Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

tiktaḥ pitte viśeṣeṇa prayojyaḥ, kaṭukaḥ kaphe||40||

Commentary: Hemādri’s Āyurvedarasāyana

yasmin doṣe yaḥ kaṣāyastamāha-tiktaḥ pitta iti| viśeṣeṇeti vacanāt kaphe'pi, na tu vāte, viruddhatvāt|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

kaṣāya iti vartate| jvarasya prakṛtatvāt pitte-pittajvare, tiktakaṣāyakalpanāprakāraḥ prayojyaḥ| tiktaḥ pitte viśeṣeṇetyato viśeṣanirdeśādanyadoṣotthe'pi jvare tiktarasādhiṣṭhito dravyakaṣāyo yathāvasthaṃ prayojyaḥ, na kevalaṃ pittajvarākhye, vyādhidoṣaghnatvāt| tathā tikto raso nisargata eva jvaraghnaḥ śāstre'sminpaṭhitaḥ| yathā (hṛ. sū. a. 10/14)- "tiktaḥ svayamarociṣṇuraruciṃ kṛmitṛḍviṣam| kūṣṭhamūrcchājvarotkledadāhapittakaphān jayet||" iti| munirapyavocat (cha. sū. a. 2643)- "tikto rasaḥ svayamarochiṣṇurarochakaghno viṣaghnaḥ krimighno mūrcchādāhapraśamanastṛṣṇāpraśamanastvaṅmāṃsayoḥ sthirīkaraṇo jvaraghnaḥ" ityādi| tasmādraseṣu yathā tiktarasasya jvaraghnatvaṃ tathā nānyeṣāṃ rasānāmityavehi| guḍūchyādeśca dravyasya tiktarasatvādeva jvaraghnatvasya pratipāditatvāt punaryajjvaraghnatvamuktaṃ tachchaktyutkarṣāyeti bodhyam| guḍūchyāśca muni(?)guṇānāha| yathā (saṅgrahe a. 12)- "tiktā'mṛtā tridoṣaghnī grāhiṇyuṣṇā rasāyanī| dīpanī jvara tṛḍdāhakāmalāvātaragktanut||" iti| evamanyeṣāmapi dravyāṇāmādheyasāmarthyādyutkarṣasiddhamapi yat punaruchyate, tatteṣāṃ tasya karmaṇaḥ śaktyutkarṣārthaṃ bodhyam| kaṭuka ityādi| kaṭukarasādhiṣṭhito jvaraghnadravyaviśeṣajaḥ kvāthaḥ kaphe-kaphajvare prayojyaḥ, na tu yaḥ kaśchitkaṭukadravyakaṣāyaḥ, sarvasya jvaraghnatvānupapatteḥ| yasmāddravyaprabhāvādviśiṣṭameva kaṭurasādhiṣṭhitaṃ kimapi yad dravyaṃ tajjavaraghnamiti mantavyam| etadeva tasmāchchāyaṃ granthakṛt "kaphe kaṭuko yojyaḥ" iti jagāda|

Like what you read? Consider supporting this website: