Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

pittaśleṣmaharatve'pi kaṣāyaḥ sa na śasyate||40||
navajvare, malastambhātkaṣāyo viṣamajvaram||41||
kurute'rucihṛllāsahidhmādhmānādikānapi||41||

Commentary: Hemādri’s Āyurvedarasāyana

kaṣāyaṃ jvare niṣedhati-pittaśleṣmaharatve'pīti| kaṣāyaḥkaṣāyarasasya kaṣāyaḥ| niṣedhātikrame doṣamāha-malastambhāditi| saṅgrahe tu (ci.a. 1)-"na cyavante na pacyante kaṣāyastambhitā malāḥ| tiryaggatā vimārgā varddhayantyapi ca jvaram|| vahvāmakaphavātatvācśūlānāhādikānapi|"iti|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

kaṣāyaḥ-kaṣāyarasādhiṣṭhitadravyajaḥ kaṣāyaḥ, sa pittaśleṣmaharatve'pi navajvare,-taruṇajvare, na śasyate| kutaḥ? ityāha-maletyādi| kaṣāyo hyatra yojito malastambhātkāraṇāt viṣamajvaraṃ-satatādikaṃ, kurute| kaṣāyastambhitā hi malāḥ koṣṭhamapratipannatvāt samyakpākamayāntaḥ sandhistotolīnāḥ kaṣāyapānavihitavegā aśaktatvādviṣamameva jvaraṃ kurvanti| yadi hi teṣāṃ kaṣāyadānena śaktihānirna kṛtā syāt tadā santatameva jvaraṃ kuryuḥ| tasmāt svalpatvāt satatādikaṃ viṣamajvaraṃ kartumeṣāṃ yuktam| nanu, pittaśleṣmaharatvepītyanartham| yataḥ "kaṣāyaḥ pittakaphahā"(hṛ.sū.a.10120) iti pūrvamuktam| astyevaitat| arthaviśeṣajñāpanārthaṃ tu punaruktam| navajvare-ekadoṣaje sannipātaje vātakaphaje vātapittaje, kevalaṃ kaṣāyo na śasto'pi tu pittaśleṣmajvare'pi na śastaḥ, tasmāt pittakaphaje'pi jvare nāyaṃ yojya ityarthaḥ| tathā, kaṣāyo'yaṃ yojito na kevalaṃ viṣamajvaraṃ karoti, yāvadarucyādīśca karoti| atrāpi malastambhāditi sambadhyate| tena yadyapyādiśabdenāniyatarupāṇāmanekānāvyādhīnāṃ grahaṇaṃ prāptam, tathā'pi malastambhādye vyādhaya utpadyante'rucyādirūpāsteṣāmeveha grahaṇārthamevaṃ sambandhaḥ kṛtaḥ| tathā, viṣamajvarārucihṛllāsahidhmādhmānādikānapītyekavibhaktyaiva nirdeśaḥ kartuṃ vyavacchadya pṛthaṅknirdeśo yaḥ kṛtastenedaṃ dyotyate,kaṣāyaḥ prayojito'vaśyameva viṣamajvaraṃ kurute, arucyādīn punarnāvaśyaṃ kurute, iti| tadevaṃ kaṣāyo rasaviśeṣo malastambhādeva navajvare niṣidhyate, na tu kalpanāvaśāt| tathā ca muniḥ (ca. ci. a. 31160)- "yaḥ kaṣāyaḥ kaṣāyastu sa varjyastaruṇe jvare| na tu kalpanamuddiśya kaṣāyaḥ pratiṣidhyate||" iti|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

saptāhādanantaramaṣṭame'hnayauṣadhaṃ-jvaraghnaṃ yathāyogyaṃ ṣṛtādikalpanayā kalpitaṃ, yojyamiti kicidevācāryā āhuḥ| anye tu daśāhādūrdhvamauṣadhaṃmustāparpaṭakādikaṃ, yojyamāhuḥ| kecidācāryā laghvannabhuktasya narasyauṣadhaṃ yojyamityāhuḥ| laghvannaśabdena peyādikaṃ bhaṇyate, odanatastasya laṅutvokteḥ| laghvannaṃ bhuktaṃ yenāsau laghvannabhuktaḥ| āhitāgnyāditvānniṣṭhāntasya paranipātaḥ| "paramatamapratiṣiddhamanumatameva" iti sarvametat pramāṇam, avasthāvaśena prayogārhatvāt| āmolbaṇe tu naāmādhikajvariṇi puruṣe punarauṣadhaṃ jvaraghnaṃ mustāparpaṭakādikaṃ ṣaḍahādūrdhvaṃ saptāhāt daśāhādvā na yojyam| kimiti cet? āha-

Like what you read? Consider supporting this website: