Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

dhanve sādhāraṇe deśe same sanmṛttike śucau||1||
śmaśānacaityāyatanaśvabhravalmīkavarjite||1||
mṛdau pradakṣiṇajale kuśarohiṣasaṃstṛte||2||
aphālakṛṣṭe'nākrānte pādapairbalavattaraiḥ||2||
śasyate bheṣajaṃ jātaṃ, yuktaṃ varṇarasādibhiḥ||3||
jantvajagdhaṃ davādagdhamavidagdhaṃ ca vaikṛtaiḥ||3||

bhūtaiśchāyāyātapāmbvādyairyathākālaṃ ca sevitam||4||
avagāḍhamahāmūlamudīcīṃ diśamāśritam||4||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

dhanvadeśe, tathā sādhāraṇe deśe, tathā same-animnonnate, tathā sanmṛttike, tathā śmaśānādivarjite, caityaṃ-dinacaryādhyāye (hṛ. sū. a. 2/33) uktam| tathā mṛdau-susparśe, tathā pradakṣiṇaṃ-anukūlaṃ jalaṃ yasmin, tathā kuśarohiṣasaṃstṛte, tathā'phālakuṣṭe-khile, tathā vṛkṣairmahattarairanākrānte deśe, yadbheṣajaṃ jātaṃ yuktaṃ yathāsvam varṇarasādibhiḥ, tadbheṣajaṃ śasyate| tathā jantubhiḥ-kīṭaiḥ, ajagdhaṃ-abhakṣitaṃ, davena-dāvāgninā, adagdhaṃapruṣṭaṃ, tathā'vidagdhaṃ vaikṛtairbhūtaiḥ-svabhāvaṃ parityajya dharmabādhādvikṛtairākāśā(pṛthivyā)dibhiryadanāsevitaṃ tadavidagdham| vikṛtameva vaikṛtam, prajñāditvādaṇ| tathā chāyādibhiryathākālaṃ kālamanatikramya sevitaṃ, yadā tasyabhejaṣasya vṛddhau chāyādīnāmanyatamaṃ vastujātamupayujyate tadā tena sevitamityarthaḥ| tathā'vagāḍhaṃdūraṃ gataṃ, mahat-pṛthu, mūlaṃ yasya tadavagāḍhamahāmūlam| tathodicīṃ-uttarāṃ, diśamāśritaṃ-tāmāśritya sthitam|

Commentary: Hemādri’s Āyurvedarasāyana

sa ca deśaguṇakālakalpanāmānaiḥ pañcadhā| tatra deśamāhadhanva iti| dhanve-jāṅgale| sanmṛttike-snigdhakṛṣṇasuvarṇavarṇamadhurarasa āyatanaṃ-vadhasthānaṃ devayajanāgāraṃ ca| guṇamāhayuktamiti| avagāḍhaṃ-gambhīram| saṅgrahe tu (ka. a. 8)5 "viśeṣatastvaśmavatī sthirā gurvī śyāmā kṛṣṇā va sthūlatṛṇavṛkṣasasyaprāyā pṛthvī svaguṇabhūyiṣṭhā| nānāvarṇā laghupuṣpavatī praviralapāṇḍuvṛkṣaprarohā'gniguṇabhūyiṣṭhā| rūkṣā rāsabhabhasmavarṇā rukṣatanukoṭaravṛkṣaprāyā'lparasaprarohā mṛdvīsamā śvabhravatyavyaktarasajalā mahāparvatavṛkṣā śyāmā''akāśaguṇabhūtiṣṭhā| tatrāmbupṛthvīguṇabhuyiṣṭhāsu bhūmiṣu jātāni virecanāni bṛṃhaṇāni ca śasyante| analānilākāśaguṇabhūyiṣṭhāsu vamanāni| sarvaguṇayuktāsūbhayato bhāgāni| ākāśaguṇabhūyiṣṭhāsu śamanāni| evaṃ balavattamāni bhavanti| teṣāṃ śākhāpalāśamaciraprarūḍhaṃ varṣāvasantayorgrāhyam| grīṣme mūlāni śiśire śīrṇaprarūḍhaparṇānām| śaradi tvakkandakṣīrāṇi| hemante sārāṇi| yathartu puṣpaphalam| anye punarāhuḥ, saumyānyauṣadhāni saumyeṣvṛtusṣu, āgneyānyāgneyeṣu, evamavyāpannānyāpūrṇatararasavīryāṇi bhavanti|" iti| etacca " yathākālaṃ ca sevitam" ityatra tantrakāreṇa saṅgṛhītam|

Like what you read? Consider supporting this website: