha rasagrahaṇena tadāśrayāṇāṃ dravyāṇāṃ grahaṇaṃ mantavyam| rasaḥ kalkaḥ śṛtaḥ śītaḥ phāṇṭaśceti prakalpanā pañcadhaiva kaṣāyāṇāṃ svarasādīnām| ca kalpanā pūrvaṃ pūrvaṃ-yathāpūrvaṃ, balādhikā-adhikaśaktiḥ| evaṃ phāṇṭākhyā kalpanā sabalā| tato'pyadhikaśaktiḥ śītākhyā| tato'pyadhikavīryā śṛtākhyā| tato'pyadhikaśaktiḥ kalkākhyā| kalkākhyāyāṃ cūrṇākhyāyāśca kalpanāyā antarbhāvādapṛthaggrahaṇam| kalkākhyāyāśca kalpanāyāḥ svarasākhyā kalpanā adhikaśaktiḥ| nanu, cūrṇādanantaraṃ kalkaḥ kriyate na tu kalkādanantaraṃ cūrṇam| tasmāt pañcānāṃ kalpanānāṃ madhye cūrṇakalpanaiva nirdeṣṭuṃ yuktā, na tu kalkakalpanā| yuktamāha bhavān| kintu lavaṇasya kaṣāyasaṃjñāyāṃ samāveśo mābhūditi kalpanānāṃ madhye kalka iti nirdeśaḥ kṛto na cūrṇa iti| tasmāllavaṇe na sambhavati kaṣāyasaṃjñāsamāveśaḥ|

Commentary: Hemādri’s Āyurvedarasāyana

kalpanāmāha-kaṣāyayonaya iti| dravyāduddhṛtasārabhāgaḥ kaṣāyaḥ| lavaṇasya tadabhāvatvādayonitvam| te rasādayo yathāpurvaṃ balavattarāḥ| [tantrāntare-"rasaḥ vkātho himaḥ phāṇṭaḥ kalkaścūrṇaṃ vivartikā| lehaḥ sneho'tha sandhānaṃ daśaitā dravyakalpanāḥ|| sadyaḥ samuddhṛtāt kṣuṇṇāt paṭaniṣpīḍitāt stravet| dravyāttu sa ca niryāso rasaḥ svarasa ucyate|| dviraṣṭapalike toye kṣuṇṇadravyapalaṃ smṛtam| turyaśeṣaṃ sa niryūhaḥ smṛtaḥ vkāthaḥ kaṣāyakaḥ|| śṛtaḥ kaṣāyo niryūhaḥ kvātho yūṣaḥ kṛtaśca saḥ| kṛtayūṣaḥ pramathyā ca dravyātkālīkṛtā smṛtā|| dvipala mānametasya kecidāhuścatuḥ| palam|" iti|]

Commentary: Hemādri’s Āyurvedarasāyana

rasalakṣaṇamāha-sadya iti| yasmin dine samuddhṛtaṃ tasminneva dine prakṣālya kṣuṇṇaṃ paṭapīḍitaṃ ca yaddravyaṃ tasya rasaḥ|

Like what you read? Consider supporting this website: